ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    10 Bandhanamokkhajātakaṃ
     abaddhā tattha bajjhantīti idaṃ satthā jetavane viharanto
ciñcamāṇavikaṃ ārabbha kathesi. Tassā vatthu dvādasanipāte
mahāpadumajātake āvibhavissati.
     Tadā pana satthā na bhikkhave ciñcamāṇavikā idāneva maṃ
abhūtena abbhācikkhati pubbepi abbhācikkhiyevāti  vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purohitassa gehe nibbatto vayappatto pitu accayena tassa
purohito ahosi. Tena aggamahesiyā varo dinno hoti bhadde
Yaṃ icchasi taṃ vadeyyāsīti. Sā evamāha mayhaṃ añño varo
nāma na dullabho ito paṭṭhāya aññā itthī kilesavasena na
oloketabbāti. So paṭikkhipitvāpi punappunaṃ pīḷiyamāno tassā
vacanaṃ atikkamituṃ asakkonto sampaṭicchitvā tato paṭṭhāya soḷasasu
nāṭakitthīsahassesu kilesavasena ekaṃ itthimpi na olokesi.
     Athassa paccanto kupito. Paccante ṭhitā yodhā corehi saddhiṃ
dve tayo saṅgāme katvā ito uttariṃ mayaṃ na sakkomāti rañño
paṇṇaṃ pesesuṃ. Rājā tattha gantukāmo balakāyaṃ saṃharitvā taṃ
pakkositvā bhadde ahaṃ paccantaṃ gacchāmi tattha nānappakārāni
yuddhāni honti jayaparājayopi anibaddho tādisesu ṭhānesu mātugāmo
dupparihāro  tvaṃ idheva nivattāhīti āha. Sāpi na sakkā
deva mayā nivattitunti punappunaṃ raññā paṭikkhittā āha tenahi
ekekaṃ yojanaṃ gantvā mayhaṃ sukhadukkhaṃ jānanatthaṃ ekekaṃ manussaṃ
peseyyāthāti. Rājā sādhūti sampaṭicchitvā bodhisattaṃ nagare
ṭhapetvā mahantena balakāyena nikkhamitvā gacchanto yojane yojane
ekekaṃ purisaṃ amhākaṃ ārogyaṃ ārocetvā deviyā sukhadukkhaṃ
jānitvā āgacchāti pesesi. Sā āgatāgatapurisaṃ rājā taṃ kimatthaṃ
pesesīti pucchitvā tumhākaṃ sukhadukkhaṃ jānanatthāyāti vutte tenahi
ehīti tena saddhiṃ asaddhammaṃ paṭisevati. Rājā dvattiṃsayojanamaggaṃ
gacchanto dvattiṃsa jane pesesi. Sā sabbehi tehi saddhiṃ tatheva
akāsi.
     Rājā paccantaṃ vūpasametvā janapadaṃ samassāsetvā puna
āgacchanto tatheva dvattiṃsa jane pesesi. Sā tehipi saddhiṃ
vippaṭipajjiyeva. Rājā āgantvā jayakhandhāvāraṭṭhāne ṭhatvā
nagaraṃ paṭijaggāpetūti bodhisattassa paṇṇaṃ pesesi. Bodhisatto sakalanagaraṃ
paṭijaggāpetvā rājanivesanaṃ paṭijaggāpento deviyā vasanaṭṭhānaṃ
agamāsi. Sā bodhisattassa rūpasobhaggappattaṃ kāyaṃ disvā saṇṭhātuṃ
asakkontī ehi brāhmaṇa sayanaṃ abhiruhāti āha. Bodhisatto
mā evaṃ avaca rājāpi me garu akusalāpi bhāyāmi na sakkā mayā
evaṃ kātunti āha. Catussaṭṭhiyā pādamūlikānaṃ neva rājā garu
na akusalā bhāyanti taveva rājā garu tvaṃyeva ca akusalā
bhāyasīti. Āma sace tesampi evaṃ bhaveyya na evarūpaṃ kareyyaṃ
ahampana jānamāno evarūpaṃ sāhasikakammaṃ na karissāmīti. Kiṃ
bahuṃ vippalapasi sace me vacanaṃ na karosi sīsante chindāpessāmīti.
Tiṭṭhatu ekasmiṃ attabhāve sīsaṃ attabhāvasahassepi sīse
chindantena na sakkā mayā evarūpaṃ kātunti. Sā hotu
jānissāmīti bodhisattaṃ tajjetvā attano gabbhaṃ pavisitvā sarīre
nakhavalañjaṃ dassetvā telena gattāni abbhañjitvā kiliṭṭhavatthaṃ
nivāsetvā gilānālayaṃ katvā dāsiyo āṇāpesi raññā kahaṃ
devīti vutte gilānāti katheyyāthāti.
     Bodhisattopi rañño paṭipathaṃ agamāsi. Rājā nagaraṃ padakkhiṇaṃ
katvā pāsādaṃ abhiruyha kahaṃ devīti pucchi. Gilānā devāti.
So sirigabbhaṃ pavisitvā tassā piṭṭhiṃ parimajjanto kinte bhadde
aphāsukanti pucchi. Sā tuṇhī ahosi. Tatiyavāre rājānaṃ
oloketvā tvaṃpi mahārāja jīvasi nāma mādisāpi itthiyo
sassāmikāyevāti āha. Kiṃ pana etaṃ bhaddeti. Tumhehi
nagaraṃ rakkhanatthāya ṭhapitapurohito nivesanaṃ paṭijaggāmīti idhāgantvā
attano vacanaṃ akarontaṃ maṃ paharitvā attano manaṃ pūretvā gatoti.
