ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                  14. Asampadānavaggavaṇṇanā
                       ---------
                    1. Asampadānajātakaṃ
     asampadānenitarītarassāti idaṃ satthā veḷuvane viharanto
devadattaṃ ārabbha kathesi.
     Tasmiñhi kāle bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto akataññū tathāgatassa guṇaṃ na jānātīti. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva devadatto
akataññū pubbepi akataññūyevāti vatvā atītaṃ āhari.
     Atīte magadharaṭṭhe rājagahe ekasmiṃ magadharaññe rajjaṃ kārente
bodhisatto tasseva seṭṭhī ahosi asītikoṭivibhavo saṅkhaseṭṭhī nāmena.
Bārāṇasiyaṃ piliyaseṭṭhī nāma asītikoṭivibhavo ahosi. Te aññamaññaṃ
sahāyakā ahesuṃ. Tesu bārāṇasiyaṃ piliyaseṭṭhissa kenacideva
karaṇīyena mahantaṃ bhayaṃ uppajji. Sabbaṃ sāpateyyaṃ parihāyati. So
daliddo appaṭisaraṇo hutvā bhariyaṃ ādāya saṅkhaseṭṭhiṃ paccayaṃ
katvā bārāṇasito nikkhamitvā padasāva rājagahaṃ gantvā
saṅkhaseṭṭhissa nivesanaṃ agamāsi. So taṃ disvāva sahāyo me āgatoti
parissajjitvā sakkārasammānaṃ katvā katipāhaṃ vītināmetvā ekadivasaṃ
samma kenatthena āgatosīti pucchi. Bhayaṃ me samma uppannaṃ
Sabbaṃ dhanaṃ parikkhīṇaṃ upatthambho me hohīti. Sopi sādhu
samma mā bhāyīti bhaṇḍāgāraṃ vivarāpetvā  cattāḷīsa hiraññakoṭiyo
dāpetvā sesaṃpi paricchedaparivāraṃ sabbaṃ attano santakaṃ
saviññāṇakaṃ aviññāṇakaṃ majjhe bhinditvā upaḍḍhameva adāsi.
So taṃ vibhavaṃ ādāya puna bārāṇasiṃ gantvā nivāsaṃ kappesi.
     Aparabhāge saṅkhaseṭṭhissāpi tādisameva bhayaṃ uppajji. So
attano paṭisaraṇaṃ upadhārento sahāyassa me mahāupakāro kato
upaḍḍhavibhavo dinno na so maṃ disvā pariccajissati tassa
santikaṃ gamissāmīti cintento bhariyaṃ ādāya padasāva bārāṇasiṃ
gantvā bhariyaṃ āha bhadde tava mayā saddhiṃ antaravīthiyaṃ gamanannāma
na yuttaṃ mayā pesitayānaṃ āruyha mahantena parivārena pacchā
āgamissasi yāva yānaṃ pesemi tāva idheva hohīti vatvā taṃ
sālāyaṃ ṭhapetvā sayaṃ nagaraṃ pavisitvā seṭṭhissa gharaṃ gantvā
rājagahanagarato tumhākaṃ sahāyo saṅkhaseṭṭhī nāma āgatoti
ārocāpesi. So āgacchatūti pakkosāpetvā taṃ disvā neva āsanā
vuṭṭhāsi na paṭisaṇṭhāramakāsi kevalaṃ kimatthaṃ āgatosīti pucchi.
Tumhākaṃ dassanatthaṃ āgatomhīti. Nivāso te kahaṃ gahitoti.
Na tāva nivāsanaṭṭhānaṃ atthi seṭṭhigharaṇimpi sālāyaṃ ṭhapetvā
āgatomhīti. Tumhākaṃ idha nivāsanaṭṭhānaṃ natthi nivāpaṃ gahetvā
ekasmiṃ ṭhāne pacāpetvā bhuñjitvā gacchatha puna amhe mā
passitthāti vatvā mayhaṃ sahāyassa dussante bandhitvā ekaṃ
Bahalapalāpatumbaṃ dehīti dāsaṃ āṇāpesi. Taṃ divasaṃ kira so
rattasālīnaṃ sakaṭasahassamattaṃ odhunāpetvā koṭṭhāgāraṃ pūrāpesi
cattāḷīsakoṭidhanaṃ gahetvā āgato akataññū mahācoro sahāyassa
tumbamatte palāpe dāpesi. Dāso pacchiyaṃ ekaṃ palāpatumbaṃ
pakkhipitvā bodhisattassa santikaṃ agamāsi. Bodhisatto cintesi
ayaṃ asappuriso mama santikā cattāḷīsakoṭidhanaṃ labhitvā idāni
palāpatumbaṃ dāpesi gaṇhāmi nu kho mā gaṇhāmīti. Athassa
etadahosi ayaṃ tāva akataññū mittadubbhī katavināsakabhāvena
mayā saddhiṃ mittabhāvaṃ bhindi sacāhaṃ etena dinnaṃ palāpatumbaṃ
lāmakattā na gaṇhissāmi ahaṃ mittabhāvaṃ bhindissāmi andhabālā
parittakaṃ laddhaṃ agaṇhantā mittabhāvaṃ vināsenti ahampana etena
dinnaṃ palāpatumbaṃ gahetvā mama vasena mittabhāvaṃ patiṭṭhāpessāmīti.
