ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      6 Dubbacajātakaṃ
     atikaramakarācariyāti idaṃ satthā jetavane viharanto ekaṃ
dubbacaṃ bhikkhuṃ ārabbha kathesi.
     Tassa vatthuṃ navanipāte gijjhajātake āvibhavissati. Satthā
pana taṃ bhikkhuṃ āmantetvā bhikkhu na tvaṃ idāneva dubbaco
pubbepi dubbaco dubbacabhāvena paṇḍitānaṃ ovādaṃ akaronto
sattippahārena jīvitakkhayaṃ pattosīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
laṅghananaṭakayoniyaṃ paṭisandhiṃ gahetvā vayappatto paññavā upāyakusalo
ahosi. So ekassa laṅghanakassa santike sattilaṅghanasippaṃ
sikkhitvā ācariyena saddhiṃ sippaṃ dassento vicarati. Ācariyo
panassa catunnaññeva sattīnaṃ laṅghanasippaṃ jānāti na pañcannaṃ.
So ekadivasaṃ ekasmiṃ gāmake sippaṃ dassento surāmadamatto
pañca sattiyo laṅghissāmīti paṭipāṭiyā ṭhapesi. Atha naṃ bodhisatto
āha ācariya tvaṃ pañcasattilaṅghanasippaṃ na jānāsi ekaṃ sattiṃ
hara sace laṅghissasi pañcamāya sattiyā viddho marissasīti. So
pana surāmadamattatāya tvampi mayhaṃ pamāṇaṃ na jānāsīti tassa
vacanaṃ anādiyitvā catasso laṅghitvā pañcamāya sattiyā daṇḍake
madhukapupphaṃ viya āvuto paridevamāno nipajji. Atha naṃ bodhisatto
paṇḍitānaṃ vacanaṃ akatvā imaṃ byasanaṃ pattosīti vatvā imaṃ gāthamāha
         Atikaramakarācariya     mayhampetaṃ na ruccati
         catutthe laṅghayitvāna  pañcamāyasi āvutoti.
     Tattha atikaramakarācariyāti ācariya ajja tvaṃ atikaraṃ akari
attano karaṇato atirekakaraṇaṃ akarīti attho. Mayhampetaṃ na
ruccatīti mayhaṃ antevāsikassa samānassa etaṃ tava karaṇaṃ na ruccati
tena te ahaṃ paṭhamameva kathesinti dīpeti. Catutthe laṅghayitvānāti
catutthe sattiphale apatitvā attānaṃ laṅghitvā. Pañcamāyasi
āvutoti paṇḍitānaṃ vacanaṃ agaṇhanto idāni pañcamāya sattiyā
āvutosīti.
     Idaṃ vatvā ācariyaṃ sattito apanetvā kattabbayuttakaṃ akāsi.
Satthā imaṃ atītaṃ āharitvā jātakaṃ samodhānesi tadā ācariyo
ayaṃ dubbaco ahosi antevāsiko pana ahamevāti.
                    Dubbacajātakaṃ chaṭṭhaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 294-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5863              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5863              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=766              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=764              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=764              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]