Rājā aggimhi pakkhittaloṇasakkharā viya kodhena taṭataṭāyanto
sirigabbhā nikkhamitvā dovārikapādamūlikādayo pakkosāpetvā gacchatha
bhaṇe purohitaṃ pacchābāhuṃ bandhitvā vajbheāvappattaṃ katvā
nagarā nīharitvā āghātanaṃ netvā sīsamassa chindathāti āha. Te
vegena gantvā taṃ pacchābāhuṃ bandhitvā vajjhabheriṃ cārāpesuṃ.
Bodhisatto cintesi addhā tāya duṭṭhadeviyā rājā puretaraṃ paribhinno
ajjadānāhaṃ attano baleneva attānaṃ mocessāmīti. So te
purise āha bho tumhe maṃ amārentā rañño dassetvāva
mārethāti. Kiṃkāraṇāti. Ahaṃ rājakammiko bahuṃ me kammaṃ kataṃ
bahūni nidhiṭṭhānāni jānāmi rājakuṭumbaṃ mayā vicāritaṃ sace maṃ
rañño na dassessatha bahuṃ dhanaṃ nassissati mayā rañño sāpateyye
ācikkhite pacchā kātabbaṃ karothāti. Te taṃ rañño dassayiṃsu.
     Rājā taṃ disvāva kasmā bho brāhmaṇa mayi lajjaṃ nākāsi
kasmā te evarūpaṃ pāpakammaṃ katanti āha. Mahārāja so
ahaṃ sotthiyakule jāto mayā kunthakipillakamattopi pāṇātipāto
Na katapubbo tiṇasalākamattampi adinnaṃ nādinnapubbaṃ lobhavasena
paresaṃ itthī akkhīni ummiletvāpi na olokitapubbā hasanavasenāpi
musā na bhāsitapubbā kusaggenāpi majjaṃ na pīvitapubbaṃ ahaṃ
tumhesu niraparādho sā pana bālā lobhavasena maṃ hatthe gahetvā
mayā paṭikkhittā maṃ tajjetvā attanā katapāpaṃ uttānaṃ katvā
mama ācikkhitvā antogabbhaṃ paviṭṭhā ahaṃ niraparādho paṇṇaṃ
gahetvā pana āgatā catussaṭṭhijanā sāparādhā te pakkositvā
tassā tesaṃ vacanaṃ kataṃ na katanti puccha devāti. Rājā te
catussaṭṭhijane bandhāpetvā deviṃ pakkosāpetvā tayā etehi
saddhiṃ pāpakammaṃ kataṃ na katanti pucchi kataṃ devāti vutte taṃ
pacchābāhuṃ bandhāpetvā imesaṃ catussaṭṭhijanānaṃ sīsāni chindathāti
āṇāpesi. Atha naṃ bodhisatto āha natthi mahārāja etesaṃ
doso devī attano ruciṃ kārāpesi niraparādhā ete tasmā
nesaṃ khamatha tassāpi doso natthi itthiyo nāma methunadhammena
atittā jātisabhāvo hi esa etāsaṃ bhavitabbayuttakameva hoti
tasmā etassāpi khamathāti nānappakārena rājānaṃ saññāpetvā
te catussaṭṭhijane tañca bālaṃ mocetvā sabbesaṃ yathāsakāni ṭhānāni
dāpesi. Evaṃ te sabbe mocāpetvā sakaṭṭhāne patiṭṭhāpetvā
bodhisatto rājānaṃ upasaṅkamitvā mahārāja andhabālānaṃ nāma
avatthukena vacanena abandhitabbayuttakā paṇḍitā pacchābāhuṃ bandhā
paṇḍitā kāraṇayuttena vacanena pacchābāhuṃ bandhāpi muttā evaṃ
Bālā nāma abandhitabbayuttakepi bandhāpenti paṇḍitā bandhehi
mocentīti vatvā imaṃ gāthamāha
         abaddhā tattha bajjhanti     yattha bālā pabhāsare
         baddhāpi tattha muccanti     yattha dhīrā pabhāsareti.
     Tattha abaddhāti abandhitabbayuttakā. Pabhāsareti pabhāsanti
vadanti kathenti.
     Evaṃ bodhisatto imāya gāthāya rañño dhammaṃ desetvā
mayā idaṃ dukkhaṃ agāre vasanabhāvena laddhaṃ idāni me agārena
kiccaṃ natthi pabbajjaṃ me anujānātha devāti pabbajjaṃ anujānāpetvā
assumukhaṃ ñātijanaṃ mahantañca vibhavaṃ pahāya isipabbajjaṃ pabbajitvā
himavante vasanto abhiññā ca samāpattiyo ca nibbattetvā
brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
duṭṭhadevī ciñcamāṇavikā ahosi rājā ānando ahosi purohito
pana ahamevāti.
                  Bandhanamokkhajātakaṃ dasamaṃ.
                   Haṃsivaggo dvādasamo.
                     -------------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 36 page 304-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6078              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6078              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=787              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=784              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=784              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]