ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      3 Naṅgalīsajātakaṃ
     asabbatthagāmiṃ vācanti idaṃ satthā jetavane viharanto
loludāyittheraṃ ārabbha kathesi.
     So kira dhammaṃ kathento imasmiṃ ṭhāne idaṃ kathetabbaṃ
imasmiṃ ṭhāne idaṃ na kathetabbanti yuttāyuttaṃ na jānāti maṅgale
avamaṅgalaṃ vadanto tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu cāti
imaṃ avamaṅgalānumodanaṃ kathesi avamaṅgalesu anumodanaṃ karonto
bahū devā manussā ca maṅgalāni acintayunti vatvā evarūpānaṃ
maṅgalānaṃ satampi sahassampi kātuṃ samatthā hothāti vadati.
Athekadivasaṃ dhammasabhāyaṃ bhikkhū āvuso loludāyi yuttāyuttaṃ na
jānāti sabbattha abhāsitabbaṃ vācaṃ sabbattha bhāsatīti kathaṃ
samuṭṭhāpesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave loludāyi
idānevesa dandhaparisakkano kathento yuttāyuttaṃ na jānāti pubbepi
evarūpo ahosi niccalolukoyeva esoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page320.

Brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcamāṇavakasatānaṃ sippaṃ vācesi. Tadā tesu māṇavesu eko dandhaparisakkano loluko māṇavo dhammantevāsiko hutvā sippaṃ uggaṇhāti dandhabhāvena pana uggaṇhituṃ na sakkoti bodhisattassa pana upakāro ahosi dāso viya sabbakiccāni karoti. Athekadivasaṃ bodhisatto sāyamāsaṃ bhuñjitvā sayanapiṭṭhe nipanno taṃ māṇavaṃ hatthapādapiṭṭhiparikammāni katvā gacchantaṃ āha tāta mañcapāde upatthambhetvā yāhīti. Māṇavo ekaṃ pādaṃ upatthambhetvā ekassa upatthambhanaṃ alabhanto attano ūrumhi ṭhapetvā rattiṃ khepeti. Bodhisatto paccūsasamaye uṭṭhāya taṃ disvā kiṃ tāta nisinnosīti pucchi. Ācariya mañcapādassa upatthambhanaṃ alabhitvā ūrumhi ṭhapetvā nisinnomhīti. Bodhisatto saṃviggamānaso hutvā ayaṃ ativiya mayhaṃ upakāro ettakānaṃ māṇavasatānaṃ antare ayameva dandho sippaṃ sikkhituṃ na sakkoti kathaṃ nu kho ahaṃ imaṃ paṇḍitaṃ kareyyanti cintesi. Athassa etadahosi attheko upāyo ahaṃ imaṃ māṇavaṃ dāruatthāya paṇṇatthāya ca gantvā āgataṃ ajja te kiṃ diṭṭhaṃ kiṃ katanti pucchissāmi atha me idannāma ajja mayā diṭṭhaṃ idaṃ katanti ācikkhissati atha naṃ tayā diṭṭhañca katañca kīdisanti pucchissāmi so evarūpannāmāti upamāya ca kāraṇena ca kathessati iti naṃ māṇavaṃ upamañca

--------------------------------------------------------------------------------------------- page321.

Kāraṇañca kathāpetvā iminā upāyena paṇḍitaṃ karissāmīti. So taṃ pakkositvā tāta māṇava ito paṭṭhāya dāruatthāya paṇṇatthāya ca gataṭṭhāne yaṃ te tattha diṭṭhaṃ vā bhuttaṃ vā pītaṃ vā khāditaṃ vā hoti taṃ āgantvā mayhaṃ āroceyyāsīti āha. So sādhūti sampaṭicchitvā ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gato tattha sappaṃ disvā āgantvā ācariya sappo me diṭṭhoti ārocesi. Sappo nāma tāta kīdisoti. Seyyathāpi naṅgalīsāti. Sādhu sādhu tāta manāpā te upamā āhaṭā sappā nāma naṅgalīsasadisā hontīti. Atha bodhisatto māṇavakena manāpā upamā āhaṭā sakkhissāmi naṃ paṇḍitaṃ kātunti cintesi. Māṇavo pana ekadivasaṃ araññe hatthiṃ disvā hatthī me ācariya diṭṭhoti āha. Hatthī nāma tāta kīdisoti. Seyyathāpi naṅgalīsāti. Bodhisatto hatthissa soṇḍā naṅgalīsasadisā honti dantādayo evarūpā ca evarūpā ca ayampana bālatāya vibhajitvā kathetuṃ asakkonto soṇḍaṃ sandhāya kathesi maññeti tuṇhī ahosi. Athekadivasaṃ nimantane ucchuṃ labhitvā ācariya ajja mayaṃ ucchuṃ khādimhāti āha. Ucchu nāma kīdisāti vutte seyyathāpi naṅgalīsāti āha. Ācariyo thokaṃ paṭirūpaṃ kāraṇaṃ kathesīti tuṇhī jāto. Punekadivasaṃ nimantane ekacce

--------------------------------------------------------------------------------------------- page322.

Māṇavā guḷaṃ dadhinā bhuñjiṃsu ekacce khīrena. So āgantvā ācariya ajja mayaṃ dadhinā khīrena ca bhuñjimhāti vatvā dadhikhīrannāma kīdisaṃ hotīti vutte seyyathāpi naṅgalīsāti āha. Ācariyo ayaṃ māṇavo sappo naṅgalīsasadisoti kathento tāva sukathitaṃ kathesi hatthī naṅgalīsasadisoti kathentenāpi soṇḍaṃ sandhāya lesena kathitaṃ ucchuṃ naṅgalīsasadisanti kathanepi leso atthi dadhikhīrāni pana niccaṃ paṇḍarāni pakkhittabhājanasaṇṭhānāni idha sabbena sabbaṃ upamaṃ na kathesi na sakkā imaṃ lolukaṃ sikkhāpetunti vatvā imaṃ gāthamāha asabbatthagāmiṃ vācaṃ bālo sabbattha bhāsati nāyaṃ dadhiṃ vedi na naṅgalīsaṃ dadhimpayaṃ maññati naṅgalīsanti. Tatrāyaṃ saṅkhepattho yā vācā upamāvasena sabbattha na gacchati taṃ asabbatthagāmivācaṃ bālo puggalo sabbattha bhāsati dadhi nāma kīdisanti puṭṭho seyyathāpi naṅgalīsāti vadateva evaṃ vadanto nāyaṃ dadhiṃ vedi na naṅgalīsaṃ. Kiṃkāraṇā. Yasmā dadhimpayaṃ maññati naṅgalīsanti yasmā ayaṃ dadhiṃpi naṅgalīsameva maññati. Athavā dadhīti dadhimeva. Payanti khīraṃ. Dadhiñca payañca dadhipayaṃ. Yasmā dadhikhīrānipi ayaṃ naṅgalīsameva maññati tādisovāyaṃ bālo kiṃ imināti antevāsikānaṃ kathaṃ kathetvā paribbayaṃ datvā taṃ uyyojesi.

--------------------------------------------------------------------------------------------- page323.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā lolamāṇavo loludāyi ahosi disāpāmokkho ācariyo pana ahamevāti. Naṅgalīsajātakaṃ tatiyaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 319-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6358&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6358&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=123              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=814              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=810              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=810              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]