So palāpatumbaṃ dussante bandhitvā pāsādā oruyha sālaṃ
agamāsi. Atha naṃ bhariyā kinte  ayya laddhanti pucchi. Bhadde
amhākaṃ sahāyo piliyaseṭṭhī palāpatumbaṃ datvā amhe ajjeva
vissajjesīti. Sā ayya kimatthaṃ aggahesi kiṃ etaṃ
cattāḷīsakoṭidhanassa anucchavikanti rodituṃ ārabhi. Bodhisatto bhadde mā
rodi ahaṃ tena saddhiṃ mittabhedabhayena mama vasena mittabhāvaṃ ṭhapetuṃ
gaṇhiṃ tvaṃ kiṃkāraṇā rodasīti vatvā imaṃ gāthamāha
                 asampadānenitarītarassa
                 bālassa mittāni kalī bhavanti
                 Tasmā harāmi bhusaṃ aḍḍhamānaṃ
                 mā me mitti bhijjittha sassatāyanti.
     Tattha asampadānenāti asappadānena. Saralopena sandhi.
Agahaṇenāti attho. Itarītarassāti yassakassaci lāmakālāmakassāpi.
Bālassa mittāni kalī bhavantīti dandhassa appaññassa
mittāni kalī nāma kāḷakaṇṇisadisāni honti bhijjantīti attho.
Tasmā harāmi bhusaṃ aḍḍhamānanti tena kāraṇenāhaṃ sahāyena dinnaṃ
ekaṃ palāpatumbaṃ harāmi gaṇhāmīti dasseti. Mānanti hi aṭṭhannaṃ
nāḷīnaṃ nāmaṃ. Catunnaṃ aḍḍhamānānaṃ catasso ca nāḷiyo tumbo
nāma. Tena vuttaṃ palāpatumbanti. Mā me mitti bhijjittha
sassatāyanti mama sahāyena saddhiṃ mitti mā bhijjittha sassatāva
ayaṃ hotūti attho.
     Evaṃ vutte ca seṭṭhibhariyā rodateva. Tasmiṃ khaṇe saṅkhaseṭṭhinā
piliyaseṭṭhissa dinno kammantadāso sālādvārena āgacchanto
seṭṭhibhariyāya rodanasaddaṃ sutvā sālaṃ pavisitvā attano sāmike
disvā pādesu patitvā roditvā kanditvā kimatthaṃ idhāgatattha
sāmīti  pucchi. Seṭṭhī sabbaṃ ārocesi. Kammantadāso hotu
sāmi mā cintetthāti ubho samassāsetvā attano gehaṃ netvā
gandhodakena nhāpetvā bhojetvā sāmikā vo āgatāti sesadāse
sannipātetvā dassetvā katipāhaṃ vītināmetvā sabbe dāse
gahetvā rājaṅgaṇaṃ gantvā uparavamakāsi. Rājā
Pakkosāpetvā kiṃ etanti pucchi. Te sabbaṃ taṃ pavuttiṃ rañño
ārocesuṃ. Rājā tesaṃ vacanaṃ sutvā ubhopi seṭṭhī pakkosāpetvā
saṅkhaseṭṭhiṃ pucchi saccaṃ kira tayā mahāseṭṭhi piliyaseṭṭhissa
cattāḷīsakoṭidhanaṃ dinnanti. Mahārāja mama sahāyassa maṃ
takketvā rājagahaṃ āgatassa na kevalaṃ dhanaṃ sabbaṃ vibhavajātaṃ
saviññāṇakāviññāṇakaṃ dve koṭṭhāse katvā samabhāgaṃ adāsinti.
Rājā saccametanti piliyaseṭṭhiṃ pucchi. Āma devāti. Tayā
panassa taññeva takketvā āgatassa atthi koci sakkāro vā
sammāno vā katoti. So tuṇhī ahosi. Apica pana te
etassa palāpatumbamattaṃ dussante pakkhipāpetvā dāpitaṃ atthīti.
Tampi sutvā tuṇhīyeva ahosi. Rājā kiṃ kātabbanti amaccehi
saddhiṃ mantetvā taṃ paribhāsitvā gacchatha piliyaseṭṭhissa ghare sabbaṃ
vibhavaṃ saṅkhaseṭṭhissa dethāti āha. Bodhisatto mahārāja mayhaṃ
parasantakena attho natthi mayā dinnamattameva pana dāpethāti
āha. Rājā bodhisattassa santakaṃ dāpesi. Bodhisatto sabbaṃ
attanā dinnavibhavaṃ paṭilabhitvā dāsaparivuto rājagahameva gantvā
kuṭumbaṃ saṇṭhapetvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
piliyaseṭṭhī devadatto ahosi saṅkhaseṭṭhī pana ahamevāti.
                   Asampadānajātakaṃ paṭhamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 36 page 347-351. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6896              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6896              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=859              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=859              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]