ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page291.

5 Anusāsikajātakaṃ yāyaññamanusāsatīti idaṃ satthā jetavane viharanto ekaṃ anusāsikabhikkhuniṃ ārabbha kathesi. Sā kira sāvatthīvāsinī ekā kuladhītā pabbajitvā upasampannakālato paṭṭhāya samaṇadhamme ananuyuttā āmisagiddhā hutvā yattha aññā bhikkhuniyo na gacchanti tādise nagarassa ekadese piṇḍāya carati. Athassā manussā paṇītapiṇḍapātaṃ denti. Sā rasataṇhāya bajjhitvā sace imasmiṃ padese aññā bhikkhuniyo piṇḍāya carissanti mayhaṃ lābho parihāyissati yathā etaṃ padesaṃ aññā nāgacchanti evaṃ mayā kātuṃ vaṭṭatīti cintetvā bhikkhunīupassayaṃ gantvā ayye asukaṭṭhāne caṇḍo hatthī caṇḍo asso caṇḍo kukkuro carati saparissayaṭṭhānaṃ mā tattha piṇḍāya caritthāti bhikkhuniyo anusāsati. Tassā sutvā ekā bhikkhunīpi taṃ padesaṃ gīvaṃ parivattetvā na olokesi. Tassā ekasmiṃ divase piṇḍāya carantiyā vegenekaṃ gehaṃ pavisantiyā caṇḍo meṇḍako paharitvā ūruṭṭhikaṃ bhindi. Manussā vegena upadhāvitvā dvidhā bhinnaṃ ūruṭṭhikaṃ ekato bandhitvā taṃ bhikkhuniṃ mañcenādāya bhikkhunīupassayaṃ nayiṃsu. Bhikkhuniyo ayaṃ aññā bhikkhuniyo anusāsitvā sayaṃ tasmiṃ padese carantī ūruṃ bhindāpetvā āgatāti parihāsaṃ akaṃsu. Taṃpi tāya katakāraṇaṃ nacirasseva bhikkhusaṅghe pākaṭaṃ

--------------------------------------------------------------------------------------------- page292.

Ahosi. Athekadivasaṃ dhammasabhāyaṃ bhikkhū āvuso anusāsikabhikkhunī aññā anusāsitvā sayaṃ tasmiṃ padese caramānā caṇḍena meṇḍakena ūruṃ bhindāpesīti tassā aguṇakathaṃ kathesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesā aññe anusāsatiyeva sayampana na vattati niccakālaṃ dukkhameva anubhavatīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññasakuṇayoniyaṃ nibbattitvā vayappatto sakuṇajeṭṭhako hutvā anekasakuṇasataparivāro himavantaṃ pāvisi. Tassa tattha vasanakāle ekā caṇḍālasakuṇikā mahāvattanimaggaṃ gantvā gocaraṃ gaṇhāti. Sā tattha sakaṭehi patitāni vīhimuggavījādīni labhitvā yathā idāni imaṃ padesaṃ aññe sakuṇā nāgacchanti tathā karissāmīti cintetvā sakuṇasaṅghassa ovādaṃ deti vattanimahāmaggo nāma sappaṭibhayo hatthiassādayo ceva caṇḍagoṇayuttayānāni ca sañcaranti sahasā uppatituṃ na sakkā hoti na tattha gantabbanti. Sakuṇasaṅgho tassā anusāsikātveva nāmaṃ akāsi. Sā ekadivasaṃ vattanimahāmagge carantī atimahāvegena āgacchantassa yānassa saddaṃ sutvā nivattitvā oloketvā dūre tāvāti caratiyeva. Atha naṃ yānaṃ vātavegena sīghameva sampāpuṇi. Sā uṭṭhātuṃ nāsakkhi. Cakkaṃ bhinditvā gataṃ. Sakuṇajeṭṭhako sakuṇe samānento taṃ

--------------------------------------------------------------------------------------------- page293.

Adisvā anusāsikā na dissati upadhāretha nanti āha. Sakuṇā upadhārentā taṃ mahāmagge dvedhā bhinnaṃ disvā sakuṇajeṭṭhakassa ārocesuṃ. Sakuṇajeṭṭhako sā aññā sakuṇikā nivāretvā sayaṃ tattha caramānā dvidhā bhinnāti vatvā imaṃ gāthamāha yāyaññamanusāsati sayaṃ loluppacārinī sāyaṃ vipakkhikā seti hatā cakkena sālikāti. Tattha yāyaññamanusāsatīti yakāro padasandhikaro yā aññamanusāsatīti attho. Sayaṃ lolupcārinīti attano loluppacārinī samānā. Sāyaṃ vipakkhikā setīti sā esā vigatapakkhā hutvā mahāmagge sayati. Hatā cakkena sālikāti yānacakkena hatā sālikā sakuṇikāti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā anusāsikā sakuṇikā anusāsikā bhikkhunī ahosi sakuṇajeṭṭhako pana ahamevāti. Anusāsikajātakaṃ pañcamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 291-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5806&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5806&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=761              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=758              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=758              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]