ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page257.

10 Asātarūpajātakaṃ asātaṃ sātarūpenāti idaṃ satthā kuṇḍiyanagaraṃ upanissāya kuṇḍadhānavane viharanto koliyarājadhītaraṃ suppavāsaṃ upāsikaṃ ārabbha kathesi. Sā hi tasmiṃ samaye satta vassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhā ahosi. Adhimattā vedanā pavattiṃsu. Sā evaṃ adhimattā vedanābhitunnāpi sammāsambuddho vata so bhagavā yo evarūpassa dukkhassa pahānāya dhammaṃ desesi supaṭipanno vatassa bhagavato sāvakasaṅgho yo evarūpassa dukkhassa pahānāya paṭipanno sukhaṃ vata nibbānaṃ yattheva rūpaṃ dukkhaṃ natthīti imehi tīhi vitakkehi dukkhaṃ adhivāsesi. Sā sāmikaṃ pakkosāpetvā tañca attano pavuttiṃ vandanasāsanañca ārocetuṃ satthu santikaṃ pesesi. Satthā vandanasāsanaṃ sutvāva sukhinī hotu suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyatūti āha. Saha vacanāva pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi. Athassā sāmiko gehaṃ gantvā taṃ vijātaṃ disvā acchariyaṃ vata bhoti ativiya tathāgatassānubhāvoti acchariyabbhutacittajāto ahosi. Suppavāsāpi puttaṃ vijāyitvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ dātukāmā puna nimantanatthāya taṃ pesesi. Tena kho

--------------------------------------------------------------------------------------------- page258.

Pana samayena mahāmoggallānassa upaṭṭhākena buddhappamukho bhikkhusaṅgho nimantito hoti. Satthā suppavāsāya dānassa okāsadānatthāya therassa santikaṃ pesetvā taṃ saññāpetvā sattāhaṃ tassā dānaṃ paṭiggahesi saddhiṃ bhikkhusaṅghena. Sattame pana divase suppavāsā puttaṃ sīvalikumāraṃ maṇḍetvā satthārañca bhikkhusaṅghañca vandāpesi. Tasmiṃ paṭipāṭiyā sārīputtattherassa santikaṃ nīte thero tena saddhiṃ kacci te sīvali khamanīyanti paṭisaṇṭhāraṃ akāsi. So kuto me bhante sukhaṃ svāhaṃ satta vassāni lohakumbhiyaṃ vasinti therena saddhiṃ evarūpaṃ kathaṃ kathesi. Suppavāsā tassa vacanaṃ sutvā sattāhaṃ jāto mama putto anubuddhena dhammasenāpatinā saddhiṃ mantetīti somanassappattā ahosi. Satthā api nu suppavāse aññepi evarūpe putte icchasīti āha. Sace bhante evarūpe aññe satta putte labheyyaṃ iccheyyāmevāhanti. Satthā udānaṃ udānetvā anumodanaṃ katvā pakkāmi. Sīvalikumāropi kho sattavassikakāleyeva sāsane uraṃ datvā pabbajitvā paripuṇṇavasso upasampadaṃ labhitvā puññavā lābhaggayasaggappatto hutvā paṭhaviṃ unnādetvā arahattaṃ patvā puññavantānaṃ antare etadaggaṭṭhānaṃ pāpuṇi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitvā āvuso sīvalitthero nāma evarūpo mahāpuñño paṭṭhitapaṭṭhano pacchimabhavikasatto satta vassāni lohakumbhiyaṃ vasi sattāhaṃ mūḷhagabbhabhāvaṃ āpajji aho mātā mahantaṃ dukkhaṃ anubhavi te kinnu

--------------------------------------------------------------------------------------------- page259.

