ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page355.

3. Ghatāsanajātakaṃ khemaṃ yahinti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So hi bhikkhu satthu santikā kammaṭṭhānaṃ gahetvā ekaṃ paccantagāmaṃ gantvā ekaṃ gāmakaṃ nissāya araññasenāsane vassaṃ upagacchi. Tassa paṭhamamāseyeva piṇḍāya paviṭṭhassa paṇṇasālā jhāyittha. So vasanaṭṭhānābhāvena kilamanto upaṭṭhākānaṃ ācikkhi. Te hotu bhante paṇṇasālaṃ karissāma kasāma tāva vapāma tāvāti ādīni vadantā temāsaṃ vītināmesuṃ. So senāsanasappāyābhāvena kammaṭṭhānaṃ matthakaṃ pāpetuṃ nāsakkhi. So nimittamattampi anuppādetvā vuṭṭhavasso jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisaṇṭhāraṃ katvā kinnu kho te bhikkhu kammaṭṭhānaṃ sappāyaṃ jātanti pucchi. So ādito paṭṭhāya asappāyabhāvaṃ kathesi. Satthā pubbe kho bhikkhu tiracchānāpi attano sappāyāsappāyaṃ ñatvā sappāyakāle vasitvā asappāyakāle vasanaṭṭhānaṃ pahāya aññattha agamaṃsu kasmā attano sappāyāsappāyaṃ na aññāsīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakuṇayoniyaṃ nibbattitvā viññutaṃ patvā sobhaggappatto sakuṇarājā hutvā ekasmiṃ araññāyatane jātassaratīre sākhāviṭapasampannaṃ

--------------------------------------------------------------------------------------------- page356.

Bahalapattapalāsaṃ mahārukkhaṃ upanissāya saparivāro vāsaṃ kappesi. Bahū sakuṇā tassa rukkhassa udakamatthake paṭṭhaṭasākhāsu vasantā sarīravalañjaṃ udake pātenti. Tasmiñca jātassare caṇḍo nāgarājā vasati. Tassa etadahosi ime sakuṇā mayhaṃ nivāsajātassare sarīravalañjaṃ pātenti yannūnāhaṃ udakato aggiṃ uṭṭhāpetvā rukkhaṃ jhāpetvā ete palāpeyyanti. So kuddhamānaso rattibhāge sabbasakuṇānaṃ sannipatitvā rukkhasākhāsu nipannakāle paṭhamaṃ tāva uddhanāropitaṃ viya udakaṃ pakkuṭṭhāpetvā dutiyavāre dhūmaṃ upaṭṭhāpetvā tatiyavāre tālakkhandhappamāṇaṃ jālaṃ uṭṭhāpesi. Bodhisatto udakato jālaṃ uṭṭhahamānaṃ disvā bho sakuṇā agginā ādittaṃ nāma udakena nibbāpenti idāni pana udakameva ādittaṃ na sakkā amhehi idha vasituṃ aññattha gamissāmāti vatvā imaṃ gāthamāha khemaṃ yahiṃ tattha arī udīrito dakassa majjhe jalate ghatāsano na ajja vāso mahiyā mahīruhe disā bhajavho saraṇajja no bhayanti. Tattha khemaṃ yahiṃ tattha arī udīritoti yasmiṃ udakapiṭṭhe khemabhāvo nibbhayabhāvo tasmiṃ sattu paccatthiko sampatto. Dakassāti udakassa. Ghatāsanoti aggi so hi ghataṃ asanāti tasmā ghatāsanoti vuccati. Na ajja vāsoti ajja no vāso

--------------------------------------------------------------------------------------------- page357.

Natthi. Mahiyā mahīruheti mahiruhoti vuccati rukkho. Tasmiṃ. Imissā mahiyā jāte rukkheti attho. Disā bhajavhoti disā bhajatha gacchatha. Saraṇajja no bhayanti ajja amhākaṃ saraṇatova bhayaṃ jātaṃ paṭisaraṇaṭṭhānato bhayaṃ uppannanti attho. Evaṃ vatvā bodhisatto attano vacanakare sakuṇe ādāya uppatitvā aññattha gato. Bodhisattassa vacanaṃ agahetvā ṭhitasakuṇā jīvitakkhayaṃ pattā. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu arahatte patiṭṭhāsi. Tadā bodhisattassa vacanakarā sakuṇā buddhaparisā ahesuṃ sakuṇarājā pana ahamevāti. Ghatāsanajātakaṃ tatiyaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 355-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7058&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7058&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=874              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=874              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]