ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     10. Kosiyajatakam
     yatha vacava bhunjassuti idam sattha jetavane viharanto ekam
savatthiyam matugamam arabbha kathesi.
     Sa kirekassa saddhassa pasannassa upasakassa brahmanassa
brahmani dussila papadhamma rattim aticaritva diva kinci
kammam akatva gilanalayam dassetva nitthunamana nipajji. Atha
nam brahmano bhadde kinte aphasukanti pucchi. Vata me
vijjhantiti. Atha kim laddhum vattatiti. Siniddhamadhurani
panitappanitani yagubhattateladiniti. Brahmano yam yam icchati tam
tam aharitva deti daso viya sabbakiccani karoti. Sa pana
brahmanassa geham pavitthakale nipajji bahi nikkhantakale jarehi
saddhim vitinameti. Atha brahmano imissaya sarire vijjhanavatanam
pariyantova na pannayatiti ekadivasam gandhamaladini adaya
jetavanam gantva sattharam pujetva vanditva ekamantam nisiditva
kim brahmana na pannayasiti vutte bhante brahmaniya kira
me sarire vata vijjhanti svaham tassa sappiteladini ceva
Panitappanitabhojanani ca pariyesami sariramassa ghanavippasannachavivannam
jatam vatarogassa pana pariyantova na pannayati
ahantam patijaggantova idhagamanassa okasam na labhamiti. Sattha
brahmaniya papabhavam natva brahmana evam nipannassa
matugamassa roge avupasante idancidanca bhesajjam katum vattati
pubbepi te panditehi kathitam bhavasankhepagatattapi na sallakkhesiti
vatva tena yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
brahmanamahasalakule nibbattitva takkasilayam sabbasippani
ugganhitva baranasiyam disapamokkho acariyo ahosi.
Ekasatarajadhanisu khattiyakumara ca brahmanakumara ca yebhuyyena
tasseva santike sippam ugganhimsu. Atheko janapadavasi brahmano
bodhisattassa santike tayo vede attharasa vijjatthanani ugganhitva
baranasiyanneva kutumbam santhapetva divase divase dvittikkhattum
bodhisattassa santikam agacchati. Tassa brahmani dussila
ahosi papadhammati sabbam paccuppannavatthusadisameva. Bodhisattopi
imina karanena ovadagamanaya okasam na labhamiti vutte sa
manavika imam vancetva nipajjatiti natva tassa roganucchavikam
bhesajjam acikkhissamiti cintetva aha tata tvam ito patthaya
tassa sappikhirarasadini ma adasi gomutte pana pancapannam
tiphaladini ca pakkhipitva kottetva navatambalohabhajane pakkhipitva
Lohagandham gahapetva rajjum va yottam va rukkhalatam va gahetva
idante rogassa anucchavikam bhesajjam idam va piva utthaya va
taya bhuttassa bhattassa anucchavikam kammam karohiti vatva imam gatham
vadeyyasi sace bhesajjam na pivati atha nam rajjuya va yottena
va lataya va katippaharehi paharitva kesesu gahetva akaddhitva
kappurena potheyyasi tam khananneva utthaya kammam karissatiti.
So sadhuti sampaticchitva vuttaniyameneva bhesajjam katva bhadde
imam bhesajjam pivahiti aha. Kena te idam acikkhitanti.
Acariyena bhaddeti. Apanehi nam na pivissamiti. Manavo
na tvam attano ruciya pivissasiti rajjum gahetva attano rogassa
anucchavikam bhesajjam va piva bhuttabhattanucchavikam kammam va karohiti
vatva imam gathamaha
         yatha vaca ca bhunjassu   yatha bhuttanca byahara
         ubhayante na sameti      vaca bhuttanca kosiyeti.
     Tattha yatha vaca ca bhunjassuti yatha te vaca tatha
ca bhunjassu vata me vijjhantiti vacaya anucchavikameva katva
bhunjassuti attho. Yathavacam vatipi patho yuttam.
Yathavacayatipi pathanti. Sabbattha ayamettha attho. Yathabhuttanca
byaharati yante bhuttam tassa anucchavikameva byahara arogamhiti
vatva gehe kattabbakammam karohiti attho. Yathabhutancatipi
patho. Athava. Arogamhiti yathabhutameva vatva kammam karohiti
Attho. Ubhayante na sameti vaca bhuttanca kosiyeti ya ca
te ayam vaca vata mam vijjhantiti yanca te idam panitabhojanam
bhuttam idam ubhayampi tuyham na sameti tasma utthaya kammam karohi.
Kosiyeti tam gottena alapati.
     Evam vutte kosiyabrahmanadhita acariyena ussukkam
apannakalato patthaya na sakka maya evam vancetum utthaya kammam
karissamiti utthaya kammam akasi acariyena me dussilabhavo
nato na idani sakka ito patthaya puna evarupam katunti
acariye garavena papakammatopi viramitva silavati ahosi.
     Sapi brahmani sammasambuddhena kiramhi natati satthari
garavena na puna anacaram akasi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
jayapatika idani jayapatikava acariyo pana ahamevati.
                    Kosiyajatakam dasamam.
                  Kusanalivaggo terasamo.
                       ---------
@Footnote:
@*** hanranir m+mikhramula ***



             The Pali Atthakatha in Roman Book 36 page 342-346. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6820&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6820&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=130              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=853              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=847              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=847              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]