ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     4. Lomahaṃsajātakaṃ
     sotatto sosītoti idaṃ satthā vesāliṃ upanissāya
pāṭikārāme viharanto sunakkhattaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye sunakkhatto satthu upaṭṭhāko hutvā
pattacīvaramādāya vicaramāno korakkhattiyassa dhammaṃ rocetvā dasabalassa
pattacīvaraṃ niyyādetvā korakkhattiyaṃ nissāya tassa kālakañjikaasurayoniyaṃ
nibbattakāle gihī hutvā natthi samaṇassa gotamassa
uttarimanussadhammo alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo
gotamo dhammaṃ desesi vīmaṃsānucaritaṃ sayaṃpaṭibhāṇaṃ yassa ca khvassa
atthāya dhammo desito so na niyyāti takkarassa sammādukkhakkhayāyāti
vesāliyaṃ tiṇṇaṃ pākārānamantare vicaranto satthu
avaṇṇaṃ bhāsati. Athāyasmā sārīputto piṇḍāya caranto tasseva
avaṇṇaṃ bhāsantassa sutvā piṇḍapātappaṭikkanto tamatthaṃ bhagavato
ārocesi. Bhagavā kodhano sārīputta sunakkhatto moghapuriso
kodhavaseneva evamāha mahākodhavasenāpi so na niyyāti takkarassa

--------------------------------------------------------------------------------------------- page231.

Sammādukkhakkhayāyāti vadanto ajānitvāpi mayhaṃ aguṇameva bhāsati na kho pana so moghapuriso mayhaṃ guṇaṃ jānāti mayhañhi sārīputta cha abhiññā nāma atthi ayampi me uttarimanussadhammova dasabalāni atthi catuvesārajjañāṇaṃ atthi catuyyoniparicchedakañāṇaṃ atthi pañcagatiparicchedakañāṇaṃ atthi ayampi me uttarimanussadhammova evaṃ uttarimanussadhammasamannāgatampana maṃ yo evaṃ vadeyya natthi samaṇassa gotamassa uttarimanussadhammoti so taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ nirayeti evaṃ attano vijjamānaṃ uttarimanussadhammassa guṇaṃ kathetvā sunakkhatto kira sārīputta korakkhattiyassa dukkarakārikāya micchātape pasanno pasīdanto na pana mayieva pasīdituṃ vaṭṭati ahañhi ito ekanavutikappamatthake atthi nu kho ettha sāroti bāhirakamicchātapaṃ vīmaṃsanto caturaṅgasamannāgataṃ brahmacariyavāsaṃ vasiṃ tapassī sudaṃ homi paramatapassī lūkho sudaṃ homi paramalūkho jegucchī sudaṃ homi paramajegucchī pavivitto sudaṃ homi paramapavivittoti vatvā therena yācito atītaṃ āhari. Atīte ekanavutikappamatthake bodhisatto bāhirakatapaṃ vīmaṃsissāmīti ājīvakapabbajjaṃ pabbajitvā acelako ahosi rajojalliko pavivitto ahosi ekavihārī manusse disvā migo viya palāyi mahāvikatibhojano ahosi vacchagomayādīni paribhuñjitvā appamādavihāratthāya araññe ekasmiṃ bhiṃsanake vanasaṇḍe vihāsi tasmiṃ viharanto

--------------------------------------------------------------------------------------------- page232.

Himapātasamaye antaraṭṭhake rattiṃ vanasaṇḍā nikkhamitvā abbhokāse viharitvā suriye uggate vanasaṇḍaṃ pavisati. So yathā rattiṃ abbhokāse himodakena tinto tatheva divā vanasaṇḍato paggharantehi udakavindūhi temiyati evaṃ ahorattaṃ sītadukkhaṃ anubhoti gimhānaṃ pana pacchime māse divā abbhokāse viharitvā rattiṃ vanasaṇḍaṃ pavisati. So yathā divā abbhokāse ātapena pariḷāhaṃ patto tatheva rattiṃ nivāte vanasaṇḍe pariḷāhaṃ pāpuṇāti. Sarīrā sedadhārā muccanti. Athassa pubbe assutapubbā ayaṃ gāthā paṭibhāsi sotatto sosīto gato eko bhiṃsanake vane naggo na caggimāsīno esanāpasuto munīti. Tattha sotattoti suriyasantāpena sutatto. Sosītoti himodakena susīto suṭṭhu tinto. Eko bhiṃsanake vaneti yattha paviṭṭhānaṃ yebhuyyena lomāni haṃsanti tathārūpe bhiṃsanake vanasaṇḍe eko adutiyova ahosinti dīpeti. Naggo na caggimāsīnoti naggo na ca aggimāsīno vātasītena pīḷiyamānopi neva nivāsanapārupanādīni na aggiṃ āgamma nisīdinti dīpeti. Esanāpasutoti abrahmacariyepi tasmiṃ brahmacariyasaññī hutvā brahmacariyañcevetaṃ esanā ca gavesanā ca upāyo brahmalokassāti evaṃ tāya brahmacariyesanāya pasuto anuyutto ussukkaṃ āpanno ahosinti dasseti. Munīti muni kho esa monatthāya paṭipannoti evaṃ

--------------------------------------------------------------------------------------------- page233.

Lokena sambhāvito ahosinti dīpeti. Evaṃ caturaṅgasamannāgatampana brahmacariyaṃ caritvā bodhisatto aruṇakāle upaṭṭhitaṃ nirayanimittaṃ disvā idaṃ vattasamādānaṃ niratthakanti ñatvā taṃ khaṇaññeva taṃ laddhiṃ bhinditvā sammādiṭṭhiṃ gahetvā devaloke nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ahaṃ tena samayena so ājīvako ahosinti. Lomahaṃsajātakaṃ catutthaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 230-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4640&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4640&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=623              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=616              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=616              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]