ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     7 Sālittakajātakaṃ
     sādhu kho sippakannāmāti idaṃ satthā jetavane viharanto ekaṃ
haṃsappaharaṇakaṃ bhikkhuṃ ārabbha kathesi.
     So kireko sāvatthīvāsikulaputto sālittakasippe nipphattiṃ
patto. Sālittakasippanti sakkharākhipanasippaṃ vuccati. So ekadivasaṃ
dhammaṃ sutvā sāsane uraṃ datvā pabbajitvā upasampadaṃ labhi

--------------------------------------------------------------------------------------------- page274.

Na pana sikkhākāmo na paṭipattisādhako ahosi. So ekadivasaṃ ekaṃ daharabhikkhuṃ ādāya aciravatiṃ gantvā nhāyitvā nadītīre aṭṭhāsi. Tasmiṃ samaye dve setahaṃsā ākāsena gacchanti. So taṃ daharaṃ āha imaṃ pacchimahaṃsaṃ sakkharāya akkhimhi paharitvā pādamūle te pātemīti. Itaro kathaṃ pātessasi na sakkhissasi paharitunti āha. Itaro tiṭṭhatu tāvassa orato akkhiṃ parato akkhimhi taṃ paharāmīti. Idāni pana asantaṃ kathesīti. Tenahi upadhārehīti ekaṃ tikhiṇasakkharaṃ gahetvā aṅguliyā parivattetvā tassa haṃsassa pacchato khipi. Sā ruhunti saddamakāsi. Haṃso parissayena bhavitabbanti nivattetvā saddaṃ sotuṃ ārabhi. Itaro tasmiṃ khaṇe ekaṃ vaṭṭasakkharaṃ gahetvā tassa nivattetvā olokentassa aparabhāge akkhiṃ pahari. Sakkharā itarampi akkhiṃ vinivijjhitvā gatā. Haṃso mahāravaṃ ravanto pādamūleyeva pati. Tato tato bhikkhū āgantvā garahitvā ananucchavikaṃ te katanti satthu santikaṃ netvā bhante iminā idannāma katanti tamatthaṃ ārocesuṃ. Satthā taṃ bhikkhuṃ garahitvā na bhikkhave idāneva esa tasmiṃ sippe kusalo pubbepi kusaloyeva ahosīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Tasmiṃ kāle rañño purohito atimukharo hoti bahubhāṇī. Tasmiṃ kathetuṃ āraddhe aññe okāsameva na labhanti. Rājāpi cintesi kadā nu kho etassa vacanapacchedakaṃ

--------------------------------------------------------------------------------------------- page275.

Kañci labhissāmīti. So tato paṭṭhāya tathārūpaṃ ekaṃ upadhārento vicarati. Tasmiṃ kāle bārāṇasiyaṃ eko pīṭhasappi sakkharākhipanasippe nipphattiṃ patto. Gāmadārakā naṃ rathakaṃ āropetvā ākaḍḍhamānā bārāṇasīnagaradvāramūle eko viṭapasampanno mahānigrodho atthi tattha ānetvā samparivāretvā kākaṇikādīni datvā hatthirūpakaṃ kara assarūpakaṃ karāti vadanti. So sakkharā khipitvā nigrodhapaṇṇesu nānārūpāni dasseti. Sabbāni paṇṇāni chiddāvacchiddāneva ahesuṃ. Atha bārāṇasīrājā uyyānaṃ gacchanto taṃ ṭhānaṃ pāpuṇi . Ussāraṇabhayena sabbe dārakā palāyiṃsu. Pīṭhasappi tattheva nipajji. Rājā nigrodhamūlaṃ patvā ratheva nisinno pattānaṃ chiddatāya chāyaṃ kabarakabaraṃ disvā olokento sabbesaṃ pattānaṃ chiddabhāvaṃ disvā kenetāni evaṃ katānīti pucchi. Pīṭhasappinā devāti. Rājā imaṃ nissāya brāhmaṇassa vacanapacchedaṃ kātuṃ sakkā bhavissatīti cintetvā kahaṃ bhaṇe pīṭhasappīti pucchi. Vicinantā naṃ mūlantare nipannaṃ disvā ayaṃ devāti āhariṃsu. Rājā taṃ pakkosāpetvā parisaṃ ussāretvā pucchi amhākaṃ santike eko mukharabrāhmaṇo atthi sakkhissasi taṃ nissaddaṃ kātunti. Nāḷimattā ajalaṇḍikā labhanto sakkhissāmi devāti. Rājā pīṭhasappiṃ gharaṃ netvā antosāṇiyaṃ nisīdāpetvā sāṇiyā chiddaṃ kāretvā brāhmaṇassa chiddābhimukhaṃ āsanaṃ paññāpetvā nāḷimattā sukkhā ajalaṇḍikā pīṭhasappissa santike ṭhapāpetvā brāhmaṇaṃ

--------------------------------------------------------------------------------------------- page276.

Upaṭṭhānakāle āgataṃ tasmiṃ āsane nisīdāpetvā kathaṃ samuṭṭhāpesi. Brāhmaṇo aññesaṃ okāsaṃ adatvā raññā saddhiṃ kathetuṃ ārabhi. Athassa so pīṭhasappi sāṇicchiddena ekekaṃ ajalaṇḍikaṃ pacchiyaṃ pavesento viya tālutalamhiyeva pāteti. Brāhmaṇo āgatāgataṃ nāḷiyaṃ telaṃ pavesento viya gilati. Sabbā parikkhayaṃ gamiṃsu. Tassa tā nāḷimattā ajalaṇḍikā kucchiṃ paviṭṭhā aḍḍhāḷhakamattā ahesuṃ. Rājā tāsaṃ parikkhīṇabhāvaṃ ñatvā āha ācariya tumhehi atimukharatāya nāḷimattā ajalaṇḍikā gilitā kiñci na jānittha itodāni uttariṃ jirāpetuṃ na sakkhissatha gacchatha piyaṅgudakaṃ pivitvā chaḍḍetvā attānaṃ arogaṃ karothāti. Brāhmaṇo tato paṭṭhāya pihitamukho viya hutvā kathentenāpi saddhiṃ akathanasīlo ahosi. Rājā iminā me kaṇṇasukhaṃ katanti pīṭhasappissa satasahassuṭṭhānake catūsu disāsu cattāro gāme adāsi. Bodhisatto rājānaṃ upasaṅkamitvā deva sippaṃ nāma loke paṇḍitehi uggaṇhitabbaṃ pīṭhasappinā sālittakamattenāpi ayaṃ sampatti laddhāti vatvā imaṃ gāthamāha sādhu kho sippakannāma api yādisakīdisaṃ passa khañjappahārena laddhā gāmā catuddisāti. Tattha passa khañjappahārenāti passa mahārāja iminā khañjapīṭhasappinā ajalaṇḍikāpahārena catuddisā cattāro gāmā laddhā aññesaṃ sippānaṃ ko ānisaṃsaparicchedoti sippassa guṇaṃ kathesi.

--------------------------------------------------------------------------------------------- page277.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā pīṭhasappi ayaṃ bhikkhu ahosi rājā ānando paṇḍitāmacco pana ahamevāti. Sālittakajātakaṃ sattamaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 273-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5495&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5495&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=107              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=704              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=702              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=702              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]