ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     7. Nāmasiddhijātakaṃ
     jīvakañca mataṃ disvāti idaṃ satthā jetavane viharanto ekaṃ
nāmasiddhikaṃ bhikkhuṃ ārabbha kathesi.
     Eko kira kulaputto nāmena pāpako nāma sāsane uraṃ
datvā pabbajito bhikkhūhi ehāvuso pāpaka tiṭṭhāvuso pāpakāti
vuccamāno cintesi loke pāpakaṃ nāma lāmakaṃ kāḷakaṇṇibhūtanti
vuccati aññaṃ maṅgalappaṭisaṃyuttaṃ nāmaṃ āharāpessāmīti. So
ācariyupajjhāye upasaṅkamitvā bhante mayhaṃ nāmaṃ avamaṅgalaṃ
aññaṃ me nāmaṃ karothāti āha. Atha naṃ te evamāhaṃsu āvuso
Nāmaṃ nāmapaṇṇattimattaṃ nāmena kāci atthasiddhi nāma natthi
attano nāmeneva santuṭṭho hohīti. So punappunaṃ yāciyeva.
Tassāyaṃ nāmasiddhikabhāvo saṅghe pākaṭo jāto. Athekadivasaṃ
dhammasabhāyaṃ sannisinnā bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso asuko
kira bhikkhu nāmasiddhiko maṅgalanāmaṃ āharāpetīti. Satthā dhammasabhaṃ
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
so nāmasiddhikoyevāti vatvā atītaṃ āhari.
     Atīte takkasilāyaṃ bodhisatto disāpāmokkho ācariyo hutvā
pañca māṇavakasatāni mante vācesi. Tasseko māṇavo pāpako
nāma nāmena. So ehi pāpaka yāhi pāpakāti vuccamāno
cintetvā mayhaṃ nāmaṃ avamaṅgalaṃ aññaṃ nāmaṃ me āharāpessāmīti
ācariyaṃ upasaṅkamitvā ācariya mayhaṃ nāmaṃ avamaṅgalaṃ
aññaṃ nāmaṃ karothāti āha. Atha naṃ ācariyo avoca gaccha
tāta janapadacārikaṃ caritvā attano abhirucitaṃ ekaṃ maṅgalanāmaṃ
gahetvā ehi āgatassa te nāmaṃ parivattetvā aññaṃ nāmaṃ
karissāmīti. So sādhūti pātheyyaṃ gahetvā nikkhanto gāmena
gāmaṃ caranto ekaṃ nagaraṃ pāpuṇi. Tattheveko puriso kālakato
jīvako nāma nāmena. So taṃ ñātijanena āḷāhanaṃ nīyamānaṃ
disvā kinnāma nāmesa purisoti pucchi. Jīvako nāmāti.
Jīvakopi maratīti. Jīvakopi ajīvakopi marati nāmaṃ nāmapaṇṇattimattaṃ
tvañca bālo maññeti. So taṃ kathaṃ sutvā nāme majjhatto
hutvā attano nagaraṃ pāvisi. Athekaṃ dāsiṃ bhatiṃ adadamānaṃ sāmikā
dvāre nisīdāpetvā rajjuyā paharanti. Tassā ca dhanapālīti
nāmaṃ hoti. So antaravīthiyā gacchanto taṃ pothiyamānaṃ disvā
kasmā imaṃ pothethāti pucchi. Bhatiṃ dātuṃ na sakkotīti. Kiṃ
panassā nāmanti. Dhanapālī nāmāti. Nāmena dhanapālīnāmāpi
bhatimattaṃ dātuṃ na sakkotīti. Dhanapāliyopi adhanapāliyopi duggatā
honti nāmaṃ nāmapaṇṇattimattaṃ tvaṃ bālo maññeti. So
nāme majjhattataro hutvā nagarā nikkhamma maggaṃ paṭipanno
antarāmagge maggamūḷhaṃ purisaṃ disvā ayyo kiṃ karonto carasīti
pucchi. Maggamūḷhomhi sāmīti. Kiṃ pana te nāmanti. Panthako
nāmāti. Panthakopi maggamūḷho hotīti. Panthakopi apanthakopi
maggamūḷho hoti nāmaṃ nāmapaṇṇattimattaṃ tvaṃ pana bālo
maññeti. So nāme atimajjhatto hutvā bodhisattassa santikaṃ
gantvā kiṃ tāta nāmaṃ rocetvā āgatosīti vutte ācariya
jīvakāpi nāma maranti ajīvakāpi dhanapāliyopi duggatā honti
dhanapāliyopi panthakāpi maggamūḷhā honti apanthakāpi nāmaṃ
nāmapaṇṇattimattaṃ nāmena siddhi natthi kammeneva siddhi alaṃ
yhaṃ aññena nāmena tadeva me nāmaṃ hotūti āha. Bodhisatto
na diṭṭhañca katañca saṃsandetvā imaṃ gāthamāha
         Jīvakañca mataṃ disvā   dhanapāliñca duggataṃ
         panthakañca vane mūḷhaṃ  pāpako punarāgatoti.
     Tattha punarāgatoti imāni tīṇi kāraṇāni disvā puna
āgato. Rakāro sandhivasena vutto.
     Satthā imaṃ atītaṃ āharitvā na bhikkhave idāneva pubbepesa
nāmasiddhikoyevāti vatvā jātakaṃ samodhānesi tadā nāmasiddhiko
idānipi nāmasiddhikoyeva ācariyaparisā buddhaparisā ācariyo
pana ahamevāti
                   nāmasiddhijātakaṃ sattamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 248-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5019              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5019              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=639              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=633              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=633              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]