ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10. Dummedhajātakaṃ
     dummedhānanti idaṃ satthā jetavane viharanto lokatthacariyaṃ
ārabbha kathesi. Sā dvādasanipāte mahākaṇhajātake āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa
mātu kucchito nikkhantassa nāmagahaṇadivase brahmadattakumāroti
nāmaṃ akaṃsu. So soḷasavassuddesiko hutvā takkasilāyaṃ sippaṃ
uggaṇhitvā tiṇṇaṃ vedānaṃ pāraṃ gantvā aṭṭhārasannaṃ
vijjaṭṭhānānaṃ nipphattiṃ pāpuṇi. Athassa pitā uparajjaṃ adāsi. Tasmiṃ
samaye bārāṇasiyaṃ manussā devatāmaṅgalikā honti devataṃ namassanti
bahū ajeḷaka kukkuṭa sūkarādayo vadhitvā nānappakārehi pupphagandhehi ceva
maṃsalohitehi ca balikammaṃ karonti. Bodhisatto cintesi idāni

--------------------------------------------------------------------------------------------- page37.

Sattā devatāmaṅgalikā pāṇavadhaṃ karonti mahājano yebhuyyena adhammasmiṃyeva niviṭṭho ahaṃ pitu accayena rajjaṃ labhitvā ekampi akilametvā upāyeneva pāṇavadhaṃ kātuṃ na dassāmīti. So ekadivasaṃ rathaṃ abhiruyha nagarā nikkhamanto addasa ekasmiṃ mahante vaṭarukkhe mahājanaṃ sannipatitaṃ tasmiṃ rukkhe nibbattadevatāya santike puttadhītuyasadhanādīsu yaṃ yaṃ icchati taṃ taṃ paṭṭhentaṃ. So rathā oruyha taṃ rukkhaṃ upasaṅkamitvā gandhapupphehi pūjetvā udakena abhisekaṃ katvā rukkhaṃ padakkhiṇaṃ katvā devatāmaṅgaliko viya hutvā devataṃ namassitvā rathaṃ abhiruyha nagarameva pāvisi. Tato paṭṭhāya imināva niyāmena antarantare tattha gantvā devatāmaṅgaliko viya pūjaṃ karoti. So aparena samayena pitu accayena rajje patiṭṭhāya catasso agatiyo vajjetvā dasa rājadhamme akopento dhammena rajjaṃ kārento cintesi mayhaṃ manoratho matthakaṃ patto rajje patiṭṭhitosmi yaṃ panāhaṃ pubbe ekaṃ atthaṃ vicintayiṃ idāni taṃ matthakaṃ pāpessāmīti. Amacce ca brāhmaṇagahapatikādayo ca sannipātāpetvā āmantesi jānātha bho mayā kena kāraṇena rajjaṃ pattanti. Na jānāma devāti. Ahaṃ asukannāma vaṭarukkhaṃ gandhādīhi pūjetvā añjaliṃ paggahetvā namassamāno diṭṭhapubboti. Āma devāti. Tadāhaṃ paṭṭhanaṃ akāsiṃ sace rajjaṃ pāpuṇissāmi balikammante karissāmīti mayā tassā devatāya ānubhāvena idaṃ rajjaṃ laddhaṃ idāni tassā balikammaṃ karissāmi tumhe papañcaṃ akatvā khippaṃ

--------------------------------------------------------------------------------------------- page38.

Devatāya balikammaṃ sajjethāti. Kiṃ gaṇhāma devāti. Bhonto ahaṃ devatāya āyācamāno ye ca mayhaṃ rajje pāṇātipātādīni pañcavidhadussīlakammāni dasa akusalakammapathe samādāya vattissanti te ghātetvā antavaṭṭimaṃsalohitādīhi balikammaṃ karissāmīti āyāciṃ tasmā tumhe evaṃ bheriñcārāpetha amhākaṃ rājā uparājakāleyeva evaṃ āyāci sacāhaṃ rajjaṃ pāpuṇissāmi ye me rajje dussīlā bhavissanti te sabbe ghātāpetvā balikammaṃ karissāmīti so idāni pañcavidhaṃ dussīlakammaṃ samādāya vattamānānaṃ dussīlānaṃ sahassaṃ ghātāpetvā tesaṃ hadayamaṃsādīni gāhāpetvā devatāya balikammaṃ kārāpetukāmo evaṃ nagaravāsino jānantūti. Evañca pana vatvā yedāni ito paṭṭhāya dussīlakamme vattissanti tesaṃ sahassaṃ ghātetvā yaññaṃ yajitvā āyācanato muccissāmīti etamatthaṃ pakāsento imaṃ gāthamāha dummedhānaṃ sahassena yañño me upayācito idāni khohaṃ yajissāmi bahu adhammiko janoti. Tattha dummedhānaṃ sahassenāti idaṃ kammaṃ kātuṃ vaṭṭati idaṃ na vaṭṭatīti ajānanabhāvena dasasu vā pana akusalakammapathesu samādāya vattanabhāvena dummedhā etesanti dummedhā tesaṃ dummedhānaṃ nippaññānaṃ bālapuggalānaṃ gaṇitvā gahitena sahassena. Yañño me upayācitoti mayā devataṃ upasaṅkamitvā evaṃ yajissāmīti yañño yācito. Idāni khohaṃ yajissāmīti so ahaṃ iminā āyācanena rajjassa paṭiladdhattā idāni yajissāmi. Kiṃkāraṇā. Idāni hi bahu

--------------------------------------------------------------------------------------------- page39.

Adhammiko jano tasmā idāneva naṃ gahetvā balikammaṃ karissāmīti. Amaccā bodhisattassa vacanaṃ sutvā sādhu devāti dvādasayojanike bārāṇasīnagare bheriñcārāpesuṃ. Bheriyā āṇaṃ sutvā ekampi dussīlakammaṃ samādāya ṭhito ekapurisopi nāhosi. Iti yāva bodhisatto rajjaṃ kāresi tāva ekapuggalopi pañcasu vā dasasu vā dussīlakammesu ekampi kammaṃ karonto na paññāyittha. Evaṃ bodhisatto ekapuggalampi akilamanto sakalaraṭṭhavāsino sīlaṃ rakkhāpetvā sayampi dānādīni puññāni karitvā jīvitapariyosāne attano parisaṃ ādāya devanagaraṃ pūrento agamāsi . Satthāpi na bhikkhave tathāgato idāneva lokassa atthaṃ carati pubbepi cariyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā parisā buddhaparisā ahesuṃ bārāṇasīrājā pana ahamevāti. Dummedhajātakaṃ dasamaṃ. Atthakāmavaggo pañcamo. Paṭhamaṃ paṇṇāsakaṃ. ---------------

--------------------------------------------------------------------------------------------- page40.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 36 page 36-40. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=723&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=723&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=50              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=328              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=322              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=322              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]