ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    5. Mahāsudassanajātakaṃ
     aniccā vata saṅkhārāti idaṃ satthā parinibbānamañcake nipanno
ānandattherassa mā bhagavā imasmiṃ khuddakanagaraketi vacanaṃ ārabbha
kathesi.
     Tathāgate hi jetavane viharante sārīputtatthero kattikapuṇṇamāyaṃ
nālakagāmake jāto varake parinibbāyi. Mahāmoggallāno
kattikamāsasseva kāḷapakkhe āmāvasiyaṃ parinibbāyi. Evaṃ parinibbute
aggasāvakayuge ahampi kusinārāyaṃ parinibbāyissāmīti anupubbena
cārikaṃ caramāno tattha gantvā yamakasālānamantare uttarasīsake
mañcake anuṭṭhānaseyyāya nipajji. Atha naṃ āyasmā ānandatthero
Mā bhante bhagavā imasmiṃ khuddakanagarake visame ujjaṅgalanagarake
sākhānagarake parinibbāyi aññesaṃ campākarājagahādīnaṃ mahānagarānaṃ
aññatarasmiṃ bhagavā parinibbāyatūti yāci. Satthā mā ānanda
imaṃ khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti vadesi ahaṃ pubbe
sudassanacakkavattirājakāle imasmiṃ nagare vasiṃ tadā idaṃ dvādasayojanikena
ratanappākārena parikkhittaṃ mahānagaraṃ ahosīti vatvā therena
yācito atītaṃ āharanto mahāsudassanasuttaṃ kathesi.
     Tadā pana mahāsudassanaṃ sudhammappāsādā otaritvā avidūre
sattaratanamaye tālavane paññatte tasmiṃ kappiyamañcake dakkhiṇena
passena anuṭṭhānaseyyāya nipannaṃ disvā imāni te deva
caturāsītinagarasahassāni kusāvatīrājadhānippamukhāni ettha chandaṃ karohīti
subhaddāya deviyā vutte mahāsudassano  mā devi evaṃ avaca atha
kho ettha chandaṃ vinehi mā apekkhaṃ akāsīti evaṃ maṃ ovadāti
vatvā kiṃkāraṇā devāti pucchito ajjāhaṃ kālakiriyaṃ karissāmīti
āha. Atha naṃ devī rodamānā akkhīni puñchitvā kicchena kasirena
tathā vatvā rodi paridevi. Sesāpi caturāsītisahassā itthiyo
rodiṃsu parideviṃsu. Amaccādīsupi ekopi adhivāsetuṃ nāsakkhi.
Sabbepi rodiṃsu. Bodhisatto alaṃ bhaṇe mā saddamakaritthāti
sabbe nivāretvā deviṃ āmantetvā mā tvaṃ devi rodi mā
paridevi tilamattopi hi saṅkhāro nicco nāma natthi sabbe
aniccā bhedanadhammāevāti deviṃ ovadanto imaṃ gāthamāha
         Aniccā vata saṅkhārā   uppādavayadhammino
         uppajjitvā nirujjhanti   tesaṃ vūpasamo sukhoti.
     Tattha aniccā vata saṅkhārāti bhadde subhaddādevi yattakehi
paccayehi samāgantvā katā khandhāyatanādayo saṅkhārā sabbe te
aniccāyeva nāma. Etesu hi rūpaṃ aniccaṃ .pe. Viññāṇaṃ aniccaṃ
cakkhuṃ aniccaṃ .pe. Dhammā aniccā yaṅkiñci saviññāṇakāviññāṇakaṃ
ratanaṃ sabbantaṃ aniccameva iti aniccā vata
saṅkhārāti gaṇha. Kasmā. Uppādavayadhamminoti sabbe hete
uppādadhammino ceva vayadhammino ca uppajjanabhijjanasabhāvāyeva
tasmā aniccāti veditabbā. Yasmā pana aniccā tasmā
uppajjitvāva nirujjhanti uppajjitvā ṭhitiṃ patvāpi
nirujjhantiyeva sabbeva hete nibbattamānā uppajjanti nāma bhijjamānā
nirujjhanti nāma tesaṃ uppāde satiyeva ṭhiti nāma hoti ṭhitiyā
satiyeva bhaṅgo nāma hoti na hi anuppannassa ṭhiti nāma
ṭhitaṃ abhijjanakannāma atthi iti sabbepi saṅkhārā tīṇi khaṇāni
patvā tattha tattheva nirujjhanti tasmā sabbepime aniccā khaṇikā
ittarā addhuvā pabhaṅguṇā calitā samīritā anaddhaniyā pāyātā
tāvakālikā nissārā tāvakālikaṭṭhena māyāmarīcipheṇasadisā tesu bhadde
subhaddādevi kasmā sukhasaññaṃ uppādesi evaṃ na gaṇha. Tesaṃ
vūpasamo sukhoti sabbavaṭṭavūpasamanato tesaṃ vūpasamo nāma nibbānaṃ
tadevetaṃ bhadde ekantato sukhaṃ aññaṃ sukhaṃ nāma natthīti.
     Evaṃ mahāsudassano amatamahānibbānena desanāya kūṭaṃ gahetvā
avasesassāpi mahājanassa dānaṃ detha sīlaṃ rakkhatha uposathakammaṃ
karothāti ovādaṃ datvā devalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
subhaddā devī rāhulamātā ahosi pariṇāyakaratanaṃ rāhulo ahosi
sesaparisā buddhaparisā mahāsudassano pana ahamevāti.
                  Mahāsudassanajātakaṃ pañcamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 233-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4706              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4706              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=95              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=629              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=621              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]