ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                       3 Verijātakaṃ
     yattha verī nivīsatīti idaṃ satthā jetavane viharanto
anāthapiṇḍikaṃ ārabbha kathesi.
     Anāthapiṇḍiko kira bhogagāmakaṃ gantvā āgacchanto
antarāmagge core disvā antaramagge vasituṃ na yuttaṃ sāvatthimeva
gamissāmīti vegena goṇe pājetvā sāvatthimeva āgantvā
punadivase vihāraṃ gato satthu etamatthaṃ ārocesi. Satthā
pubbepi gahapati paṇḍitā antarāmagge core disvā antarāmagge
avilambamānā attano vasanaṭṭhānameva gamiṃsūti vatvā tena yācito
atītaṃ āhari.
     Atīte barāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mahāvibhavo seṭṭhī hutvā ekaṃ gāmakanimantanaṃ bhuñjanatthāya gantvā
paccāgacchanto antarāmagge core disvā antarāmagge avasitvāva
vegena goṇe pājento attano gehameva āgantvā nānaggarasehi
paribhuñjitvā mahāsayane nisinno corānaṃ hatthato muccitvā
nibbhayaṭṭhānaṃ attano gehaṃ āgatomhīti udānavasena imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page267.

Yattha verī nivīsati na vase tattha paṇḍito ekarattiṃ dvirattiṃ vā dukkhaṃ vasati verisūti. Tattha verīti veracetanāsamaṅgipuggalo. Nivīsatīti patiṭṭhāti. Na vase tattha paṇḍitoti so veripuggalo yasmiṃ ṭhāne patiṭṭhito hutvā vasati tattha paṇḍito paṇḍiccena samannāgato na vaseyya. Kiṃkāraṇā. Ekarattiṃ dvirattiṃ vā dukkhaṃ vasati verisūti verīnañhi antare vasanto ekāhampi dvīhampi dukkhameva vasatīti attho. Evaṃ bodhisatto udānaṃ udānetvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā ahameva bārāṇasīseṭṭhī ahosinti. Verijātakaṃ tatiyaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 266-267. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5345&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5345&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=683              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=681              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=681              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]