ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6. Telapattajātakaṃ
     samatittikaṃ anavasesakanti idaṃ satthā sumbharaṭṭhe setakaṃ nāma
nigamaṃ upanissāya aññatarasmiṃ vanasaṇḍe viharanto janapadakalyāṇisuttaṃ
ārabbha kathesi.
     Tatra hi bhagavā seyyathāpi bhikkhave janapadakalyāṇī janapadakalyāṇīti
kho bhikkhave mahājanakāyo sannipateyya. Sā kho panesā
janapadakalyāṇī paramapāsāvinī nacce paramapāsāvinī gīte
janapadakalyāṇī naccati gāyatīti kho bhikkhave bhiyyoso mattāya mahājanakāyo
sannipateyya. Atha puriso āgaccheyya jīvitukāmo sukhakāmo
dukkhapaṭikūlo. Tamenaṃ evaṃ vadeyya ayante ambho purisa
samatittiko telapatto antare ca mahājanakāyassa antare ca
janapadakalyāṇiyā haritabbo puriso ca taṃ ukkhittāsiko ṭhito piṭṭhito

--------------------------------------------------------------------------------------------- page237.

Piṭṭhito anubandhissati yattheva taṃ thokaṃpi chaḍḍessasi tattheva te siraṃ pātessāmīti. Taṃ kiṃ maññatha bhikkhave api nu kho so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyāti. No hetaṃ bhante. Upamā kho myāyaṃ bhikkhave katā atthassa viññāpanāya ayamettha attho samatittikotelapattoti kho bhikkhave kāyagatāyetaṃ satiyā adhivacanaṃ. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ kāyagatā no sati bhāvitā bhavissati susamāraddhāti evañhi vo bhikkhave sikkhitabbanti idaṃ janapadakalyāṇisuttaṃ sātthaṃ sabyañjanaṃ kathesi. Tatthāyaṃ saṅkhepattho janapadakalyāṇīti janapadamhi kalyāṇī uttamā chassarīradosavirahitā pañcakalyāṇasamannāgatā sā hi yasmā nātidīghā nātirassā nātikīsā nātithūlā nātikāḷā nāccodātā atikkantā mānusakaṃ vaṇṇaṃ appattā devavaṇṇaṃ tasmā chassarīradosavirahitā nāma sā hi yasmā chavikalyāṇaṃ maṃsakalyāṇaṃ nahārukalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇanti imehi ca pañcahi kalyāṇehi samannāgatā pañcakalyāṇasamannāgatā nāma. Tassā hi āgantuko bhāsakiccannāma natthi attano sarīrobhāseneva dvādasahatthe ṭhāne ālokaṃ karoti piyaṅgusamā vā hoti suvaṇṇasamā vā hoti ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattappavāḷarattakambalasadisaṃ hoti ayamassā maṃsakalyāṇatā. Vīsatinakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni

--------------------------------------------------------------------------------------------- page238.

Viya muttaṭṭhāne khīradhārasadisāni ayamassā nahārukalyāṇatā. Dvattiṃsa dantā suphussitā sudhotaṭṭhapitavajirapantī viya khāyanti ayamassā aṭṭhikalyāṇatā. Vīsavassasatikāpi pana samānā soḷasavassuddesikā viya hoti nibbalipalitā ayamassā vayakalyāṇatā. Paramapāsāvinīti ettha pana pasavanaṃ pasavo pavattatīti attho. Pasavoeva pāsāvo. Paramo pāsāvo paramapāsāvo. So assā atthīti paramapāsāvinī. Nacce vā gīte vā uttamappavatti seṭṭhakiriyā uttamameva naccaṃ naccati gītañca gāyatīti vuttaṃ hoti. Atha puriso āgaccheyyāti na attano ruciyā āgaccheyya. Ayampanettha adhippāyo athettha mahājanamajjhe janapadakalyāṇiyā naccamānāya sādhu sādhūti sādhukāresu aṅgulipoṭhanesu celukkhepesu ca pavattamānesu taṃ pavuttiṃ sutvā rājā bandhanāgārato ekaṃ purisaṃ pakkosāpetvā nigaḷāni bhinditvā samatittikaṃ suparipuṇṇaṃ telapattaṃ tassa hatthe datvā ubhohi hatthehi daḷhaṃ gāhāpetvā ekaṃ asihatthaṃ purisaṃ āṇāpesi etaṃ gahetvā janapadakalyāṇiyā samajjaṭṭhānaṃ gaccha yattheva cesa pamādaṃ āgamma ekampi telavinduṃ chaḍḍeti tatthevassa sīsaṃ chindāti. So puriso asiṃ ukkhipitvā taṃ tajjento tattha nesi. So maraṇabhayena tajjito jīvitukāmatāya pamādavasena taṃ amanasikatvā sakiṃpi akkhīni ummiletvā taṃ janapadakalyāṇiṃ na olokesi. Evaṃ bhūtapubbamevetaṃ vatthuṃ. Sutte pana parikappavasenetaṃ vuttanti veditabbaṃ.

