ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                      4 Mitacintijatakam
     bahucinti appacinti cati idam sattha jetavane viharanto dve
mahallakatthere arabbha kathesi.
     Te kira janapade ekasmim arannavase vassam vasitva satthu
dassanatthaya gacchissamati patheyyam sajjetva ajja gacchama
sve gacchamati masam atikkamitva puna patheyyam sajjetva tatheva
masam puna masanti evam attano kusitabhavena ceva nivasanatthane
ca sapekkhaya tayo mase atikkamitva tato nikkhamma jetavanam
gantva sabhagatthane pattacivaram patisametva sattharam passimsu.
Atha nam bhikkhu pucchimsu suciram vo avuso buddhupatthanam akarontanam
kasma evam cirayitthati. Te etamattham arocesum. Atha nesam
so alasiyakusitabhavo sanghe pakato jato. Dhammasabhayampi nesam
bhikkhu tameva alasiyabhavam nissaya katham samutthapesum. Sattha
agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati
Pucchitva imaya namati vutte te pakkosapetva saccam kira
tumhe bhikkhave alasa kusitati pucchitva saccam bhanteti vutte
na bhikkhave idaneva te alasa pubbepi alasa ceva nivasanatthane
ca salaya sapekkhati vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente baranasiyam
tayo maccha ahesum. Bahucinti appacinti mitacintiti tesam namani.
Te arannato manussapatham agamimsu. Tattha mitacanti itare dve
evamaha ayam manussapatho nama sasanko sappatibhayo kevatta
nanappakarani jalakuminadini khipitva macche ganhanti mayam
arannameva gacchamati. Itare dve jana alasataya ceva
amisagiddhataya ca ajja gacchama sve gacchamati tayo mase
atikkamesum. Atha kevatta nadiyam jale khipimsu. Bahucinti appacinti
ca gocaram ganhanta purato gacchanti te attano balataya
jalagandham asallakkhetva jalakucchimeva pavisimsu. Mitacinti pacchato
agacchanto jalagandham sallakkhetva tesanca jalakucchismim pavitthabhavam
natva imesam kusitanam andhabalanam jivitadanam dassamiti cintetva
bahipassena jalakucchitthanam gantva jalakucchim phaletva nikkhantasadiso
hutva udakam alolento jalassa purato patitva puna jalakucchim
pavisitva pacchimabhagena phaletva nikkhantasadiso udakam alolento
pacchimabhage pati. Kevatta maccha jalam phaletva gatati
Mannamana jalakotiyam gahetva ukkhipimsu. Te dvepi maccha
jalato muccitva udake patimsu. Iti tehi mitacintim nissaya
jivitam laddham.
     Sattha imam atitam aharitva abhisambuddho hutva imam gathamaha
         bahucinti appacinti ca    ubho jale abajjhare
         mitacinti amocesi      ubho tattha samagatati.
     Tattha bahucintiti bahucintanaya vitakkabahulataya evamladdhanamo.
Itaresupi dvisu ayameva nayo. Ubho tattha samagatati mitacintim
nissaya laddhajivita tattha udakesu puna ubhopi jana mitacintina
saddhim samagatati attho.
     Evam sattha imam dhammadesanam aharitva saccani pakasetva
jatakam samodhanesi. Saccapariyosane mahallakabhikkhu sotapattiphale
patitthahimsu. Tada bahucinti appacinti ca ime dve bhikkhu ahesum
mitacinti pana ahamevati.
                   Mitacintijatakam catuttham.
                        -------



             The Pali Atthakatha in Roman Book 36 page 288-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5756&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5756&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=755              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=753              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=753              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]