ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                       4 Ambajātakaṃ
     vāyametheva purisoti idaṃ satthā jetavane viharanto ekaṃ
vattasampannaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira sāvatthīvāsikulaputto sāsane uraṃ datvā pabbajito
vattasampanno ahosi ācariyupajjhāyavattāni pānīyaparibhojanīya-
uposathāgārajantāgharādīni vattāni ca sādhukaṃ karoti cuddasasu
mahāvattesu asītikkhandhakavattesu ca paripūrikārīyeva ahosi vihāraṃ
sammajjati pariveṇaṃ vitakkamālakaṃ vihāramaggaṃ sammajjati manussānaṃ
pānīyaṃ deti. Manussā tassa vattasampattiyaṃ pasīditvā
pañcasatamattāni dhuvabhattāni adaṃsu. Mahālābhasakkāro uppajji. Taṃ
nissāya bahunnaṃ phāsuvihāro jāto. Athekadivasaṃ dhammasabhāyaṃ
bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma bhikkhu attano
vattasampattiyā mahantaṃ lābhasakkāraṃ nibbattesi etaṃ ekaṃ nissāya
bahunnaṃ phāsuvihāro jātoti. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
Vutte na bhikkhave idāneva pubbepāyaṃ bhikkhu vattasampanno
pubbepetaṃ ekaṃ nissāya pañca isisatāni phalāphalatthāya araññaṃ
agantvā eteneva ānītaphalāphalehi yāpesunti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā
pañcasataisiparivāro pabbatapāde vihāsi. Tadā himavante caṇḍo
nidāgho ahosi. Tattha tattha pānīyāni chijjiṃsu. Tiracchānā
pānīyaṃ alabhamānā kilamanti. Atha tesu tāpasesu eko tāpaso
tesaṃ pipāsadukkhaṃ disvā ekaṃ rukkhaṃ chinditvā doṇiṃ katvā
pānīyaṃ ussiñcitvā tesaṃ pānīyaṃ adāsi. Bahūsu sannipatitvā
pānīyaṃ pivantesu tāpasassa phalāphalatthāya gamanokāso na hoti.
So nirāhāropi pānīyaṃ detiyeva. Migagaṇā cintesuṃ ayaṃ amhākaṃ
pānīyaṃ dento phalāphalatthāya gantuṃ okāsaṃ na labhati nīrāhāratāya
ativiya kilamati handa mayaṃ katikaṃ karomāti. Te katikaṃ akaṃsu
ito paṭṭhāya pānīyaṃ pivanatthāya āgacchantena attano balānurūpena
phalaṃ gahetvā āgantabbanti. Tato paṭṭhāya ekeko tiracchāno
attano balānurūpena madhuramadhurāni ambajambūpanasādīni gahetvāva
āgacchati. Ekassa atthāya ābhataṃ phalāphalaṃ aḍḍhateyyasakaṭabhārappamāṇaṃ
ahosi. Pañcasatā tāpasā tadeva paribhuñjanti.
Atirekaṃ chaḍḍiyittha. Bodhisatto taṃ disvā ekaṃ vattasampannaṃ
nissāya ettakānaṃ tāpasānaṃ phalāphalatthāya agantvā yāpanaṃ
Uppannaṃ viriyannāma kātabbamevāti vatvā imaṃ gāthamāha
         vāyametheva puriso     na nibbindeyya paṇḍito
         vāyāmassa phalaṃ passa    bhuttā ambā anītihanti.
     Tatrāyaṃ saṅkhepattho paṇḍito attano vattapūraṇādike
kammamhi vāyametheva na ukkaṇṭheyya. Kiṃkāraṇā. Vāyāmassa
nipphalatāya abhāvato. Iti mahāsatto vāyāmo nāma saphalova
hotīti isigaṇaṃ ālapanto vāyāmassa phalaṃ passāti āha.
Kīdisaṃ. Bhuttā ambā anītihanti. Tattha ambāti desanāmattaṃ.
Tehi pana nānappakārāni phalāphalāni ābhatāni tesaṃ sampannatarānaṃ
vā ussannatarānaṃ vā vasena ambāti vuttaṃ. Ye ime pañcahi
isisatehi sayaṃ araññaṃ agantvā etassa atthāya ānītā ambā
bhuttā idaṃ vāyāmassa phalaṃ. Tañca kho pana anītihaṃ itiha
iti āhāti evaṃ itihaitihena gahetabbaṃ na hoti paccakkhameva
taṃ phalaṃ passāti. Evaṃ mahāsatto isigaṇassa ovādaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
vattasampanno tāpaso ayaṃ bhikkhu ahosi gaṇasatthā pana ahamevāti.
                    Ambajātakaṃ catutthaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 323-325. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6441              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6441              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=820              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=816              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]