--------------------------------------------------------------------------------------------- page239.

Upamā kho myāyanti ettha pana telapattassa tāva kāyagatāya satiyā opammasaṃsandanaṃ katameva. Ettha pana rājā viya kammaṃ daṭṭhabbaṃ asi viya kilesā ukkhittāsikapuriso viya māro telapattahattho puriso viya kāyagatāsatibhāvako vipassakayogāvacaro. Iti bhagavā kāyagatāsatiṃ bhāvetukāmena bhikkhunā telapattahatthena tena purisena viya satiṃ avissajjetvā appamattena kāyagatāsati bhāvetabbāti imaṃ suttaṃ āharitvā dasseti. Bhikkhū imaṃ suttañca atthañca sutvā evamāhaṃsu dukkaraṃ bhante tena purisena kataṃ tathārūpaṃ janapadakalyāṇiṃ anoloketvā telapattaṃ ādāya gacchantenāti. Satthā na bhikkhave tena dukkaraṃ kataṃ sukaramevetaṃ kasmā ukkhittāsikena purisena santajjetvā nīyamānatāya yampana pubbe paṇḍitā appamādena satiṃ avissajjetvā abhisaṅkhataṃ dibbarūpampi indriyāni bhinditvā anoloketvāva gantvā rajjaṃ pāpuṇiṃsu etaṃ dukkaranti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa rañño puttasatassa sabbakaniṭṭho hutvā nibbattitvā anupubbena viññutaṃ pāpuṇi. Tadā ca rañño gehe paccekabuddhā bhuñjanti. Bodhisatto tesaṃ veyyāvaccaṃ karoti. So ekadivasaṃ cintesi mama bahū bhātaro lacchāmi nu kho ahaṃ imasmiṃ nagare kulasantakaṃ rajjaṃ udāhu noti. Athassa etadahosi

--------------------------------------------------------------------------------------------- page240.

Paccekabuddhe pucchitvā jānissāmīti. So dutiyadivase paccekabuddhesu āgatesu dhammakarakaṃ ādāya pānīyaṃ parissāvetvā pāde dhovitvā telena makkhetvā tesaṃ antare khajjakaṃ khāditvā nisinnakāle vanditvā ekamantaṃ nisinno tamatthaṃ pucchi. Atha naṃ te avocuṃ kumāra na tvaṃ imasmiṃ nagare rajjaṃ labhissasi ito pana vīsatiyojanasatamatthake gandhāraraṭṭhe takkasilānagaraṃ nāma atthi tattha gantuṃ sakkonto ito sattame divase rajjaṃ lacchasi antarāmagge pana mahāvattaniaṭviyaṃ paripantho atthi taṃ aṭviṃ pariharitvā gacchantassa vīsatiyojanasatiko maggo hoti ujuṃ gacchantassa paññāsa yojanāni honti so hi amanussakantāro nāma tattha yakkhiniyo antarāmagge gāme ca sālāyo ca māpetvā uparisuvaṇṇatārakavicittavitānaṃ mahārahaṃ sayanaṃ paññāpetvā nānāvirāgapaṭṭasāṇiyo parikkhipitvā dibbālaṅkārehi attabhāvaṃ maṇḍetvā sālāsu nisīditvā gacchante purise madhurāhi vācāhi saṅgaṇhitvā kilantarūpā viya paññāyatha idhāgantvā nisīditvā pānīyaṃ pivitvā gacchathāti pakkositvā āgatānaṃ āsanāni datvā attano rūpalīḷhāvilāsehi palobhetvā kilesavasike katvā attanā saddhiṃ ajjhācāre kate tattheva ne lohitena paggharantena khāditvā jīvitakkhayaṃ pāpenti rūpagocaraṃ sattaṃ rūpeneva gaṇhanti saddagocaraṃ sattaṃ madhurena gītavāditasaddena gandhagocaraṃ sattaṃ dibbagandhehi rasagocaraṃ sattaṃ dibbena nānaggarasabhojanena phoṭṭhabbagocaraṃ sattaṃ ubhatolohitakūpadhānehi

--------------------------------------------------------------------------------------------- page241.

