ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6 Asilakkhaṇajātakaṃ
     tathevekassa kalyāṇanti idaṃ satthā jetavane viharanto
kosalarañño asilakkhaṇapāṭhakaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira kammārehi rañño asīnaṃ āhaṭakāle asiṃ upasiṅghitvā
asilakkhaṇaṃ udāharati. So yesaṃ hatthato lābhaṃ labhati tesaṃ
asiṃ lakkhaṇasampanno maṅgalasaṃyuttoti vadati yesaṃ hatthato na
labhati tesaṃ asiṃ avalakkhaṇoti garahati. Atheko kammāro asiṃ
katvā kosiyaṃ sukhumaṃ maricacuṇṇaṃ pakkhipitvā rañño asiṃ āhari.
Rājā brāhmaṇaṃ pakkositvā asiṃ vīmaṃsāhīti āha. Brāhmaṇassa
asiṃ ākaḍḍhitvā upasiṅghantassa maricacuṇṇāni nāsaṃ pavisitvā
khipitukāmataṃ  uppādesuṃ. Tassa khipantassa nāsikā asidhārāya
pahaṭā dvidhā chijji. Tasseva nāsikāya chinnabhāvo bhikkhusaṅghe
pākaṭo khāto. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ
āvuso rañño kira asilakkhaṇapāṭhako brāhmaṇo asilakkhaṇaṃ
upasiṅghanto nāsikaṃ chindāpesīti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
Nāmāti vutte na bhikkhave idāneva so brāhmaṇo asiṃ upasiṅghanto
nāsikacchedaṃ patto pubbepi pattoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa
asilakkhaṇapāṭhako brāhmaṇo ahosi. Sabbaṃ paccuppannavatthusadisameva.
Rājā pana tassa vejje datvā nāsikakoṭiṃ phāsukaṃ
kārāpetvā lākhāya paṭināsikaṃ kāretvā puna taṃ upaṭṭhākameva
akāsi. Bārāṇasīrañño pana putto natthi ekā dhītā ceva
bhāgineyyo ca ahesuṃ. Sopi ubhopi te attano santikeyeva
vaḍḍhāpesi. Te ekato vaḍḍhantā aññamaññaṃ paṭibaddhacittā
ahesuṃ. Rājāpi amacce pakkosāpetvā mayhaṃ bhāgineyyopi
imassa rajjassa sāmikova dhītaraṃ etasseva datvā abhisekamassa
karomīti vatvā puna cintesi mayhaṃ bhāgineyyo sabbathāpi
me ñātakoyeva etassa aññaṃ  rājadhītaraṃ ānetvā abhisekaṃ
katvā dhītaraṃ aññassa rañño dassāmi evaṃ no ñātakā bahū
bhavissanti dvinnaṃ rajjānaṃ mayameva sāmikā bhavissāmāti.
So amaccehi saddhiṃ sammantetvā ubhopete visuṃ kātuṃ vaṭṭatīti
bhāgineyyaṃ aññasmiṃ nivesane dhītaraṃ aññasmiṃ nivāsesi. Te
soḷasavassuddesikabhāvaṃ patvā ativiya paṭibaddhacittā ahesuṃ.
Rājakumāro kena nu kho upāyena mātuladhītaraṃ rājagehā nīharāpetuṃ
sakkā bhaveyyāti cintento attheko upāyoti mahāikkhaṇikaṃ
pakkosāpetvā tassā sahassabhaṇḍikaṃ datvā kiṃ mayā kattabbanti
Vutte amma ajja tava karontiyā anipphatti nāma natthi
kiñcideva kāraṇaṃ vatvā yathā mama mātulo rājadhītaraṃ antogehā
nīharāpeti tathā karohīti āha. Sādhu sāmi ahaṃ rājānaṃ
upasaṅkamitvā evaṃ vakkhāmi deva rājadhītāya upari kāḷakaṇṇi
atthi ettakaṃ kālaṃ nivattitvā olokentopi natthi ahaṃ
rājadhītaraṃ asukadivase nāma rathaṃ āropetvā bahū āvudhahatthe purise
ādāya mahantena parivārena susānaṃ gantvā maṇḍalapiṭṭhikāya
heṭṭhāsusānamañcake matakamanussaṃ nipajjāpetvā uparimañce rājadhītaraṃ
ṭhapetvā gandhodakaghaṭānaṃ aḍḍhuttarasatena nhāpetvā kāḷakaṇṇiṃ
pavāhessāmīti evaṃ vatvā rājadhītaraṃ susānaṃ nessāmi tvaṃ
amhākaṃ tattha gamanadivase amhehi puretarameva thokaṃ maricacuṇṇamādāya
āvudhahatthehi attano manussehi parivuto rathaṃ āruyha susānaṃ gantvā
rathaṃ susānadvāre ekadese ṭhapetvā āvudhahatthe manusse susānavanaṃ
pavesetvā sayaṃ susāne maṇḍalapiṭṭhikaṃ gantvā matako viya paṭikujjo
hutvā nipajja ahaṃ tattha āgantvā tava upari mañcakaṃ aṭṭharitvā
rājadhītaraṃ ukkhipitvā mañce ṭhapessāmi tvaṃ tasmiṃ khaṇe maricacuṇṇaṃ
nāsikāya pakkhipitvā dve tayo vāre khipeyyāsi tayā khipitakāle
mayaṃ rājadhītaraṃ pahāya palāyissāma atha tvaṃ rājadhītaraṃ sīsaṃ
nhāpetvā sayampi sīsaṃ nhāyitvā taṃ ādāya attano nivesanaṃ
gaccheyyāsīti. So sādhu bhaddako sundaro upāyoti sampaṭicchi.
