ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6 Asilakkhaṇajātakaṃ
     tathevekassa kalyāṇanti idaṃ satthā jetavane viharanto
kosalarañño asilakkhaṇapāṭhakaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira kammārehi rañño asīnaṃ āhaṭakāle asiṃ upasiṅghitvā
asilakkhaṇaṃ udāharati. So yesaṃ hatthato lābhaṃ labhati tesaṃ
asiṃ lakkhaṇasampanno maṅgalasaṃyuttoti vadati yesaṃ hatthato na
labhati tesaṃ asiṃ avalakkhaṇoti garahati. Atheko kammāro asiṃ
katvā kosiyaṃ sukhumaṃ maricacuṇṇaṃ pakkhipitvā rañño asiṃ āhari.
Rājā brāhmaṇaṃ pakkositvā asiṃ vīmaṃsāhīti āha. Brāhmaṇassa
asiṃ ākaḍḍhitvā upasiṅghantassa maricacuṇṇāni nāsaṃ pavisitvā
khipitukāmataṃ  uppādesuṃ. Tassa khipantassa nāsikā asidhārāya
pahaṭā dvidhā chijji. Tasseva nāsikāya chinnabhāvo bhikkhusaṅghe
pākaṭo khāto. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ
āvuso rañño kira asilakkhaṇapāṭhako brāhmaṇo asilakkhaṇaṃ
upasiṅghanto nāsikaṃ chindāpesīti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya

--------------------------------------------------------------------------------------------- page332.

Nāmāti vutte na bhikkhave idāneva so brāhmaṇo asiṃ upasiṅghanto nāsikacchedaṃ patto pubbepi pattoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa asilakkhaṇapāṭhako brāhmaṇo ahosi. Sabbaṃ paccuppannavatthusadisameva. Rājā pana tassa vejje datvā nāsikakoṭiṃ phāsukaṃ kārāpetvā lākhāya paṭināsikaṃ kāretvā puna taṃ upaṭṭhākameva akāsi. Bārāṇasīrañño pana putto natthi ekā dhītā ceva bhāgineyyo ca ahesuṃ. Sopi ubhopi te attano santikeyeva vaḍḍhāpesi. Te ekato vaḍḍhantā aññamaññaṃ paṭibaddhacittā ahesuṃ. Rājāpi amacce pakkosāpetvā mayhaṃ bhāgineyyopi imassa rajjassa sāmikova dhītaraṃ etasseva datvā abhisekamassa karomīti vatvā puna cintesi mayhaṃ bhāgineyyo sabbathāpi me ñātakoyeva etassa aññaṃ rājadhītaraṃ ānetvā abhisekaṃ katvā dhītaraṃ aññassa rañño dassāmi evaṃ no ñātakā bahū bhavissanti dvinnaṃ rajjānaṃ mayameva sāmikā bhavissāmāti. So amaccehi saddhiṃ sammantetvā ubhopete visuṃ kātuṃ vaṭṭatīti bhāgineyyaṃ aññasmiṃ nivesane dhītaraṃ aññasmiṃ nivāsesi. Te soḷasavassuddesikabhāvaṃ patvā ativiya paṭibaddhacittā ahesuṃ. Rājakumāro kena nu kho upāyena mātuladhītaraṃ rājagehā nīharāpetuṃ sakkā bhaveyyāti cintento attheko upāyoti mahāikkhaṇikaṃ pakkosāpetvā tassā sahassabhaṇḍikaṃ datvā kiṃ mayā kattabbanti

--------------------------------------------------------------------------------------------- page333.

Vutte amma ajja tava karontiyā anipphatti nāma natthi kiñcideva kāraṇaṃ vatvā yathā mama mātulo rājadhītaraṃ antogehā nīharāpeti tathā karohīti āha. Sādhu sāmi ahaṃ rājānaṃ upasaṅkamitvā evaṃ vakkhāmi deva rājadhītāya upari kāḷakaṇṇi atthi ettakaṃ kālaṃ nivattitvā olokentopi natthi ahaṃ rājadhītaraṃ asukadivase nāma rathaṃ āropetvā bahū āvudhahatthe purise ādāya mahantena parivārena susānaṃ gantvā maṇḍalapiṭṭhikāya heṭṭhāsusānamañcake matakamanussaṃ nipajjāpetvā uparimañce rājadhītaraṃ ṭhapetvā gandhodakaghaṭānaṃ aḍḍhuttarasatena nhāpetvā kāḷakaṇṇiṃ pavāhessāmīti evaṃ vatvā rājadhītaraṃ susānaṃ nessāmi tvaṃ amhākaṃ tattha gamanadivase amhehi puretarameva thokaṃ maricacuṇṇamādāya āvudhahatthehi attano manussehi parivuto rathaṃ āruyha susānaṃ gantvā rathaṃ susānadvāre ekadese ṭhapetvā āvudhahatthe manusse susānavanaṃ pavesetvā sayaṃ susāne maṇḍalapiṭṭhikaṃ gantvā matako viya paṭikujjo hutvā nipajja ahaṃ tattha āgantvā tava upari mañcakaṃ aṭṭharitvā rājadhītaraṃ ukkhipitvā mañce ṭhapessāmi tvaṃ tasmiṃ khaṇe maricacuṇṇaṃ nāsikāya pakkhipitvā dve tayo vāre khipeyyāsi tayā khipitakāle mayaṃ rājadhītaraṃ pahāya palāyissāma atha tvaṃ rājadhītaraṃ sīsaṃ nhāpetvā sayampi sīsaṃ nhāyitvā taṃ ādāya attano nivesanaṃ gaccheyyāsīti. So sādhu bhaddako sundaro upāyoti sampaṭicchi. Sāpi gantvā rañño tamatthaṃ ārocesi. Rājā sampaṭicchi.

