ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9 Kuṇḍakapūvajātakaṃ
     yathanno puriso hotīti idaṃ satthā sāvatthiyaṃ viharanto
mahāduggataṃ ārabbha kathesi.
     Sāvatthiyaṃ hi kadāci ekameva kulaṃ buddhappamukhassa bhikkhusaṅghassa
dānaṃ deti kadāci tīṇi cattāri ekato hutvā kadāci gaṇabandhena
kadāci vīthisabhāgena kadāci sakalanagaraṃ chandakaṃ saṃharitvā. Tadā
pana vīthibhattaṃ nāma ahosi. Atha manussā buddhappamukhassa
bhikkhusaṅghassa yāguṃ datvā khajjakaṃ āharathāti āhaṃsu. Tadā
paneko paresaṃ bhatikārako duggatamanusso tattha vīthiyaṃ vasamāno
cintesi ahaṃ yāguṃ dātuṃ na sakkhissāmi khajjakampi dassāmīti
saṇhaṃ kuṇḍakaṃ maddāpetvā udakena temetvā akkapaṇṇena
veṭhetvā kukkuḷe pacitvā idaṃ  buddhassa dassāmīti taṃ ādāya
Gantvā satthu santike ṭhito khajjakaṃ āharathāti ekasmiṃ vacane
vuttamatte sabbappaṭhamaṃ gantvā taṃ pūvaṃ satthu patte patiṭṭhāpetvā
aṭṭhāsi. Satthā aññehi dīyamānaṃ khajjakaṃ agahetvā tameva
pūvakhajjakaṃ paribhuñji.
     Tasmiṃyeva khaṇe sammāsambuddhena kira mahāduggatassa
kuṇḍakakhajjakaṃ ajigucchitvā amataṃ viya paribhuttanti sakalanagaraṃ
ekakolāhalamahosi. Rājarājamahāmattādayo antamaso dovārike upādāya
sabbeva sannipatitvā satthāraṃ vanditvā mahāduggataṃ upasaṅkamitvā
handa bho sataṃ gahetvā dve satāni gahetvā pañca satāni
gahetvā amhākaṃ pattiṃ dehīti vadiṃsu. So satthāraṃ paṭipucchitvā
jānissāmīti satthu santikaṃ gantvā tamatthaṃ ārocesi. Satthā
dhanaṃ gahetvā sabbasattānaṃ pattiṃ dehīti āha. So dhanaṃ gahetuṃ
ārabhi. Manussā diguṇacatugguṇaaṭṭhaguṇādivasena dadantā nava
hiraññakoṭiyo adaṃsu. Satthā anumodanaṃ katvā vihāraṃ gantvā
bhikkhūhi vatte dassite sugatovādaṃ datvā gandhakuṭiṃ pāvisi. Rājā
sāyaṇhasamaye mahāduggataṃ pakkosāpetvā seṭṭhiṭṭhānena pūjesi.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso satthā mahāduggatena
dinnaṃ kuṇḍakapūvaṃ ajigucchanto amataṃ viya paribhuñji mahāduggatopi
bahudhanañca seṭṭhiṭṭhānañca labhitvā mahāsampattiṃ pattoti. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva mayā
Ajigucchantena tassa kuṇḍakapūvo paribhutto pubbe rukkhadevatāyapi
hutvā paribhuttoyeva tadāpi cesa maṃ nissāya seṭṭhiṭṭhānaṃ
alatthevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ eraṇḍarukkhe devatā hutvā nibbatti. Tadā tasmiṃ
gāmake manussā rukkhadevatāmaṅgalikā honti. Athekasmiṃ chaṇe
sampatte manussā attano rukkhadevatānaṃ balikammaṃ akaṃsu. Atheko
duggatamanusso te manusse rukkhadevatā paṭijaggante disvā ekaṃ
eraṇḍarukkhaṃ paṭijaggati. Manussā attano devatānaṃ nānappakārāni
mālāgandhavilepanāni  ceva khajjabhojjādīni ca ādāya gacchiṃsu. So
pana kuṇḍakapūvañceva uḷuṅkena ca udakaṃ ādāya gantvā
eraṇḍarukkhassa avidūre ṭhatvā cintesi devatā nāma dibbakhajjakāni
khādanti mayhaṃ devatā imaṃ kuṇḍakapūvaṃ na khādissati kiṃ iminā
kāraṇena nāsemi ahameva naṃ khādissāmīti tatova nivatti.
Bodhisatto khandhaviṭape ṭhatvā bho purisa sace tvaṃ issaro
bhaveyyāsi mayhaṃ madhurakhajjakaṃ dadeyyāsi tvaṃ pana duggato
ahaṃ tava pūvaṃ na khāditvā aññaṃ kiṃ khādissāmi mā me koṭṭhāsaṃ
nāsehīti vatvā imaṃ gāthamāha
         yathanno puriso hoti    tathannā tassa devatā
         āharetaṃ kuṇḍapūvaṃ      mā me bhāgaṃ vināsayāti.
     Tattha yathannoti yathānurūpabhojano. Tathannāti tassa purisassa
devatāpi tathārūpabhojanāva hoti. Āharetaṃ kuṇḍapūvanti etaṃ
kuṇḍakena katapūvaṃ ānehi mayhaṃ bhāgaṃ mā vināsehīti.
     So nivattitvā bodhisattaṃ oloketvā balikammamakāsi.
Bodhisatto tato ojaṃ paribhuñjitvā purisa tvaṃ kimatthaṃ maṃ
paṭijaggasīti āha. Duggatomhi sāmi taṃ nissāya duggatabhāvato
muccitukāmatāya paṭijaggāmīti. Ambho purisa mā cintayi tayā
kataññussa katavedino pūjā katā imaṃ eraṇḍarukkhaṃ parikkhipitvā
nidhikumbhiyo gīvāya gīvaṃ āhacca ṭhitā tvaṃ rañño ācikkhitvā
sakaṭehi dhanaṃ āharitvā rājaṅgaṇe rāsiṃ karohi rājā te tussitvā
seṭṭhiṭṭhānaṃ dassatīti vatvā bodhisatto antaradhāyi. So tathā
akāsi. Rājāpissa seṭṭhiṭṭhānaṃ adāsi. Iti so bodhisattaṃ
nissāya mahāsampattiṃ patvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
duggato etarahi duggato ahosi eraṇḍarukkhadevatā pana ahamevāti.
                   Kuṇḍakapūvajātakaṃ navamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 36 page 279-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5613              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5613              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=716              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=712              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=712              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]