Sāpi gantvā rañño tamatthaṃ ārocesi. Rājā sampaṭicchi.
Rājadhītāyapi taṃ antaraṃ ācikkhi. Sāpi sampaṭicchi. Sā
nikkhamanadivase kumārassa saññaṃ datvā mahantena parivārena susānaṃ
gacchantī ārakkhamanussānaṃ bhayajananatthaṃ āha mayā rājadhītāya mañce
ṭhapitakāle heṭṭhāmañce makatapuriso khipissati khipitvā ca
heṭṭhāmañcā nikkhamitvā yaṃ paṭhamaṃ passissati tameva gahessati
appamattā bhaveyyāthāti. Rājakumāro puretaraṃ gantvā vuttanayeneva
tattha nipajji. Mahāikkhaṇikā rājadhītaraṃ ukkhipitvā maṇḍalapiṭṭhikaṭṭhānaṃ
gacchantī mā bhāyīti saññāpetvā mañce ṭhapesi.
Tasmiṃ khaṇe kumāro maricacuṇṇaṃ nāsāya pakkhipitvā khipi. Tena
khipitamatteyeva mahāikkhaṇikā rājadhītaraṃ pahāya mahāravaṃ ravamānā
sabbappaṭhamaṃ palāyi. Tassā palāyitakālato paṭṭhāya ekopi ṭhātuṃ
samattho nāma nāhosi. Gahitagahitāni āvudhāni chaḍḍetvā sabbe
palāyiṃsu. Kumāro yathāsammantitaṃ sabbaṃ katvā rājadhītaraṃ ādāya
attano nivesanaṃ agamāsi. Ikkhaṇikā gantvā taṃ kāraṇaṃ rañño
ārocesi. Rājā pakatiyāpi sā mayā tassevatthāya positā
pāyāse chaḍḍitasappi viya jātanti sampaṭicchitvā aparabhāge
bhāgineyyassa rajjaṃ datvā dhītaraṃ mahādeviṃ kāresi. So tāya saddhiṃ
samaggasaṃvāsaṃ vasamāno dhammena rajjaṃ kāresi. Asilakkhaṇapāṭhako
tasseva upaṭṭhāko ahosi. Tassekadivasaṃ rājupaṭṭhānaṃ āgantvā
paṭisuriyaṃ ṭhatvā upaṭṭhahantassa lākhā vilīyi paṭināsikā bhūmiyaṃ
pati. So lajjāya adhomukho aṭṭhāsi. Atha naṃ rājā parihasanto
Ācariya mā cintayittha khipitaṃ nāma ekassa kalyāṇaṃ ahosi
ekassa pāpakaṃ tumhehi khipitena nāsā chijjiyittha mayaṃ pana
mātuladhītaraṃ labhitvā rajjaṃ labhimhāti vatvā imaṃ gāthamāha
         tathevekassa kalyāṇaṃ    tathevekassa pāpakaṃ
         tasmā sabbaṃ na kalyāṇaṃ  sabbaṃ vāpi na pāpakanti.
     Tattha tathevekassāti tadevekassa. Ayameva vā pāṭho.
Dutiyapadepi eseva nayo.
     Iti so imāya gāthāya taṃ kāraṇaṃ āharitvā dānādīni
puññāni katvā yathākammaṃ gato.
     Satthā imāya desanāya lokasammatānaṃ kalyāṇapāpakānaṃ
anekaṃsikabhāvaṃ pakāsetvā jātakaṃ samodhānesi tadā asilakkhaṇapāṭhako
etarahi asilakkhaṇapāṭhakova bhāgineyyo rājā pana ahamevāti.
                   Asilakkhaṇajātakaṃ chaṭṭhaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 331-335. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6600              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6600              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=832              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=826              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=826              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]