Kho kammamakaṃsūti kathaṃ samuṭṭhāpesuṃ. Satthā tattha gantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte bhikkhave sīvalino mahāpuññavatova satta vassāni lohakumbhiyaṃ nivāso ca sattāhaṃ mūḷhagabbhabhāvappatti ca attanā katakammamūlakāva tassā suppavāsāyapi satta vassāni kucchinā gabbhapariharaṇadukkhañca sattāhaṃ mūḷhagabbhadukkhañca attanā katakammamūlakamevāti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena dhammena rajjaṃ kāresi. Tasmiṃ samaye kosalarājā mahantena balena āgantvā bārāṇasiṃ gahetvā taṃ rājānaṃ māretvā tasseva aggamahesiṃ attano aggamahesiṃ akāsi. Bārāṇasīrañño pana putto pitu maraṇakāle niddhamanadvārena palāyitvā balaṃ saṃharitvā bārāṇasiṃ āgantvā avidūre nisīditvā tassa rañño paṇṇaṃ pesesi rajjaṃ vā detu yuddhaṃ vāti. So yuddhaṃ dammīti paṭipaṇṇaṃ pesesi. Rājakumārassa pana mātā taṃ sāsanaṃ sutvā yuddhena kammaṃ natthi tassa satta divasāni sañcāraṃ pacchinditvā bārāṇasīnagaraṃ parivāretu tato dārudakabhattaparikkhayena kilantamanussaṃ nagaraṃ vināva yuddhena gaṇhissatīti paṇṇaṃ pesesi. So mātu sāsanaṃ sutvā satta divasāni sañcāraṃ pacchinditvā nagaraṃ rundhi. Nāgarā sañcāraṃ

--------------------------------------------------------------------------------------------- page260.

Alabhamānā sattame divase tassa rañño sīsaṃ gahetvā kumārassa adaṃsu. Kumāro nagaraṃ pavisitvā rajjaṃ gahetvā āyuhapariyosāne yathākammaṃ gato. So etarahi satta divasāni sañcāraṃ pacchinditvā nagaraṃ rundhitvā gahitakammanissandena satta vassāni lohakumbhiyaṃ vasitvā sattāhaṃ mūḷhagabbhabhāvaṃ āpajjati yampana so padumuttarapādamūle lābhīnaṃ aggo bhaveyyanti mahādānaṃ datvā paṭṭhanaṃ akāsi yañca vipassibuddhakāle nāgarehi saddhiṃ sahassagghanikaṃ guḷadadhiṃ datvā paṭṭhanaṃ akāsi tassānubhāvena lābhīnaṃ aggo jāto. Suppavāsāpi nagaraṃ rundhitvā gaṇha tātāti pesitabhāvena satta vassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhā jātāti. Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha asātaṃ sātarūpena piyarūpena appiyaṃ dukkhaṃ sukhassa rūpena pamattamativattatīti . Tattha asātaṃ sātarūpenāti amadhurameva madhurappaṭirūpakena. Pamattamativattatīti asātaṃ appiyaṃ dukkhanti etaṃ tividhampi etena sātarūpādinā ākārena sativippavāsavasena pamattaṃ puggalaṃ ativattati abhibhavatīti attho. Idaṃ bhagavatā yañca te mātāputtā iminā gabbhapariharaṇagabbhavāsasaṅkhātena asātādinā pubbe nagararundhanasātādippaṭirūpakena ajjhotthaṭā yañca idāni sā upāsikā punapi sattakkhattuṃ evarūpaṃ asātaṃ appiyaṃ dukkhaṃ pemavatthubhūtena

--------------------------------------------------------------------------------------------- page261.

Puttasaṅkhātena sātādippaṭirūpakena ajjhotthaṭā hutvā tathā vacanaṃ sabbampi sandhāya vuttanti veditabbaṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā nagaraṃ rundhitvā rajjaṃ pattakumāro sīvali ahosi mātā suppavāsā pitā pana bārāṇasīrājā ahamevāti. Asātarūpajātakaṃ dasamaṃ. Littavaggo dasamo. Majjhimapaṇṇāsako niṭṭhito. ----------

--------------------------------------------------------------------------------------------- page262.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 36 page 257-262. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5188&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5188&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=655              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=652              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=652              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]