ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10. Dummedhajātakaṃ
     dummedhānanti idaṃ satthā jetavane viharanto lokatthacariyaṃ
ārabbha kathesi. Sā dvādasanipāte mahākaṇhajātake āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa
mātu kucchito nikkhantassa nāmagahaṇadivase brahmadattakumāroti
nāmaṃ akaṃsu. So soḷasavassuddesiko hutvā takkasilāyaṃ sippaṃ
uggaṇhitvā tiṇṇaṃ vedānaṃ pāraṃ gantvā aṭṭhārasannaṃ
vijjaṭṭhānānaṃ nipphattiṃ pāpuṇi. Athassa pitā uparajjaṃ adāsi. Tasmiṃ
samaye bārāṇasiyaṃ manussā devatāmaṅgalikā honti devataṃ namassanti
bahū ajeḷaka kukkuṭa sūkarādayo vadhitvā nānappakārehi pupphagandhehi ceva
maṃsalohitehi ca balikammaṃ karonti. Bodhisatto cintesi idāni
Sattā devatāmaṅgalikā pāṇavadhaṃ karonti mahājano yebhuyyena
adhammasmiṃyeva niviṭṭho ahaṃ pitu accayena rajjaṃ labhitvā ekampi
akilametvā upāyeneva pāṇavadhaṃ kātuṃ na dassāmīti. So ekadivasaṃ
rathaṃ abhiruyha nagarā nikkhamanto addasa ekasmiṃ mahante vaṭarukkhe
mahājanaṃ sannipatitaṃ tasmiṃ rukkhe nibbattadevatāya santike
puttadhītuyasadhanādīsu yaṃ yaṃ icchati taṃ taṃ paṭṭhentaṃ. So rathā oruyha
taṃ rukkhaṃ upasaṅkamitvā gandhapupphehi pūjetvā udakena abhisekaṃ katvā
rukkhaṃ padakkhiṇaṃ katvā devatāmaṅgaliko viya hutvā devataṃ namassitvā
rathaṃ abhiruyha nagarameva pāvisi. Tato paṭṭhāya imināva niyāmena
antarantare tattha gantvā devatāmaṅgaliko viya pūjaṃ karoti.
So aparena samayena pitu accayena rajje patiṭṭhāya catasso agatiyo
vajjetvā dasa rājadhamme akopento dhammena rajjaṃ kārento
cintesi mayhaṃ manoratho matthakaṃ patto rajje patiṭṭhitosmi
yaṃ panāhaṃ pubbe ekaṃ atthaṃ vicintayiṃ idāni taṃ matthakaṃ pāpessāmīti.
Amacce ca brāhmaṇagahapatikādayo ca sannipātāpetvā
āmantesi jānātha bho mayā kena kāraṇena rajjaṃ pattanti.
Na jānāma devāti. Ahaṃ asukannāma vaṭarukkhaṃ gandhādīhi pūjetvā
añjaliṃ paggahetvā namassamāno diṭṭhapubboti. Āma devāti.
Tadāhaṃ paṭṭhanaṃ akāsiṃ sace rajjaṃ pāpuṇissāmi balikammante
karissāmīti mayā tassā devatāya ānubhāvena idaṃ rajjaṃ laddhaṃ
idāni tassā balikammaṃ karissāmi tumhe papañcaṃ akatvā khippaṃ
Devatāya balikammaṃ sajjethāti. Kiṃ gaṇhāma devāti. Bhonto
ahaṃ devatāya āyācamāno ye ca mayhaṃ rajje pāṇātipātādīni
pañcavidhadussīlakammāni dasa akusalakammapathe samādāya vattissanti te
ghātetvā antavaṭṭimaṃsalohitādīhi balikammaṃ karissāmīti āyāciṃ tasmā
tumhe evaṃ bheriñcārāpetha amhākaṃ rājā uparājakāleyeva evaṃ
āyāci sacāhaṃ rajjaṃ pāpuṇissāmi ye me rajje dussīlā bhavissanti
te sabbe ghātāpetvā balikammaṃ karissāmīti so idāni pañcavidhaṃ
dussīlakammaṃ samādāya vattamānānaṃ dussīlānaṃ sahassaṃ ghātāpetvā
tesaṃ hadayamaṃsādīni gāhāpetvā devatāya balikammaṃ kārāpetukāmo
evaṃ nagaravāsino jānantūti. Evañca  pana vatvā yedāni ito
paṭṭhāya dussīlakamme vattissanti tesaṃ sahassaṃ ghātetvā yaññaṃ
yajitvā āyācanato muccissāmīti etamatthaṃ pakāsento imaṃ gāthamāha
         dummedhānaṃ sahassena      yañño me upayācito
         idāni khohaṃ yajissāmi     bahu adhammiko janoti.
     Tattha dummedhānaṃ sahassenāti idaṃ kammaṃ kātuṃ vaṭṭati
idaṃ na vaṭṭatīti ajānanabhāvena dasasu vā pana akusalakammapathesu
samādāya vattanabhāvena dummedhā etesanti dummedhā tesaṃ dummedhānaṃ
nippaññānaṃ bālapuggalānaṃ gaṇitvā gahitena sahassena. Yañño
me upayācitoti mayā devataṃ upasaṅkamitvā evaṃ yajissāmīti yañño
yācito. Idāni khohaṃ yajissāmīti so ahaṃ iminā āyācanena
rajjassa paṭiladdhattā idāni yajissāmi. Kiṃkāraṇā. Idāni hi bahu
Adhammiko jano tasmā idāneva naṃ gahetvā balikammaṃ karissāmīti.
     Amaccā bodhisattassa vacanaṃ sutvā sādhu devāti
dvādasayojanike bārāṇasīnagare bheriñcārāpesuṃ. Bheriyā āṇaṃ sutvā
ekampi dussīlakammaṃ samādāya ṭhito ekapurisopi nāhosi. Iti
yāva bodhisatto rajjaṃ kāresi tāva ekapuggalopi pañcasu vā
dasasu vā dussīlakammesu ekampi kammaṃ karonto na paññāyittha.
Evaṃ bodhisatto ekapuggalampi akilamanto sakalaraṭṭhavāsino sīlaṃ
rakkhāpetvā sayampi dānādīni puññāni karitvā jīvitapariyosāne
attano parisaṃ ādāya devanagaraṃ pūrento agamāsi .
     Satthāpi na bhikkhave tathāgato idāneva lokassa atthaṃ
carati pubbepi cariyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā parisā buddhaparisā ahesuṃ
bārāṇasīrājā pana ahamevāti.
                   Dummedhajātakaṃ  dasamaṃ.
                  Atthakāmavaggo pañcamo.
                     Paṭhamaṃ paṇṇāsakaṃ.
                    ---------------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 36 page 36-40. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=723              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=723              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=50              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=328              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=322              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=322              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]