Dibbasayanehi sace pañca indriyāni bhinditvā tā anoloketvā satiṃ paccupaṭṭhapetvā gamissasi sattame divase tattha rajjaṃ lacchasīti. Bodhisatto hotu bhante tumhākaṃ ovādaṃ gahetvā kiṃ etā olokessāmīti paccekabuddhehi parittaṃ kārāpetvā parittavālikañceva parittasuttañca ādāya paccekabuddhe ca mātāpitaro ca vanditvā nivesanaṃ gantvā attano purise āha ahaṃ takkasilāyaṃ rajjaṃ gahetuṃ gacchāmi tumhe idheva tiṭṭhathāti. Atha naṃ pañca janā āhaṃsu mayampi anugacchāmāti. Na sakkā tumhehi anugantuṃ antarāmagge kira yakkhiniyo rūpādigocare manusse evañcevañca rūpādīhi palobhetvā gaṇhanti mahā paripantho ahampana attānaṃ takketvā gacchāmīti. Kiṃ pana te deva mayaṃ tumhehi saddhiṃ gacchantā attano piyāni rūpādīni olokessāma mayampi tattheva gamissāmāti. Bodhisatto tenahi appamattā hothāti te pañca jane ādāya paṭipajji. Yakkhiniyo gāmādīni māpetvā nisīdiṃsu. Tesu rūpagocaro puriso tā yakkhiniyo oloketvā rūpārammaṇe paṭibaddhacitto thokaṃ ohīyi. Bodhisatto kiṃ bho thokaṃ ohīyasīti āha. Deva pādā me rujjhanti thokaṃ sālāyaṃ nisīditvā āgamissāmīti. Ambho etā yakkhiniyo mā kho paṭṭhesīti. Yaṃ hoti taṃ hotu na sakkomi devāti. Tenahi paññāyissasīti. Itare cattāro

--------------------------------------------------------------------------------------------- page242.

Ādāya agamāsi. So rūpagocarako tāsaṃ santikaṃ agamāsi. Tā attanā saddhiṃ ajjhācāre kate taṃ tattheva jīvitakkhayaṃ pāpetvā purato gantvā aññaṃ sālaṃ māpetvā nānāturiyāni gahetvā gāyamānā nisīdiṃsu. Tattha saddagocarako ohīyi. Tampi khāditvā purato gantvā nānappakāre gandhakaraṇḍake pūretvā āpaṇaṃ pasāretvā nisīdiṃsu. Tattha gandhagocarako ohīyi. Tampi khāditvā purato gantvā nānaggarasānaṃ dibbabhojanānaṃ bhājanāni pūretvā odanaāpaṇaṃ pasāretvā nisīdiṃsu. Tattha rasagocarako ohīyi. Tampi khāditvā purato gantvā dibbasayanāni paññāpetvā nisīdiṃsu. Tattha phoṭṭhabbagocarako ohīyi. Tampi khādiṃsu. Bodhisatto ekakova ahosi. Athekā yakkhinī atikharamanto vatāyaṃ ahaṃ taṃ khāditvāva nivattissāmīti bodhisattassa pacchato pacchato agamāsi. Aṭaviyā parabhāge vanakammikādayo yakkhiniṃ disvā ayante purato gacchanto puriso kiṃ hotīti pucchiṃsu. Komārasāmiyo me ayyāti. Ambho ayaṃ evaṃ sukhumālā pupphadāmasadisā suvaṇṇavaṇṇā kumārikā attano kulaṃ chaḍḍetvā bhavantaṃ takketvā nikkhantā kasmā etaṃ kilametvā ādāya na gacchasīti. Nesā ayyā mayhaṃ pajāpati yakkhinī esā etāya me pañca manussā khāditāti. Ayyā purisā nāma kuddhakāle attano pajāpatiyo yakkhiniyopi karonti petiyopīti. Yakkhinī āgacchamānā gabbhinīvaṇṇaṃ dassetvā puna sakiṃ vijātavaṇṇaṃ katvā

--------------------------------------------------------------------------------------------- page243.

