ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      2 Dummedhajātakaṃ
     yasaṃ laddhāna dummedhoti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū āvuso devadatto tathāgatassa
puṇṇacandasassirikaṃ mukhaṃ asītianubyañjanadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitaṃ
byāmappabhāparikkhittaṃ āveḷāveḷāya yamakayamakabhūtā ghanabuddharaṃsiyo
vissajjetvā paramasobhaggappattaṃ attabhāvañca oloketvā cittaṃ
pasādetuṃ na sakkoti usuyyameva karoti buddhā nāma evarūpena
sīlena samādhinā paññāya vimuttiñāṇadassanena samannāgatāti
vuccamāne vaṇṇaṃ sahituṃ na sakkoti usuyyameva karotīti devadattassa
aguṇaṃ kathesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva devadatto mama vaṇṇe bhaññamāne usuyyaṃ karoti
pubbepi akāsiyevāti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page316.

Atīte magadharaṭṭhe rājagahanagare ekasmiṃ magadharāje rajjaṃ kārente bodhisatto hatthiyoniyaṃ nibbattitvā sabbaseto ahosi heṭṭhā vaṇṇitasadisāya rūpasampattiyā samannāgato. Atha naṃ lakkhaṇasampanno ayanti so rājā maṅgalahatthiṃ akāsi. Athekasmiṃ chaṇadivase sakalanagaraṃ devanagaraṃ viya alaṅkārāpetvā sabbālaṅkārappaṭimaṇḍitaṃ maṅgalahatthiṃ abhiruhitvā mahantena rājānubhāvena nagaraṃ padakkhiṇaṃ akāsi. Mahājano tattha tattha ṭhatvā maṅgalahatthino rūpasobhaggappattaṃ sarīraṃ disvā aho rūpaṃ aho gati aho līḷhā aho lakkhaṇasampatti evarūpo nāma sabbasetavaravāraṇo cakkavattirañño anucchavikoti maṅgalahatthimeva vaṇṇesi. Rājā maṅgalahatthissa vaṇṇaṃ sutvā sahituṃ asakkonto usuyyaṃ uppādetvā ajjeva taṃ pabbatā pātetvā jīvitakkhayaṃ pāpessāmīti hatthācariyaṃ pakkosāpetvā kinti katvā tayā ayaṃ nāgo sikkhāpitoti āha. Susikkhāpito devāti. Na susikkhitoti. Susikkhito devāti. Yadi susikkhito sakkhissasi taṃ vepullapabbatamatthakaṃ āropetunti. Āma devāti. Tenahi ehīti sayaṃ otaritvā hatthācariyaṃ āropetvā pabbatapādaṃ gantvā hatthācariyena hatthipiṭṭhe nisīdāpetvā hatthimhi vepullapabbatamatthakaṃ āropite sayampi amaccagaṇaparivuto pabbatamatthakaṃ abhiruhitvā hatthiṃ papātābhimukhaṃ kāretvā tvaṃ mayā esa susikkhitoti vadesi tīhiyeva naṃ pādehi ṭhapehīti āha. Hatthācariyo

--------------------------------------------------------------------------------------------- page317.

Piṭṭhiyaṃ nisīditvā bho tīhi pādehi tiṭṭhāti hatthissa pañhiyā saññaṃ adāsi. Puna rājā dvīhi purimapādehiyeva ṭhapehīti āha. Mahāsatto dve pacchimapāde ukkhipitvā purimapādehi aṭṭhāsi. Pacchimapādehiyevāti vuttepi dve purimapāde ukkhipitvā pacchimapādehi aṭṭhāsi. Ekenāti vuttepi tayo pāde ukkhipitvā ekeneva aṭṭhāsi. Athassa apatanabhāvaṃ ñatvā sace pahosi ākāsena ṭhapehīti āha. Hatthācariyo cintesi sakalajambūdīpe iminā sadiso susikkhitahatthī nāma natthi nissaṃsayaṃ pana naṃ esa papāte pātetvā māretukāmo bhavissatīti. So tassa kaṇṇamūle mantesi tāta ayaṃ rājā taṃ pātetvā māretukāmo na tvaṃ etassa anucchaviko sace te ākāsena gantuṃ balaṃ atthi maṃ yathānisinnaṃyeva ādāya vehāsaṃ abbhuggantvā bārāṇasiṃ gacchāti. Puññiddhiyā samannāgato mahāsatto taṃ khaṇaññeva ākāse aṭṭhāsi. Hatthācariyo mahārāja ayaṃ hatthī puññiddhiyā samannāgato na tādisassa mandapuññassa dubbuddhino anucchaviko paṇḍitassa puññasampannassa rañño anucchaviko tādisā nāma mandapuññā evarūpaṃ vāhanaṃ labhitvā tassa guṇaṃ ajānantā tañceva vāhanaṃ avasesañca yasasampattiṃ nāsentiyevāti vatvā hatthikkhandhe nisinno imaṃ gāthamāha yasaṃ laddhāna dummedho anatthaṃ carati attano attano ca paresañca hiṃsāya paṭipajjatīti.

--------------------------------------------------------------------------------------------- page318.

Tatrāyaṃ saṅkhepattho mahārāja tādiso dummedho nippañño puggalo parivārasampattiṃ labhitvā attano anatthaṃ carati. Kiṃkāraṇā. So hi yasamadamatto kattabbākattabbaṃ ajānanto attano ca paresañca hiṃsāya paṭipajjati hiṃsā vuccati kilamanadukkhuppādanaṃ tadatthāya evaṃ paṭipajjatīti. Evaṃ imāya gāthāya rañño dhammaṃ desetvā tiṭṭhadāni tvanti ākāse uppatitvā bārāṇasīnagarameva gantvā rājaṅgaṇe ākāse aṭṭhāsi. Sakalanagaraṃ saṅkhubhitvā amhākaṃ rañño ākāsena setavāraṇo āgantvā rājaṅgaṇe ṭhitoti ekakolāhalaṃ ahosi. Vegena rañño ārocesuṃ. Rājā nikkhamitvā sace mayhaṃ upabhogatthāya āgatosi bhūmiyaṃ patiṭṭhāhīti āha. Bodhisatto bhūmiyaṃ patiṭṭhāsi. Ācariyo otaritvā rājānaṃ vanditvā kuto āgatosi tātāti vutto rājagahatoti vatvā sabbaṃ pavuttiṃ ārocesi. Rājā manāpaṃ te tāta kataṃ idhāgacchantenāti haṭṭhatuṭṭho nagaraṃ sajjāpetvā vāraṇaṃ maṅgalahatthiṭṭhāne ṭhapetvā sakalarajjaṃ tayo koṭṭhāse katvā ekaṃ bodhisattassa adāsi ekaṃ ācariyassa ekaṃ attanā aggahesi. Bodhisattassa āgatakālato paṭṭhāyayeva pana rañño sakalajambūdīpe rajjaṃ hatthagatameva jātaṃ. Jambūdīpe aggarājā hutvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā

--------------------------------------------------------------------------------------------- page319.

Magadharājā devadatto ahosi bārāṇasīrājā sārīputto hatthācariyo ānando hatthī pana ahamevāti. Dummedhajātakaṃ dutiyaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 315-319. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6279&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6279&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=122              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=809              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=805              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=805              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]