--------------------------------------------------------------------------------------------- page334.

Rājadhītāyapi taṃ antaraṃ ācikkhi. Sāpi sampaṭicchi. Sā nikkhamanadivase kumārassa saññaṃ datvā mahantena parivārena susānaṃ gacchantī ārakkhamanussānaṃ bhayajananatthaṃ āha mayā rājadhītāya mañce ṭhapitakāle heṭṭhāmañce makatapuriso khipissati khipitvā ca heṭṭhāmañcā nikkhamitvā yaṃ paṭhamaṃ passissati tameva gahessati appamattā bhaveyyāthāti. Rājakumāro puretaraṃ gantvā vuttanayeneva tattha nipajji. Mahāikkhaṇikā rājadhītaraṃ ukkhipitvā maṇḍalapiṭṭhikaṭṭhānaṃ gacchantī mā bhāyīti saññāpetvā mañce ṭhapesi. Tasmiṃ khaṇe kumāro maricacuṇṇaṃ nāsāya pakkhipitvā khipi. Tena khipitamatteyeva mahāikkhaṇikā rājadhītaraṃ pahāya mahāravaṃ ravamānā sabbappaṭhamaṃ palāyi. Tassā palāyitakālato paṭṭhāya ekopi ṭhātuṃ samattho nāma nāhosi. Gahitagahitāni āvudhāni chaḍḍetvā sabbe palāyiṃsu. Kumāro yathāsammantitaṃ sabbaṃ katvā rājadhītaraṃ ādāya attano nivesanaṃ agamāsi. Ikkhaṇikā gantvā taṃ kāraṇaṃ rañño ārocesi. Rājā pakatiyāpi sā mayā tassevatthāya positā pāyāse chaḍḍitasappi viya jātanti sampaṭicchitvā aparabhāge bhāgineyyassa rajjaṃ datvā dhītaraṃ mahādeviṃ kāresi. So tāya saddhiṃ samaggasaṃvāsaṃ vasamāno dhammena rajjaṃ kāresi. Asilakkhaṇapāṭhako tasseva upaṭṭhāko ahosi. Tassekadivasaṃ rājupaṭṭhānaṃ āgantvā paṭisuriyaṃ ṭhatvā upaṭṭhahantassa lākhā vilīyi paṭināsikā bhūmiyaṃ pati. So lajjāya adhomukho aṭṭhāsi. Atha naṃ rājā parihasanto

--------------------------------------------------------------------------------------------- page335.

Ācariya mā cintayittha khipitaṃ nāma ekassa kalyāṇaṃ ahosi ekassa pāpakaṃ tumhehi khipitena nāsā chijjiyittha mayaṃ pana mātuladhītaraṃ labhitvā rajjaṃ labhimhāti vatvā imaṃ gāthamāha tathevekassa kalyāṇaṃ tathevekassa pāpakaṃ tasmā sabbaṃ na kalyāṇaṃ sabbaṃ vāpi na pāpakanti. Tattha tathevekassāti tadevekassa. Ayameva vā pāṭho. Dutiyapadepi eseva nayo. Iti so imāya gāthāya taṃ kāraṇaṃ āharitvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imāya desanāya lokasammatānaṃ kalyāṇapāpakānaṃ anekaṃsikabhāvaṃ pakāsetvā jātakaṃ samodhānesi tadā asilakkhaṇapāṭhako etarahi asilakkhaṇapāṭhakova bhāgineyyo rājā pana ahamevāti. Asilakkhaṇajātakaṃ chaṭṭhaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 331-335. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6600&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6600&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=832              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=826              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=826              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]