ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page26.

7. Vāruṇijātakaṃ na ve anatthakusalenāti idaṃ satthā jetavane viharanto vāruṇidūsakaṃ ārabbha kathesi. Anāthapiṇḍikassa kira sahāyo eko vāruṇibāṇijo tikhiṇaṃ vāruṇiṃ yojetvā hiraññasuvaṇṇādīni gahetvā vikkiṇanto mahājane sannipatite tāta tvaṃ dātabbamūlaṃ gahetvā vāruṇiṃ dehīti antevāsikaṃ āṇāpetvā sayaṃ nhāyituṃ agamāsi. Antevāsiko mahājanassa vāruṇiṃ dento te manusse antarantarā loṇasakkaraṃ āharāpetvā khādante disvā surā aloṇikā bhavissati loṇamettha pakkhipissāmīti surācāṭiyaṃ nāḷimattaṃ loṇaṃ pakkhipitvā tesaṃ suraṃ adāsi. Te mukhaṃ pūretvā chaḍḍetvā kinte katanti pucchiṃsu. Tumhe suraṃ pivitvā loṇaṃ āharāpente disvā loṇena yojesinti. Evarūpaṃ nāma vāruṇiṃ nāsesi bālāti taṃ garahitvā uṭṭhāyuṭṭhāya pakkamanti. Vāruṇivāṇijo āgantvā ekampi adisvā vāruṇipāyakā kahaṃ gatāti pucchi. So tamatthaṃ ārocesi. Atha naṃ ācariyo bāla evarūpā nāma vāruṇi te nāsitāti garahitvā gantvā imaṃ kāraṇaṃ anāthapiṇḍikassa ārocesi. Anāthapiṇḍiko atthidāni me kathāpābhatanti jetavanaṃ gantvā satthāraṃ vanditvā etamatthaṃ ārocesi. Satthā na esa gahapati idāneva vāruṇidūsako pubbepi vāruṇidūsakoyevāti vatvā tena yācito atītaṃ āhari.

--------------------------------------------------------------------------------------------- page27.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasīseṭṭhī ahosi. Taṃ upanissāya eko vāruṇibāṇijo jīvati. So tikhiṇaṃ suraṃ yojetvā imaṃ vikkiṇāhīti antevāsikaṃ vatvā nhāyituṃ gato. Tasmiṃ gatamatteyeva surāya loṇaṃ pakkhipitvā imināva nayena suraṃ vināsesi. Athassa ācariyo āgantvā taṃ kāraṇaṃ ñatvā seṭṭhissa ārocesi. Seṭṭhī anatthakusalā nāma bālā atthaṃ karissāmāti anatthameva karontīti vatvā imaṃ gāthamāha na ve anatthakusalena atthacariyā sukhāvahā hāpeti atthaṃ dummedho koṇḍañño vāruṇiṃ yathāti. Tattha koṇḍañño vāruṇiṃ yathāti yathā ayaṃ koṇḍaññanāmako antevāsiko atthaṃ karissāmīti loṇaṃ pakkhipitvā vāruṇiṃ hāpesi parihāpesi vināsesi evaṃ sabbopi anatthakusalo atthaṃ hāpetīti. Bodhisatto imāya gāthāya dhammaṃ desesi. Satthāpi na eso gahapati idāneva vāruṇidūsako pubbepi vāruṇidūsakoyevāti vatvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā vāruṇidūsako vāruṇidūsakova ahosi bārāṇasīseṭṭhī pana ahamevāti. Vāruṇidūsakajātakaṃ sattamaṃ. -------------


             The Pali Atthakatha in Roman Book 36 page 26-27. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=510&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=510&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=308              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=308              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]