ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    4. Jhānasodhanajātakaṃ
     ye saññinoti idaṃ satthā jetavane viharanto saṅkassanagaradvāre
attanā saṅkhittena pucchitapañhassa dhammasenāpatinā vitthārabyākaraṇaṃ
ārabbha kathesi. Tatridaṃ atītavatthuṃ.
     Atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññāyatane kālaṃ karonto antevāsikehi pucchito nevasaññīnāsaññīti
āha .pe. Tāpasā jeṭṭhantevāsikassa kathaṃ na

--------------------------------------------------------------------------------------------- page358.

Gaṇhiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhatvā imaṃ gāthamāha ye saññino tepi duggatā yepi asaññino tepi duggatā etaṃ ubhayaṃ vivajjaya taṃ samāpattisukhaṃ anaṅgaṇanti. Tattha ye saññinoti ṭhapetvā nevasaññānāsaññāyatanalābhino avasese sacittakasatte dasseti. Tepi duggatāti tassā samāpattiyā alābhato tepi duggatā nāma. Yepi asaññinoti asaññibhave nibbatte acittakasatte dasseti. Tepi duggatāti tepi imissāyeva samāpattiyā alābhato duggatāyeva nāma. Etaṃ ubhayaṃ vivajjayāti etaṃ ubhayampi saññibhāvañca asaññibhāvañca vivajjaya pajahāti antevāsikaṃ ovadati. Taṃ samāpattisukhaṃ anaṅgaṇanti taṃ nevasaññānāsaññāyatanasamāpattilābhino santasantena sukhanti saṅkhaṃ gataṃ jhānasukhaṃ anaṅgaṇaṃ niddosaṃ balavacittekaggatāsabhāvenapi taṃ anaṅgaṇaṃ nāma jātaṃ. Evaṃ bodhisatto dhammaṃ desetvā antevāsikassa guṇaṃ kathetvā brahmalokameva agamāsi. Tadā sesatāpasā jeṭṭhantevāsikassa saddahiṃsu.

--------------------------------------------------------------------------------------------- page359.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā jeṭṭhantevāsiko sārīputto mahābrahmā pana ahamevāti. Jhānasodhanajātakaṃ catutthaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 357-359. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7112&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7112&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=134              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=889              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=881              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=881              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]