Puttaṃ aṅkenādāya bodhisattaṃ anubandhi. Diṭṭhadiṭṭhā purimanayeneva pucchanti. Bodhisattopi tatheva vatvā gacchanto takkasilaṃ pāpuṇi. Sā puttaṃ antaradhāpetvā ekikāva anubandhi. Bodhisatto nagaraṃ gantvā ekissā sālāya nisīdi. Sāpi kho yakkhinī bodhisattassa tejena pavisituṃ asakkontī dibbarūpaṃ māpetvā sālādvāre aṭṭhāsi. Tasmiṃ samaye takkasilato rājā uyyānaṃ gacchanto taṃ disvā paṭibaddhacitto hutvā gaccha puccha imissā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhīti manussaṃ pesesi. So taṃ upasaṅkamitvā sassāmikāsīti pucchi. Āma ayya ayaṃ me sālāyaṃ nisinno sāmikoti. Bodhisatto nesā mayhaṃ pajāpati yakkhinī esā etāya me pañca manussā khāditāti āha. Sāpi purisā nāma ayya kuddhakāle yaṃ icchanti taṃ vadantīti āha. So ubhinnampi vacanaṃ rañño ārocesi. Rājā assāmikabhaṇḍaṃ nāma rājasantakaṃ hotīti yakkhiniṃ pakkosāpetvā ekahatthipiṭṭhe nisīdāpetvā nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruyha taṃ aggamahesiṭṭhāne ṭhapesi. So nhātānuvilitto sāyamāsaṃ bhuñjitvā sirisayanaṃ abhiruhi. Sāpi yakkhinī attano upakappanakaṃ āhāraṃ āharitvā alaṅkatappaṭiyattā sirisayane raññā saddhiṃ nipajjitvā rañño rativasena sukhasamappitassa nipannakāle ekena passena parivattitvā parodi. Atha naṃ rājā bhadde kiṃ rodasīti pucchi. Deva ahaṃ tumhehi

--------------------------------------------------------------------------------------------- page244.

Magge disvā ānītā tumhākañca gehe bahū itthiyo sāhaṃ sapatīnaṃ antare vasamānā kathāya uppannāya ko tuyhaṃ mātaraṃ vā pitaraṃ vā gottaṃ vā jātiṃ vā jānāti tvaṃ antarāmagge disvā ānītā nāmāti sīse gahetvā nippīḷiyamānā viya maṅku bhavissāmi sace tumhe sakalaraṭṭhe issariyañca āṇañca mayhaṃ dadeyyātha koci mayhaṃ cittaṃ kopetvā kathetuṃ na sakkhissatīti. Bhadde mayhaṃ sakalaraṭṭhavāsino na kiñci honti nāhaṃ etesaṃ sāmiko ye pana rājānaṃ kopetvā akattabbaṃ karonti tesaññevāhaṃ sāmiko iminā kāraṇena na sakkā tuyhaṃ sakalaraṭṭhe issariyañca āṇañca dātunti. Tenahi deva sace raṭṭhe vā nagare vā āṇaṃ dātuṃ na sakkosi antonivesane antovalañjanakānaṃ upari mama vase vattanatthāya āṇaṃ dethāti āha. Rājā dibbaphoṭṭhabbena baddho tassā vacanaṃ atikkamituṃ asakkonto sādhu bhadde antovalañjanakesu tuyhaṃ āṇaṃ dammi tvaṃ ete attano vase vattāpehīti āha. Sā sādhūti sampaṭicchitvā rañño niddaṃ okkantakāle yakkhanagaraṃ gantvā yakkhe pakkositvā attano rājānaṃ jīvitakkhayaṃ pāpetvā aṭṭhimattaṃ sesetvā sabbaṃ nahārucammamaṃsalohitaṃ khādi. Avasesayakkhā mahādvārato paṭṭhāya antonivesane kukkuṭkukkure ādiṃ katvā sabbe khāditvā aṭṭhī sese akaṃsu. Punadivase dvāraṃ yathāpihitameva disvā manussā pharasūhi kavāṭe koṭṭetvā anto pavisitvā sabbaṃ nivesanaṃ

--------------------------------------------------------------------------------------------- page245.

Aṭṭhikaparipuṇṇaṃ disvā saccaṃ vata so puriso āha nāyaṃ mayhaṃ pajāpati yakkhinī esāti rājā pana kiñci ajānitvā taṃ gahetvā attano bhariyaṃ akāsi sāyaṃ yakkhe pakkositvā sabbajanaṃ khāditvā gatā bhavissatīti āhaṃsu. Bodhisattopi taṃ divasaṃ tassāyeva sālāya parittavālikaṃ sīse pakkhipitvā parittasuttaṃ parikkhipitvā khaggaṃ gahetvā ṭhitakova aruṇaṃ uṭṭhāpesi. Manussā sakalarājanivesanaṃ sodhetvā haritupalittaṃ katvā upari gandhehi vilimpitvā pupphāni vikiritvā pupphadāmāni osāretvā dhūpaṃ katvā navamālā bandhitvā sammantayiṃsu hiyyo so puriso dibbarūpaṃ māpetvā pacchato āgacchantiṃ yakkhiniṃ indriyāni bhinditvā olokanamattampi na akāsi so ativiya uḷārasatto dhitimā ñāṇasampanno tādise purise raṭṭhaṃ anusāsante sabbaṃ raṭṭhaṃ sukhitaṃ bhavissati taṃ rājānaṃ karomāti. Atha sabbe amaccā ca nāgarā ca ekacchandā hutvā bodhisattaṃ upasaṅkamitvā deva tumhe imaṃ rajjaṃ kārethāti vatvā nagaraṃ pavesetvā ratanarāsimhi ṭhapetvā abhisiñcitvā takkasilārājānaṃ akaṃsu. So cattāri agatigamanāni vajjetvā dasa rājadhamme akopetvā dhammena rajjaṃ kārento dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha samatittikaṃ anavasekaṃ telapattaṃ yathā parihareyya

