ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page326.

5 Kaṭāhakajātakaṃ bahumpi so vikattheyyāti idaṃ satthā jetavane viharanto ekaṃ vikatthikaṃ bhikkhuṃ ārabbha kathesi. Tassa vatthuṃ heṭṭhā kathitasadisameva. Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo ahosi. Tassa bhariyā puttaṃ vijāyi. Dāsīpissa taṃ divasameva puttaṃ vijāyi. Te ekatova vaḍḍhiṃsu. Seṭṭhiputte pubbe lekhaṃ sikkhante dāsopissa phalakaṃ vahamāno gantvā teneva saddhiṃ lekhaṃ sikkhi dve tayo vohāre akāsi. So anukkamena vacanakusalo vohārakusalo yuvā abhirūpo ahosi nāmena kaṭāhako nāma. So seṭṭhissa ghare bhaṇḍāgārikakammaṃ karonto cintesi na maṃ ime sabbakālaṃ bhaṇḍāgārikakammeva kāressanti kiñcideva dosaṃ disvā tāḷetvā bandhitvā lakkhaṇena aṅketvā dāsaparibhogenapi paribhuñjissanti paccante kho pana seṭṭhissa sahāyakopi seṭṭhī atthi yannūnāhaṃ seṭṭhissa vacanena lekhaṃ ādāya tattha gantvā ahaṃ seṭṭhiputtoti vatvā taṃ seṭṭhiṃ vañcetvā tassa dhītaraṃ gahetvā sukhaṃ vaseyyanti. So sayameva paṇṇaṃ gahetvā ahaṃ asukannāma mama puttaṃ tava santikaṃ pahiṇiṃ āvāhavivāhasambandho nāma mayhaṃ tayā tuyhañca mayā saddhiṃ paṭirūpo tasmā tvaṃ imassa dārakassa attano dhītaraṃ datvā etaṃ tattheva vasāpehi ahaṃpi okāsaṃ labhitvā āgamissāmīti likhitvā seṭṭhisseva muddikāya

--------------------------------------------------------------------------------------------- page327.

Lañcitvā yathārucitaṃ paribbayañceva gandhavatthādīni ca gahetvā paccantaṃ gantvā seṭṭhiṃ disvā vanditvā aṭṭhāsi. Atha naṃ seṭṭhī kuto āgatosi tātāti pucchi. Bārāṇasitoti. Kassa puttosīti. Bārāṇasīseṭṭhissāti. Kenatthenāgatosīti. Tasmiṃ khaṇe kaṭāhako idaṃ disvā jānissathāti paṇṇaṃ adāsi. Seṭṭhī paṇṇaṃ vācetvā idānāhaṃ jīvāmi nāmāti tuṭṭhacitto dhītaraṃ datvā patiṭṭhāpesi. Tassa parivāro mahanto ahosi. So yāgukhajjakādīsu vā suddhagandhavatthādīsu vā upanītesu evampi nāma yāguṃ pacanti evaṃ khajjakaṃ evaṃ bhattaṃ aho paccantavāsikā nāmāti yāguādīni garahati ime paccantavāsibhāveneva ahatasāṭake valañjituṃ na jānanti gandhepi piṃsituṃ pupphāni ganthituṃ na jānantīti vatthakammakārādayo garahati. Bodhisatto dāsaṃ apassanto kaṭāhako na dissati kuhiṃ gato pariyesatha nanti samantā manusse payojesi. Tesu eko tattha gantvā taṃ disvāva sañjānitvā attānaṃ ajānāpetvā gantvā bodhisattassa ārocesi. Bodhisatto, taṃ pavuttiṃ sutvā ayuttaṃ tena kataṃ gantvā naṃ gahetvā āgamissāmīti rājānaṃ āpucchitvā mahantena parivārena nikkhami. Seṭṭhī kira paccantaṃ gacchatīti sabbattha pākaṭo jāto. Kaṭāhako seṭṭhī kira āgacchatīti sutvā cintesi na so aññena kāraṇena āgacchati maṃ nissāyevassa āgamanena bhavitabbaṃ sace panāhaṃ palāyissāmi puna

--------------------------------------------------------------------------------------------- page328.

Āgantuṃ na sakkā bhavissati atthi panesa upāyo mama sāmikassa paṭipathaṃ gantvā dāsakammaṃ katvā tameva ārādhessāmīti. So tato paṭṭhāya parisamajjhe evaṃ bhāsati aññe bālamanussā attano bālabhāvena mātāpitūnaṃ guṇaṃ ajānantā tesaṃ bhojanavelāya apacitikammaṃ akatvā tehi saddhiṃyeva bhuñjanti mayampana mātāpitūnaṃ paribhuñjanakāle paṭiggahaṃ upanema kheḷasarakaṃ upanema bhojanāni upanema pānīyampi vījanimpi gahetvā upatiṭṭhāmāti yāva sarīravalañjanakāle udakakalasaṃ ādāya paṭicchannaṭṭhānagamanā sabbaṃ dāsehi sāmikānaṃ kattabbakiccaṃ pakāsesi. So evaṃ purisaṃ uggaṇhāpetvā bodhisattassa paccantasamīpaṃ āgatakāle sassuraṃ avoca tāta mama kira pitā tumhākaṃ dassanatthāya āgacchati tumhe khādanīyabhojanīyaṃ paṭiyādāpetha ahaṃ paṇṇākāraṃ gahetvā paṭipathaṃ gamissāmīti. So sādhu tātāti sampaṭicchi. Kaṭāhako bahupaṇṇākāramādāya mahantena parivārena gantvā bodhisattaṃ vanditvā paṇṇākāraṃ adāsi. Bodhisattopi paṇṇākāraṃ gahetvā tena saddhiṃ paṭisaṇṭhāraṃ katvā pātarāsakāle khandhāvāraṃ nivāsetvā sarīravalañjanatthāya paṭicchannaṭṭhānaṃ pāvisi. Kaṭāhako attano parivāraṃ nivattāpetvā kalasaṃ ādāya bodhisattassa santikaṃ gantvā udakakiccapariyosāne pādesu patitvā sāmi ahaṃ tumhākaṃ yattakaṃ icchatha tattakaṃ dhanaṃ dassāmi mā me yasaṃ antaradhāyitthāti āha. Bodhisatto tassa vattasampadāya pasīditvā mā bhāyi

