ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      8 Vaṭṭakajātakaṃ
     nācintayanto purisoti idaṃ satthā jetavane viharanto
uttaraseṭṭhiputtaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira uttaraseṭṭhī nāma ahosi mahāvibhavo. Tassa
bhariyāya kucchiyaṃ eko puññavā satto brahmalokā cavitvā
paṭisandhiṃ gahetvā vayappatto abhirūpo pāsādiko ahosi brahmavaṇṇī.
Athekadivasaṃ sāvatthiyaṃ kattikacchaṇanakkhatte saṅghuṭṭhe sabbo
Loko nakkhattanissito ahosi. Tassa sahāyakā aññe seṭṭhiputtā
sapajāpatikā ahesuṃ. Uttaraseṭṭhiputtassa pana dīgharattaṃ brahmaloke
vasitattā kilesesu cittaṃ na allīyati. Athassa sahāyakā
uttaraseṭṭhiputtassāpi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmāti
mantayitvā taṃ upasaṅkamitvā samma imasmiṃ nagare kattikacchaṇo saṅghuṭṭho
tuyahaṃpi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmāti āhaṃsu. Na
mamattho itthiyāti ca vuttepi naṃ punappunaṃ nibbandhitvā
sampaṭicchāpetvā ekaṃ vaṇṇadāsiṃ sabbālaṅkārappaṭimaṇḍitaṃ katvā tassa
gharaṃ netvā tvaṃ seṭṭhiputtassa santikaṃ gacchāhīti sayanagharaṃ
pesetvā nikkhamiṃsu. Sayanagharaṃ paviṭṭhampi taṃ seṭṭhiputto na
oloketi nālapati. Sā cintesi ayaṃ evarūpaṃ sobhaggappattaṃ
uttamavisālasampannaṃ maṃ neva oloketi nālapati idāni naṃ attano
itthīkuṭṭaitthīlīḷhāya olokāpessāmīti itthīlīḷhaṃ dassentī
pahaṭṭhākārena aggadante vivaritvā hasitaṃ akāsi. Seṭṭhiputto
oloketvā dantaṭṭhike nimittaṃ gaṇhi. Aṭṭhikasaññā uppajji.
Sakalaṃpi taṃ sarīraṃ aṭṭhikasaṅkhalikā viya paññāyi. So tassā
paribbayaṃ datvā gacchāhīti uyyojesi.
     Taṃ tassā gharā otiṇṇaṃ eko issaro antaravīthiyaṃ disvā
paribbayaṃ datvā attano gharaṃ nesi. Sattāhe vītivatte nakkhattaṃ
ghositaṃ. Vaṇṇadāsiyā mātā dhītu āgamanaṃ adisvā seṭṭhiputtānaṃ
santikaṃ gantvā kahaṃ sāti pucchi. Te uttaraseṭṭhiputtassa
Gharaṃ gantvā kahaṃ sāti pucchiṃsu. Taṃ khaṇaññeva tassā paribbayaṃ
datvā uyyojesinti. Athassā mātā rodantī kahaṃ dhītaraṃ me
na passāmi dhītaraṃ me samānethāti uttaraseṭṭhiputtaṃ ādāya
rañño santikaṃ agamāsi. Rājā aṭṭaṃ vinicchinanto ime te
seṭṭhiputtā vaṇṇadāsiṃ ānetvā tuyhaṃ adaṃsūti pucchi. Āma
devāti. Idāni sā kahanti. Na jānāmi taṃ khaṇaññeva naṃ
uyyojesinti. Idāni tvaṃ samānetuṃ sakkosīti. Na sakkomi
devāti. Rājā sace samānetuṃ na sakkoti rājāṇamassa
karothāti āha. Atha naṃ pacchābāhuṃ bandhitvā rājāṇaṃ karissāmāti
gahetvā pakkamiṃsu. Seṭṭhiputtaṃ kira vaṇṇadāsiṃ samānetuṃ asakkontaṃ
rājāṇaṃ kāretīti sakalanagaraṃ ekakolāhalamahosi. Mahājano ure
hatthe ṭhapetvā kiṃ nāmetaṃ sāmi attano vo ananucchavikaṃ
laddhanti paridevati. Seṭṭhiputtassa pacchato pacchato paridevanto
gacchati. Seṭṭhiputto cintesi idaṃ mayhaṃ evarūpaṃ dukkhaṃ agāre
vasanabhāvena sampannaṃ sace ito muccissāmi mahāgotamasammāsambuddhassa
santike pabbajissāmīti.