--------------------------------------------------------------------------------------------- page246.

Evaṃ sacittamanurakkhe satiyā paṭṭhayāno disaṃ agatapubbanti. Tattha samatittikanti antomukhavaṭṭilekhaṃ pāpetvā samabharitaṃ. Anavasekanti anavasiñcanakaṃ aparissāvanakaṃ katvā. Telapattanti pakkhittatilatelapattaṃ. Parihareyyāti hareyya ādāya gaccheyya. Evaṃ sacittamanurakkheti taṃ telabharitapattaṃ viya attano cittaṃ kāyagatāsatiyā gocare ceva sampayuttassatiyā cāti ubhinnaṃpi dhammānaṃ antare pakkhipitvā yathā muhuttampi bahiddhā gocare na vikkhipati tathā paṇḍito yogāvacaro rakkheyya gopeyya. Kiṃkāraṇā. Etassa hi dunniggahassa lahuno yatthakāmanipātino cittassa damatho sādhu cittaṃ dantaṃ sukhāvahanti. Tasmā sududdasaṃ sunipuṇaṃ yatthakāmanipātinaṃ cittaṃ rakkhetha medhāvī cittaṃ guttaṃ sukhāvahaṃ. Idaṃ hi dūraṅgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ ye cittaṃ saññamessanti mokkhanti mārabandhanā. Itarassa pana anavaṭṭhitacittassa saddhammaṃ avijānato pariplavappasādassa paññā na paripūrati. Cirakammaṭṭhānasahāyassa pana

--------------------------------------------------------------------------------------------- page247.

Anavassutacittassa ananvāhatacetaso puññapāpappahīnassa natthi jāgarato bhayaṃ. Tasmā etaṃ phandanaṃ capalaṃ cittaṃ durakkhaṃ dunnivārayaṃ ujuṃ karoti medhāvī usukārova tejananti. Evaṃ ujuṃ karonto sacittamanurakkhe. Paṭṭhayāno disaṃ agatapubbanti imasmiṃ kāyagatāsatikammaṭṭhāne kammaṃ ārabhitvā anamatagge saṃsāre agatapubbaṃ disaṃ paṭṭhento pihento vuttanayena sakacittaṃ rakkheyyāti attho. Kā panesā disā nāma. Mātāpitā disā pubbe ācariyā dakkhiṇā disā puttadārā disā pacchā mittāmaccā ca uttarā dāsakammakarā heṭṭhā uddhaṃ samaṇabrāhmaṇā etā disā namasseyya appamatto kule gihīti ettha tāva puttadārādayo disāti vuttā. Disā catasso vidisā catasso uddhaṃ adho dasa disā imāyo kataraṃ disaṃ tiṭṭhati nāgarājā yamaddasā supine chabbisāṇanti ettha puratthimādibhedā disāva disāti vuttā. Āgārino annadapānavatthadā avhāyikānampi disaṃ vadanti

--------------------------------------------------------------------------------------------- page248.

Esā disā paramā setaketu yaṃ patvā dukkhī sukhino bhavantīti ettha nibbānaṃ disāti vuttaṃ. Idhāpi tadeva adhippetaṃ. Tañhi khayaṃ virāganti ādīhi dissati tasmā disāti vuccati. Anamatagge pana saṃsāre kenaci bālaputhujjanena supinepi agatapubbatāya agatapubbadisā nāmāti vuttaṃ. Taṃ paṭṭhayantena kāyagatāsatiyā yogo karaṇīyoti. Evaṃ satthā nibbānena desanāya kūṭaṃ gahetvā jātakaṃ samodhānesi tadā rājaparisā buddhaparisā ahesuṃ rajjappattakumāro pana ahamevāti. Telapattajātakaṃ chaṭṭhaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 236-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4766&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4766&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=96              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=634              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=626              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=626              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]