ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      6 Udañcanijātakaṃ
     sukhaṃ vata maṃ jīvantanti idaṃ satthā jetavane viharanto
thullakumārikappalobhanaṃ ārabbha kathesi. Vatthu terasanipāte
cūḷanāradakassapajātakeyeva āvibhavissati. Taṃ pana bhikkhuṃ satthā saccaṃ
kira bhikkhu ukkaṇṭhitosīti pucchitvā saccaṃ bhagavāti vutte kattha
te cittaṃ paṭibaddhanti pucchi. So ekissā thullakumārikāyāti
āha. Atha naṃ satthā ayante bhikkhu anatthakārikā pubbepi
tvaṃ etaṃ nissāya sīlabyasanaṃ patvā pajjhāyanto vicaramāno
paṇḍite nissāya sukhaṃ labhīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārenteti atītavatthumpi
cūḷanāradakassapajātakeyeva āvibhavissati. Tadā pana bodhisatto
sāyaṃ phalāphale ādāya āgantvā paṇṇasālādvāraṃ vivaritvā
pavisitvā puttaṃ cūḷatāpasaṃ etadavoca tāta tvaṃ aññesu divasesu
dārūni āharasi pānīyaṃ paribhojanīyaṃ āharasi aggiṃ karosi ajja
pana ekampi akatvā kasmā dummukho pajjhāyanto nisīdasīti.
Tāta tumhesu phalāphalatthāya gatesu ekā itthī āgantvā maṃ

--------------------------------------------------------------------------------------------- page272.

Palobhetvā ādāya gantuṃ āraddhā ahampana tumhehi vissajjito gamissāmīti na gacchiṃ asukaṭṭhāneva taṃ nisīdāpetvā āgatomhi idāni gacchāmahaṃ tātāti. Bodhisatto na sakkā etaṃ nivattetunti ñatvā tenahi tāta gaccha esā pana taṃ netvā yadā macchamaṃsādīni vā khāditukāmā bhavissati sappiloṇataṇḍulādīhi vā panassā attho bhavissati tadā idañcidañcāharāti taṃ kilamessati tadā mayhaṃ guṇaṃ saritvā palāyitvā idheva āgaccheyyāsīti vissajjesi. So tāya saddhiṃ manussapathaṃ agamāsi. Atha naṃ attano vasaṃ gametvā maṃsaṃ āhara macchaṃ āharāti yena yena atthikā hoti taṃ taṃ āharāpeti. Tadā so ayaṃ maṃ attano dāsaṃ viya kammakaraṃ viya katvā pīḷetīti palāyitvā pitu santikaṃ āgantvā pitaraṃ vanditvā ṭhitakova imaṃ gāthamāha sukhaṃ vata maṃ jīvantaṃ pacamānā udañcanī cori jāyappavādena telaṃ loṇañca yācatīti. Tattha sukhaṃ vata maṃ jīvantanti tāta tumhākaṃ santike maṃ sukhaṃ jīvantaṃ. Pacamānāti tāpayamānā pīḷayamānā yaṃ yaṃ khāditukāmā hoti taṃ taṃ pacamānā. Udakaṃ añcanti etāyāti udañcanī. Cāṭito vā kūpato vā udakaṃ osiñcanaghaṭikāyetaṃ nāmaṃ. Sā pana udañcanī udakaṃ viya ghaṭikāya yena yenatthikā taṃ taṃ ākaḍḍhatiyevāti attho. Cori jāyappavādenāti bhariyāti nāmena ekā corī maṃ madhuravacanena upalāpetvā tattha netvā telaṃ

--------------------------------------------------------------------------------------------- page273.

Loṇañca yañca aññaṃ icchati taṃ sabbaṃ yācati dāsaṃ viya kammakaraṃ viya katvā āharāpetīti tasmā aguṇaṃ kathesi. Atha naṃ bodhisatto assāsetvā hotu tāta ehi tvaṃ mettaṃ bhāvehi karuṇaṃ bhāvehīti cattāro brahmavihāre ācikkhi kasiṇaparikammaṃ ācikkhi. So nacirasseva abhiññā ca samāpattiyo ca uppādetvā brahmavihāre bhāvetvā saddhiṃ pitarā brahmaloke nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā thullakumārikā etarahi thullakumārikā cūḷakumāratāpaso ukkaṇṭhitabhikkhu ahosi pitā pana ahamevāti. Udañcanijātakaṃ chaṭṭhaṃ. --------------


             The Pali Atthakatha in Roman Book 36 page 271-273. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5445&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5445&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=106              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=699              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=697              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=697              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]