ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page269.

5 Dubbalakaṭṭhajātakaṃ bahumpetaṃ vane kaṭṭhanti idaṃ satthā jetavane viharanto ekaṃ uttasatabhikkhuṃ ārabbha kathesi. So kira sāvatthīvāsī eko kulaputto satthu dhammadesanaṃ sutvā pabbajitvā maraṇabhīruko ahosi. Rattiṭṭhānadivāṭṭhānesu vātassa vā vījantassa sukkhadaṇḍakassa vā patantassa pakkhicatuppādānaṃ vā saddaṃ sutvā maraṇabhayasantajjito mahāviravaṃ viravanto palāyati. Tassa hi maritabbaṃ mayāti satimattampi natthi. Sace hi so ahaṃ marissāmīti jāneyya na maraṇaṃ bhāyeyya maraṇassatikammaṭṭhānassa panassa abhāvitattāva bhāyati. Tassa so maraṇabhīrukabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma bhikkhu maraṇabhīruko maraṇaṃ bhāyati bhikkhunā nāma avassaṃ mayā maritabbanti maraṇassatikammaṭṭhānaṃ bhāvetuṃ vaṭṭatīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu maraṇabhīrukoti pucchitvā saccaṃ bhanteti vutte bhikkhave mā etassa bhikkhuno anattamanā hotha nāyaṃ idāneva maraṇabhīruko pubbepi maraṇabhīrukoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page270.

Himavante rukkhadevatā hutvā nibbatti. Tasmiṃ kāle bārāṇasīrājā attano maṅgalahatthiṃ ānañjakāraṇaṃ sikkhāpetuṃ hatthācariyānaṃ adāsi. Taṃ ālāne niccalaṃ bandhitvā tomarahatthā manussā parivāretvā ānañjakāraṇaṃ karonti. So taṃ kāraṇaṃ kāriyamāno vedanaṃ adhivāsetuṃ asakkonto ālānaṃ bhinditvā manusse palāpetvā himavantaṃ pāvisi. Manussā taṃ gahetuṃ asakkontā nivattiṃsu. So tattha maraṇabhīruko ahosi vātasaddādīni sutvā kampamāno maraṇabhayatajjito soṇḍaṃ vidhūnitvā vegena palāyati. Ālāne bandhitvā ānañjakāraṇaṃ karaṇakālo viyassa hoti. Kāyassādaṃ vā cittassādaṃ vā alabhanto kampamāno vicarati. Rukkhadevatā naṃ disvā khandhaviṭape ṭhatvā imaṃ gāthamāha bahumpetaṃ vane kaṭṭhaṃ vāto bhañjati dubbalaṃ tassa ce bhāyasi nāga kīso nūna bhavissasīti. Tattha ayaṃ piṇḍattho yaṃ etaṃ dubbalaṃ kaṭṭhaṃ puratthimādibhedo vāto bhañjati taṃ imasmiṃ vane bahuṃ sulabhaṃ tattha tattha vijjati sace tvaṃ tassa bhāyasi evaṃ sante niccaṃ bhīto maṃsalohitakkhayaṃ patvā kīso nūna bhavissasi imasmiṃ pana vane tava bhayaṃ nāma natthi tasmā ito paṭṭhāya mā bhāyīti. Evaṃ devatā tassa ovādaṃ adāsi. Sopi tato paṭṭhāya nibbhayo ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ

--------------------------------------------------------------------------------------------- page271.

Samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā nāgo ayaṃ bhikkhu ahosi rukkhadevatā pana ahamevāti. Dubbalakaṭṭhajātakaṃ pañcamaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 269-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5400&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5400&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=105              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=694              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=692              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]