ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10. Kosiyajātakaṃ
     yathā vācāva bhuñjassūti idaṃ satthā jetavane viharanto ekaṃ
sāvatthiyaṃ mātugāmaṃ ārabbha kathesi.
     Sā kirekassa saddhassa pasannassa upāsakassa brāhmaṇassa
brāhmaṇī dussīlā pāpadhammā rattiṃ aticaritvā divā kiñci
kammaṃ akatvā gilānālayaṃ dassetvā niṭṭhunamānā nipajji. Atha
naṃ brāhmaṇo bhadde kinte aphāsukanti pucchi. Vātā me
vijjhantīti. Atha kiṃ laddhuṃ vaṭṭatīti. Siniddhamadhurāni
paṇītappaṇītāni yāgubhattatelādīnīti. Brāhmaṇo yaṃ yaṃ icchati taṃ
taṃ āharitvā deti dāso viya sabbakiccāni karoti. Sā pana
brāhmaṇassa gehaṃ paviṭṭhakāle nipajji bahi nikkhantakāle jārehi
saddhiṃ vītināmeti. Atha brāhmaṇo imissāya sarīre vijjhanavātānaṃ
pariyantova na paññāyatīti ekadivasaṃ gandhamālādīni ādāya
jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīditvā
kiṃ brāhmaṇa na paññāyasīti vutte bhante brāhmaṇiyā kira
me sarīre vātā vijjhanti svāhaṃ tassā sappitelādīni ceva

--------------------------------------------------------------------------------------------- page343.

Paṇītappaṇītabhojanāni ca pariyesāmi sarīramassā ghanavippasannachavivaṇṇaṃ jātaṃ vātarogassa pana pariyantova na paññāyati ahantaṃ paṭijaggantova idhāgamanassa okāsaṃ na labhāmīti. Satthā brāhmaṇiyā pāpabhāvaṃ ñatvā brāhmaṇa evaṃ nipannassa mātugāmassa roge avūpasante idañcidañca bhesajjaṃ kātuṃ vaṭṭati pubbepi te paṇḍitehi kathitaṃ bhavasaṅkhepagatattāpi na sallakkhesīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo ahosi. Ekasatarājadhānīsu khattiyakumārā ca brāhmaṇakumārā ca yebhuyyena tasseva santike sippaṃ uggaṇhiṃsu. Atheko janapadavāsī brāhmaṇo bodhisattassa santike tayo vede aṭṭhārasa vijjaṭṭhānāni uggaṇhitvā bārāṇasiyaññeva kuṭumbaṃ saṇṭhapetvā divase divase dvittikkhattuṃ bodhisattassa santikaṃ āgacchati. Tassa brāhmaṇī dussīlā ahosi pāpadhammāti sabbaṃ paccuppannavatthusadisameva. Bodhisattopi iminā kāraṇena ovādagamanāya okāsaṃ na labhāmīti vutte sā māṇavikā imaṃ vañcetvā nipajjatīti ñatvā tassā rogānucchavikaṃ bhesajjaṃ ācikkhissāmīti cintetvā āha tāta tvaṃ ito paṭṭhāya tassā sappikhīrarasādīni mā adāsi gomutte pana pañcapaṇṇaṃ tiphalādīni ca pakkhipitvā koṭṭetvā navatambalohabhājane pakkhipitvā

--------------------------------------------------------------------------------------------- page344.

Lohagandhaṃ gāhāpetvā rajjuṃ vā yottaṃ vā rukkhalataṃ vā gahetvā idante rogassa anucchavikaṃ bhesajjaṃ idaṃ vā piva uṭṭhāya vā tayā bhuttassa bhattassa anucchavikaṃ kammaṃ karohīti vatvā imaṃ gāthaṃ vadeyyāsi sace bhesajjaṃ na pivati atha naṃ rajjuyā vā yottena vā latāya vā katippahārehi paharitvā kesesu gahetvā ākaḍḍhitvā kappurena potheyyāsi taṃ khaṇaññeva uṭṭhāya kammaṃ karissatīti. So sādhūti sampaṭicchitvā vuttaniyāmeneva bhesajjaṃ katvā bhadde imaṃ bhesajjaṃ pivāhīti āha. Kena te idaṃ ācikkhitanti. Ācariyena bhaddeti. Apanehi naṃ na pivissāmīti. Māṇavo na tvaṃ attano ruciyā pivissasīti rajjuṃ gahetvā attano rogassa anucchavikaṃ bhesajjaṃ vā piva bhuttabhattānucchavikaṃ kammaṃ vā karohīti vatvā imaṃ gāthamāha yathā vācā ca bhuñjassu yathā bhuttañca byāhara ubhayante na sameti vācā bhuttañca kosiyeti. Tattha yathā vācā ca bhuñjassūti yathā te vācā tathā ca bhuñjassu vātā me vijjhantīti vācāya anucchavikameva katvā bhuñjassūti attho. Yathāvācaṃ vātipi pāṭho yuttaṃ. Yathāvācāyātipi paṭhanti. Sabbattha ayamettha attho. Yathābhuttañca byāharāti yante bhuttaṃ tassa anucchavikameva byāhara arogamhīti vatvā gehe kattabbakammaṃ karohīti attho. Yathābhūtañcātipi pāṭho. Athavā. Arogamhīti yathābhūtameva vatvā kammaṃ karohīti

--------------------------------------------------------------------------------------------- page345.

Attho. Ubhayante na sameti vācā bhuttañca kosiyeti yā ca te ayaṃ vācā vātā maṃ vijjhantīti yañca te idaṃ paṇītabhojanaṃ bhuttaṃ idaṃ ubhayaṃpi tuyhaṃ na sameti tasmā uṭṭhāya kammaṃ karohi. Kosiyeti taṃ gottena ālapati. Evaṃ vutte kosiyabrāhmaṇadhītā ācariyena ussukkaṃ āpannakālato paṭṭhāya na sakkā mayā evaṃ vañcetuṃ uṭṭhāya kammaṃ karissāmīti uṭṭhāya kammaṃ akāsi ācariyena me dussīlabhāvo ñāto na idāni sakkā ito paṭṭhāya puna evarūpaṃ kātunti ācariye gāravena pāpakammatopi viramitvā sīlavatī ahosi. Sāpi brāhmaṇī sammāsambuddhena kiramhi ñātāti satthari gāravena na puna anācāraṃ akāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā jāyapatikā idāni jāyapatikāva ācariyo pana ahamevāti. Kosiyajātakaṃ dasamaṃ. Kusanāḷivaggo terasamo. ---------

--------------------------------------------------------------------------------------------- page346.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 36 page 342-346. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6820&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6820&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=130              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=853              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=847              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=847              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]