ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page311.

13 Kusanāḷivaggavaṇṇanā --------- 1 kusanāḷijātakaṃ kare sarikkhoti idaṃ satthā jetavane viharanto anāthapiṇḍikassa nicchayamittaṃ ārabbha kathesi. Anāthapiṇḍikassa hi mittasuhajjañātibandhavā ekato hutvā mahāseṭṭhi ayaṃ tayā jātigottadhanadhaññādīhi neva sadiso na uttaritaro kasmā etena saddhiṃ santhavaṃ karosi mā karohīti punappunaṃ nivāresuṃ. Anāthapiṇḍiko pana mittasanthavo nāma hīnehipi samehipi atirekehipi kattabboyevāti tesaṃ vacanaṃ agahetvā bhogagāmaṃ gacchanto taṃ kuṭumbarakkhakaṃ katvā agamāsīti sabbaṃ kāḷakaṇṇivatthusmiṃ vuttanayeneva veditabbaṃ. Idha pana anāthapiṇḍikena attano gharappavattiyā ārocitāya satthā gahapati mitto nāma khuddako natthi mittadhammaṃ rakkhituṃ samatthabhāvo cettha pamāṇaṃ mitto nāma attanā samopi hīnopi visiṭṭhopi gahetabbo sabbepi hi te attano pattabhāraṃ nittharantiyeva idāni tāva tvaṃ attano nicchayamittaṃ nissāya kuṭumbassa sāmiko jāto porāṇā pana nicchayamittaṃ nissāya vimānasāmikā jātāti vatvā tena yācito atītaṃ āhari.

--------------------------------------------------------------------------------------------- page312.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rañño uyyāne kusanāḷigacche devatā hutvā nibbatti. Tasmiṃyeva pana uyyāne maṅgalasilaṃ nissāya ujugatakkhandho parimaṇḍalasākhāviṭapasampanno rañño santikā laddhasammāno rucamaṅgalarukkho atthi. Samukhakotipi vuccati. Tasmiṃ eko mahesakkho devarājā nibbatti. Bodhisattassa tena saddhiṃ mittasanthavo ahosi. Tadā rājā ekatthambhake pāsāde vasati. Tassa so thambho cali. Athassa calitabhāvaṃ rañño ārocesuṃ. Rājā vaḍḍhakī pakkosāpetvā tātā mama ekatthambhakassa maṅgalappāsādassa thambho calito ekaṃ sāratthambhaṃ āharitvā taṃ niccalaṃ kārethāti āha. Te sādhu devāti rañño vacanaṃ sampaṭicchitvā tadanucchavikaṃ rukkhaṃ pariyesamānā aññattha adisvā uyyānaṃ pavisitvā taṃ samukhakarukkhaṃ disvā rañño santikaṃ gantvā kiṃ tātā diṭṭho tadanucchaviko rukkhoti vutte diṭṭho deva apica kho naṃ chindituṃ na visahāmāti āhaṃsu. Kiṃkāraṇāti. Mayaṃ aññatra rukkhaṃ apassantā uyyānaṃ pavisimhā tatrāpi ṭhapetvā maṅgalarukkhaṃ aññaṃ na passāma iti naṃ maṅgalarukkhatāya chindituṃ na visahāmāti. Gacchatha chinditvā pāsādaṃ thiraṃ karotha mayaṃ aññaṃ maṅgalarukkhaṃ karissāmāti. Te sādhūti balikammaṃ gahetvā uyyānaṃ gantvā sve chindissāmāti rukkhassa balikammaṃ katvā nikkhamiṃsu. Rukkhadevatā taṃ kāraṇaṃ ñatvā sve mayhaṃ vimānaṃ nāsessati dārake gahetvā kuhiṃ gamissāmīti gantabbaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page313.