--------------------------------------------------------------------------------------------- page329.

Natthi te mama santikā antarāyoti samassāsetvā paccantanagaraṃ pāvisi. Mahanto sakkāro ahosi. Kaṭāhakopissa nirantaraṃ dāsena kattabbakiccaṃ karoti. Atha naṃ ekāya velāya sukhanisinnaṃ paccantaseṭṭhī āha mahāseṭṭhi mayā tumhākaṃ paṇṇaṃ disvāva tumhākaṃ puttassa dārikā dinnāti. Bodhisatto kaṭāhakaṃ puttameva katvā tadanucchavikaṃ piyavacanaṃ vatvā seṭṭhiṃ tosesi tato paṭṭhāya kaṭāhakassa mukhaṃ oloketuṃ samattho nāma nāhosi. Athekadivasaṃ mahāsatto seṭṭhidhītaraṃ pakkositvā ehi amma sīse me ūkā vicināhīti taṃ āgantvā ūkā gahetvā ṭhitaṃ piyavacanaṃ vatvā amma kacci te mama putto sukhadukkhesu appamatto ubho janā sammodamānā samaggasaṃvāsaṃ vasathāti pucchi. Tāta mahāseṭṭhiputtassa añño doso natthi kevalaṃ āhāraṃ garahatīti. Amma niccakālepesa dukkhasīlova apica te ahantassa mukhabandhanamantaṃ dassāmi taṃ tvaṃ sādhukaṃ uggaṇhitvā mama puttassa bhojanakāle garahantassa uggahitaniyāmeneva purato ṭhatvā vadeyyāsīti gāthaṃ uggaṇhāpetvā katipāhaṃ vasitvā bārāṇasimeva agamāsi. Kaṭāhakopi bahukhādanīyabhojanīyamādāya anumaggaṃ gantvā bahuṃ dhanaṃ datvā vanditvā nivatti. So bodhisattassa gatakālato paṭṭhāya atirekamānī ahosi. So ekadivasaṃ seṭṭhidhītāya nānaggarasabhojanaṃ upanetvā kaṭacchuṃ ādāya parivisantiyā bhattaṃ garahituṃ ārabhi. Seṭṭhidhītā

--------------------------------------------------------------------------------------------- page330.

Bodhisattassa santike uggahitaniyāmeneva imaṃ gāthamāha bahumpi so vikattheyya aññaṃ janapadaṃ gato anvāgantavāna dūseyya bhuñja bhoge kaṭāhakāti. Tattha bahumpi so vikattheyya aññaṃ janapadaṃ gatoti yo attano jātibhūmito aññaṃ janapadaṃ gato hoti yatthassa jātiṃ na jānanti so bahumpi vikattheyya vambhanavacanaṃ vadeyya. Anvāgantavāna dūseyyāti imaṃ tāva vāraṃ sāmikassa paṭipathaṃ gantvā dāsakiccassa katattā kasāhi paharitvā piṭṭhicammuppātanato ca lakkhaṇāhananato ca muttosi sace anācāraṃ karosi puna aññasmiṃ āgamanavāre tava sāmiko anvāgantvāna dūseyya imaṃ gehaṃ anuāgantvā kasābhighātehi ceva lakkhaṇāhananena ca jātippakāseneva taṃ dūseyya upahaneyya tasmā imaṃ anācāraṃ pahāya bhuñja bhoge kaṭāhaka mā pacchā attano dāsabhāvaṃ pākaṭaṃ kāretvā vippaṭisārī ahosīti ayameva seṭṭhino adhippāyo. Seṭṭhidhītā pana etamatthaṃ ajānantī uggahitaniyāmena byañjanameva payirudāhasi. Kaṭāhako seṭṭhinā mama kūṭaṃ ācikkhitvā etissā sabbaṃ kathitaṃ bhavissatīti tato paṭṭhāya puna bhattaṃ vigarahituṃ na visahi nihīnamāno yathāladdhaṃ bhuñjitvā yathākammaṃ gato.

--------------------------------------------------------------------------------------------- page331.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kaṭāhako vikatthikabhikkhu ahosi bārāṇasīseṭṭhī pana ahamevāti. Kaṭāhakajātakaṃ pañcamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 326-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6495&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6495&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=826              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=821              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=821              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]