     Sāpi kho vaṇṇadāsī taṃ kolāhalasaddaṃ sutvā kiṃsaddo
nāmesoti pucchitvā taṃ pavuttiṃ sutvā vegena otaritvā ussaratha
sāmi maṃ rājapurisānaṃ daṭṭhuṃ dethāti attānaṃ dasseti. Rājapurisā
taṃ disvā mātaraṃ sampaṭicchāpetvā seṭṭhiputtaṃ muñcitvā pakkamiṃsu.
So sahāyaparivutova nadiṃ gantvā sīsaṃ nhāyitvā gehaṃ gantvā
Bhuttapātarāso mātāpitaro pabbajjaṃ anujānāpetvā cīvarasāṭake
ādāya mahantena parivārena satthu santikaṃ gantvā vanditvā
pabbajjaṃ yācitvā pabbajjañca upasampadañca labhitvā
avissaṭṭhakammaṭṭhāno vipassanaṃ vaḍḍhetvā nacirasseva arahatte patiṭṭhāsi.
Athekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū āvuso uttaraseṭṭhiputto
attano bhaye uppanne sāsanassa guṇaṃ jānitvā imamhā
dukkhā muccamāno pabbajissāmīti cintetvā tena sucintitena
maraṇamutto ceva pabbajito ca aggaphale patiṭṭhitoti tassa guṇakathaṃ
kathesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
uttaraseṭṭhiputtova bhaye uppanne iminā upāyena imamhā dukkhā
muccissāmīti cintetvā maraṇabhayā mutto atīte paṇḍitāpi
attano bhaye uppanne imamhā dukkhā muccissāmīti cintetvā
maraṇabhayadukkhato mucciṃsuyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
cutipaṭisandhivasena parivattento vaṭṭakayoniyaṃ nibbatti. Tadā eko
vaṭṭakaluddako araññā bahū vaṭṭake āharitvā gehe ṭhapetvā
gocaraṃ datvā manussānaṃ mūlaṃ gahetvā āgatānaṃ hatthe vaṭṭake
vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ bahūhi vaṭṭakehi
saddhiṃ bodhisattampi gahetvā ānesi. Bodhisatto cintesi sacāhaṃ
iminā dinnaṃ gocaraṃ pānīyañca paribhuñjissāmi ayaṃ maṃ gahetvā
Āgatānaṃ manussānaṃ dassati sace panāhaṃ na paribhuñjissāmi ahaṃ
milāyissāmi atha maṃ milātaṃ disvā manussā na gaṇhissanti
evaṃ me sotthi bhavissati imaṃ upāyaṃ karissāmīti. So tathā
karonto milāyitvā aṭṭhicammamatto ahosi. Manussā taṃ disvā
na gaṇhiṃsu. Luddako bodhisattaṃ ṭhapetvā sesesu vaṭṭakesu
parikkhīṇesu pacchito nīharitvā dvāre ṭhapetvā bodhisattaṃ hatthatale
katvā kiṃ nu kho ayaṃ vaṭṭakoti naṃ oloketuṃ āraddho.
Athassa pamattabhāvaṃ ñatvā bodhisatto pakkhe pasāretvā uppatitvā
araññameva gato. Aññe vaṭṭakā taṃ disvā kiṃ nu kho na
paññāyasi kahaṃ gatosīti pucchitvā luddakena gahitomhīti vutte
kinti katvā muttosīti pucchiṃsu. Bodhisatto ahaṃ tena dinnagocaraṃ
agahetvā pānīyaṃ apivitvā upāyacintāvasena muttoti vatvā imaṃ
gāthamāha
         nācintayanto puriso   visesamadhigacchati
         cintitassa phalaṃ passa    muttosmi vadhabandhanāti.
     Tatrāyaṃ piṇḍattho puriso dukkhaṃ patvā iminā nāma
upāyena imamhā dukkhā muccissāmīti acintayanto attano
dukkhamokkhasaṅkhātaṃ visesaṃ nādhigacchati idāni pana mayā cintitakammassa
phalaṃ passa teneva upāyena muttosmi vadhabandhanā maraṇato ca
bandhanato ca mutto ahanti.
     Evaṃ bodhisatto attanā katakāraṇaṃ ācikkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
muttavaṭṭako pana ahamevāti.
                    Vaṭṭakajātakaṃ aṭṭhamaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 297-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5936              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5936              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=774              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]