ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      4 Mitacintijātakaṃ
     bahucintī appacintī cāti idaṃ satthā jetavane viharanto dve
mahallakatthere ārabbha kathesi.
     Te kira janapade ekasmiṃ araññavāse vassaṃ vasitvā satthu
dassanatthāya gacchissāmāti pātheyyaṃ sajjetvā ajja gacchāma
sve gacchāmāti māsaṃ atikkamitvā puna pātheyyaṃ sajjetvā tatheva
māsaṃ puna māsanti evaṃ attano kusītabhāvena ceva nivāsanaṭṭhāne
ca sāpekkhāya tayo māse atikkamitvā tato nikkhamma jetavanaṃ
gantvā sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā satthāraṃ passiṃsu.
Atha naṃ bhikkhū pucchiṃsu suciraṃ vo āvuso buddhupaṭṭhānaṃ akarontānaṃ
kasmā evaṃ cirāyitthāti. Te etamatthaṃ ārocesuṃ. Atha nesaṃ
so ālasiyakusītabhāvo saṅghe pākaṭo jāto. Dhammasabhāyampi nesaṃ
bhikkhū tameva ālasiyabhāvaṃ nissāya kathaṃ samuṭṭhāpesuṃ. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti

--------------------------------------------------------------------------------------------- page289.

Pucchitvā imāya nāmāti vutte te pakkosāpetvā saccaṃ kira tumhe bhikkhave alasā kusītāti pucchitvā saccaṃ bhanteti vutte na bhikkhave idāneva te alasā pubbepi alasā ceva nivāsanaṭṭhāne ca sālayā sāpekkhāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ tayo macchā ahesuṃ. Bahucintī appacintī mitacintīti tesaṃ nāmāni. Te araññato manussapathaṃ āgamiṃsu. Tattha mitacantī itare dve evamāha ayaṃ manussapatho nāma sāsaṅko sappaṭibhayo kevaṭṭā nānappakārāni jālakuminādīni khipitvā macche gaṇhanti mayaṃ araññameva gacchāmāti. Itare dve janā alasatāya ceva āmisagiddhatāya ca ajja gacchāma sve gacchāmāti tayo māse atikkāmesuṃ. Atha kevaṭṭā nadiyaṃ jāle khipiṃsu. Bahucintī appacintī ca gocaraṃ gaṇhantā purato gacchanti te attano bālatāya jālagandhaṃ asallakkhetvā jālakucchimeva pavisiṃsu. Mitacintī pacchato āgacchanto jālagandhaṃ sallakkhetvā tesañca jālakucchismiṃ paviṭṭhabhāvaṃ ñatvā imesaṃ kusītānaṃ andhabālānaṃ jīvitadānaṃ dassāmīti cintetvā bahipassena jālakucchiṭṭhānaṃ gantvā jālakucchiṃ phāletvā nikkhantasadiso hutvā udakaṃ āloḷento jālassa purato patitvā puna jālakucchiṃ pavisitvā pacchimabhāgena phāletvā nikkhantasadiso udakaṃ āloḷento pacchimabhāge pati. Kevaṭṭā macchā jālaṃ phāletvā gatāti

--------------------------------------------------------------------------------------------- page290.

Maññamānā jālakoṭiyaṃ gahetvā ukkhipiṃsu. Te dvepi macchā jālato muccitvā udake patiṃsu. Iti tehi mitacintiṃ nissāya jīvitaṃ laddhaṃ. Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha bahucintī appacintī ca ubho jāle abajjhare mitacintī amocesi ubho tattha samāgatāti. Tattha bahucintīti bahucintanāya vitakkabahulatāya evaṃladdhanāmo. Itaresupi dvīsu ayameva nayo. Ubho tattha samāgatāti mitacintiṃ nissāya laddhajīvitā tattha udakesu puna ubhopi janā mitacintinā saddhiṃ samāgatāti attho. Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne mahallakabhikkhū sotāpattiphale patiṭṭhahiṃsu. Tadā bahucintī appacintī ca ime dve bhikkhū ahesuṃ mitacintī pana ahamevāti. Mitacintijātakaṃ catutthaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 288-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5756&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5756&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=755              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=753              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=753              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]