ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page338.

8 Mūsikajātakaṃ yo ve dhammaddhajaṃ katvāti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Tadā hi satthā tassa kuhakabhāve ārocite na bhikkhave idāneva pubbepesa kuhakoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mūsikayoniyaṃ paṭisandhiṃ gahetvā vuḍḍhimanvāya mahāsarīro sūkaracchāpakasadiso hutvā anekasatamūsikāhi parivuto araññe vicarati. Atheko sigālo ito cito ca vicaranto taṃ mūsikayūthaṃ disvā imā mūsikā vañcetvā khādissāmīti cintetvā mūsikānaṃ āsayassa avidūre suriyābhimukho vātaṃ pivanto ekena pādena aṭṭhāsi. Bodhisatto gocarāya caramāno taṃ disvā sīlavā eso bhavissatīti tassa santikaṃ gantvā bhante tvaṃ ko nāmāti pucchi. Dhammiko nāmāti. Cattāro pāde bhūmiyaṃ aṭṭhapetvā kasmā ekeneva ṭhitosīti. Mayi cattāro pāde paṭhaviyaṃ ṭhapente paṭhavī sahituṃ na sakkoti tasmā ekeneva tiṭṭhāmīti. Mukhaṃ vivaritvā kasmā ṭhatosīti. Mayaṃ aññaṃ na bhakkhayāma vātameva bhakkhayāmāti. Atha kasmā suriyābhimukhā tiṭṭhathāti. Suriyaṃ namassāmāti. Bodhisatto tassa vacanaṃ sutvā sīlavā eso bhavissatīti tato

--------------------------------------------------------------------------------------------- page339.

Paṭṭhāya mūsikagaṇena saddhiṃ sāyaṃ pātaṃ tassa upaṭṭhānaṃ gacchati. Athassa upaṭṭhānaṃ katvā gamanakāle sigālo sabbapacchimaṃ mūsikaṃ gahetvā maṃsaṃ khāditvā ajjhoharitvā mukhaṃ puñchitvā tiṭṭhati. Anupubbena mūsikagaṇo tanuko jāto. Mūsikā pubbe amhākaṃ āsayo nappahoti mayaṃ nirantarā tiṭṭhāma idāni sithilo evampi āsayo na pūrateva kiṃ nu kho etanti bodhisattassa pavuttiṃ ārocesuṃ. Bodhisatto kena nu kho kāraṇena mūsikā tanukāti cintento sigāle āsaṅkaṃ ṭhapetvā vīmaṃsissāmi nanti upaṭṭhānakāle sesamūsikā purato katvā sayaṃ pacchato ahosi. Sigālo tassa upari pakkhandi. Bodhisatto attano gahaṇatthāya taṃ pakkhantaṃ disvā nivattetvā bho sigāla idante vattasamādānaṃ na dhammasudhammatāya paresampana vihiṃsanatthāya dhammaddhajaṃ katvā carasīti vatvā imaṃ gāthamāha yo ve dhammaddhajaṃ katvā niguyho pāpamācare vissāsayitvā bhūtāni biḷārannāma taṃ vatanti. Tattha yo veti khattiyādīsu yokocideva. Dhammaddhajaṃ katvāti dasakusalakammapathaṃ dhammaddhajaṃ katvā taṃ karonto viya ussāpetvā dassentoti attho. Vissāsayitvāti sīlavā ayanti saññāya sañjātavissāsāni katvā. Biḷārannāma taṃ vatanti taṃ evaṃ dhammaddhajaṃ katvā raho pāpāni karontasseva vataṃ kerāṭikavatannāma hotīti attho. Mūsikarājā kathentova uppatitvā tassa gīvāyaṃ patitvā

--------------------------------------------------------------------------------------------- page340.

Hanukassa heṭṭhā antogalanāḷiyaṃ ḍaṃsitvā jīvitakkhayaṃ pāpesi. Mūsikagaṇo nivattitvā sigālaṃ murumurāti khāditvā agamāsi. Paṭhamāgatāpi kirassa maṃsaṃ labhiṃsu pacchā āgatā na labhiṃsu. Tato paṭṭhāya mūsikagaṇo nibbhayo jāto sukhalābho. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sigālo kuhakabhikkhu ahosi mūsikarājā pana ahamevāti. Mūsikajātakaṃ aṭṭhamaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 338-340. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6737&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6737&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=843              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=836              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=836              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]