Apassantī puttake gīvāyaṃ gahetvā parodi. Tassā sandiṭṭhasambhattā rukkhadevatā gantvā kiṃ etanti pucchitvā taṃ kāraṇaṃ sutvā sayampi vaḍḍhakīnaṃ paṭikkhipanupāyaṃ apassantiyo taṃ parissajjitvā rodituṃ ārabhiṃsu. Tasmiṃ samaye bodhisatto rukkhadevataṃ passissāmīti tattha gantvā taṃ kāraṇaṃ sutvā hotu mā cintayittha ahaṃ taṃ rukkhaṃ chindituṃ na dassāmi sve vaḍḍhakīnaṃ āgatakāle mama kāraṇaṃ passathāti tā devatāyo samassāsetvā punadivase vaḍḍhakīnaṃ āgatavelāya kakaṇṭakavesaṃ gahetvā vaḍḍhakīnaṃ purato gantvā maṅgalarukkhassa mūlaṃ pavisitvā taṃ rukkhaṃ susiraṃ viya katvā rukkhamajjhena abhiruhitvā khandhamatthakena nikkhamitvā sīsaṃ kampayamāno nipajji. Mahāvaḍḍhakī taṃ kakaṇṭakaṃ disvā rukkhaṃ hatthena paharitvā susirarukkho eso nissāro hiyyo anupadhāretvāva balikammaṃ karimhāti ekaghanaṃ mahārukkhaṃ garahitvā pakkāmi. Rukkhadevatā bodhisattaṃ nissāya vimānassa sāmikā jātā. Tassā paṭisaṇṭhāratthāya sandiṭṭhasambhattā bahū devatā sannipatiṃsu. Rukkhadevatā vimānaṃ me laddhanti tuṭṭhacittā tāsaṃ devatānaṃ majjhe bodhisattassa guṇaṃ kathayamāno bho devatā mayaṃ mahesakkhā devatā hutvāpi dandhapaññatāya imaṃ upāyaṃ na jānimhā kusanāḷidevatā pana attano ñāṇasampattiyā amhe vimānasāmike akāsi mitto nāma sadisopi adhikopi hīnopi

--------------------------------------------------------------------------------------------- page314.

Kattabboyeva sabbopi attano thāmena sahāyānaṃ uppannaṃ dukkhaṃ nittharitvā sukhe patiṭṭhāpentiyevāti mittadhammaṃ vaṇṇayitvā imaṃ gāthamāha kare sarikkho athavāpi seṭṭho nihīnako cāpi kareyya eko kareyyu te byasane uttamatthaṃ yathā ahaṃ kusanāḷi rucāyanti tattha kare sarikkhoti jātiādīhi sadisopi mittadhammaṃ kareyya. Athavāpi seṭṭhoti jātiādīhi seṭṭhopi adhikopi kareyya. Nihīnako cāpi kareyya ekoti eko jātiādīhi hīnopi mittadhammaṃ kareyya. Tasmā sabbepi ete mittā kātabbāyevāti dīpeti. Kiṃkāraṇā. Kareyyu te byasane uttamatthanti sabbe cete sahāyassa byasane uppanne attano pattabhāraṃ vahamānā uttamatthaṃ kareyyuṃ kāyikacetasikadukkhato taṃ sahāyakaṃ moceyyumevāti attho. Tasmā hīnopi mitto kātabboyeva pageva itare. Tatridaṃ opammaṃ. Yathā ahaṃ kusanāḷi rucāyanti yathā ahaṃ rucāyaṃ nibbattadevatā ayañca kusanāḷidevatā appesakkhā mittasanthavaṃ karimhā tatrāpāhaṃ mahesakkhāpi samānā attano uppannaṃ dukkhaṃ bālatāya anupāyakusalatāya harituṃ nāsakkhiṃ imampana appesakkhampi samānaṃ paṇḍitaṃ devataṃ nissāya dukkhato muttomhīti. Tasmā aññehipi dukkhā muccitukāmehi samavisiṭṭhabhāvaṃ anoloketvā hīnopi paṇītopi mitto kātabbo.

--------------------------------------------------------------------------------------------- page315.

Rucādevatā imāya gāthāya devasaṅghassa dhammaṃ desetvā yāvatāyukaṃ ṭhatvā saddhiṃ kusanāḷidevatāya yathākammaṃ gatā. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rucādevatā ānando ahosi kusanāḷidevatā pana ahamevāti. Kusanāḷijātakaṃ paṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 311-315. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6192&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6192&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=801              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=796              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=796              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]