ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                      7. Babbujatakam
     yattheko labhate babbuti idam sattha jetavane viharanto
kanamatasikkhapadam arabbha kathesi. Savatthiyam hi kanamata nama
dhituvasena pakatanama upasika ahosi sotapanna ariyasavika.
Sa dhitaram kanam annatarasmim gamake samanajatiyassa purisassa
adasi. Kana kenacideva karaniyena matu gharam agamasi.
Athassa samiko katipahaccayena dutam pahesi agacchatu kana
icchami kanaya agatanti. Kana dutassa vacanam sutva
amma gamissamiti mataram apucchi. Kanamata ettakam kalam
vasitva katham tucchahattha gamissasiti puvam paci. Tasmimyeva khane
eko pindapatacariko bhikkhu tassa nivesanam agamasi. Upasika
tam nisidapetva pattapuram puvam dapesi. So kkhu nikkhamitva
annassa acikkhi. Tassapi tatheva dapesi. Sopi nikkhamitva
annassa acikkhi. Tassapi tatheva dapesi. Sopi nikkhamitva
annassa acikkhi. Tassapi tathevati evampi catunnam jananam
dapesi. Yathapatiyattam puvam parikkhayam agamasi. Kanaya gamanam
na sampajji. Athassa samiko dutiyampi dutam pahesi tatiyam
pahentova sace kana nagacchissati aham annam pajapatim
anessamiti pahesi. Tayopi vare teneva upayena gamanam na
sampajji. Kanaya samiko annam pajapatim anesi. Kana
Tam pavuttim sutva rodamana atthasi.
     Sattha tam karanam natva pubbanhasamayam nivasetva
pattacivaramadaya kanamataya nivesanam gantva pannattasane nisiditva
kanamataram pucchi kissayam kana rodatiti imina nama karanenati
ca sutva kanamataram samassasetva dhammakatham kathetva utthayasana
viharam agamasi. Atha tesam catunnam bhikkhunam tayo vare yathapatiyattam
puvam gahetva kanaya gamanassa upacchinnabhavo bhikkhusanghe pakato
jato. Athekadivasam bhikkhu dhammasabhayam katham samutthapesum avuso
catuhi nama bhikkhuhi tayo vare kanamataya pakkapuvam khaditva
kanaya gamanantarayam katva samikena pariccattam dhitaram nissaya
mahaupasikaya domanassam uppaditanti. Sattha agantva kaya
nuttha bhikkhave etarahi kathaya sannisinnati pucchitva imaya
namati vutte na bhikkhave idaneva te cattaro bhikkhu kanamataya
santakam khaditva tassa domanassam uppadesum pubbepi uppadesumyevati
vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
pasanakottakakule nibbattitva vayappatto pariyodatasippo
ahosi. Kasiratthe ekasmim nigame eko mahavibhavo setthi
ahosi. Tassa nidhanagatayeva cattalisa hirannakotiyo ahesum.
Athassa bhariya kalam katva dhanasinehena gantva dhanapitthiyam musika
hutva nibbatti. Evam anukkamena sabbampi tam kulam abbhattham
Agamasi. Vamso ucchijji. So gamopi chaddito apannattikabhavam
agamasi. Tada bodhisatto tasmim puranagamatthane pasane
uppatetva kotteti. Atha sa musika gocaraya caramana
bodhisattam punappunam passanti upannasineha hutva cintesi mayham
dhanam bahum nikkaranena nassissati imina saddhim ekato hutva
imam dhanam khadissamiti. Sa ekadivasam ekam kahapanam mukhena
damsitva bodhisattassa santikam agamasi. So tam disva piyavacaya
samalapanto kim nu kho amma kahapanam gahetva agatasiti
aha. Tata imam gahetva attanapi paribhunja mayhampi mamsam
aharati. So sadhuti sampaticchitva kahapanam adaya nagaram
gantva ekena masakena mamsam kinitva aharitva tassa adasi.
Sa tam gahetva attano nivasanatthanam gantva saruciya khadi.
Tato patthaya iminava niyamena divase divase bodhisattassa
kahapanam deti. Sopissa mamsam aharati.
     Athekadivasam tam musikam vilaro aggahesi. Atha nam sa evamaha
samma ma mam maresiti. Kimkarana na mareyyami ahamhi
chato mamsam khaditukamo na sakka maya na maretunti. Kim
pana ekadivasameva mamsam khaditukamosi udahu niccakalanti. Labhamano
niccampi khaditukamomhiti. Yadi evam ahante niccakalam mamsam
dassami vissajjehi manti. Atha  nam vilaro tenahi appamatta
hohiti vissajjesi. Tato patathaya sa attano abhatam mamsam
Dve kotthase katva ekam vilarassa deti ekam sayam khadi.
Atha nam ekadivasam annopi vilaro aggahesi. Tampi tatheva
sannapetva attanam vissajjapesi. Tato patthaya tayo
kotthase katva khadanti. Puna anno aggahesi. Tam tatheva
sannapetva attanam mocapesi. Tato patthaya cattaro
kotthase katva khadanti. Puna anno aggahesi. Tam tatheva
sannapetva attanam mocapesi. Tato patthaya panca kotthase
katva khadanti. Sa pancamakotthasam khadamana appaharataya
kilanta kisa ahosi appamamsalohita.
     Bodhisatto tam disva amma kasma milatasiti vatva
imina nama karanenati vutto tvam ettakam kalam kasma mayham
nacikkhasi ahamettha kattabbam janissamiti tam samassasetva
suddhaphalikapasanena guham katva aharitva amma tvam imam guham
pavisitva nipajjitva agatagatanam pharusahi vacahi santajjeyyasiti
aha. Sa guham pavisitva nipajji. Atheko vilaro agantva
dehi me mamsanti aha. Atha nam musika are dutthavilara
kinte aham mamsaharika attano puttanam mamsam khadati santajjesi.
Vilaro phalikaguhaya nipannabhavam ajananto kodhavasena musikam
ganhissamiti sahasa pakkhanditva hadayena phalikaguhayam paharati.
Tavadevassa hadayam bhijji akkhini nikkhamanakarappattani jatani.
So tattheva jivitakkhayam patva ekamantam paticchanatthane patati.
Etenupayena aparopi aparopiti cattaropi jana jivitakkhayam papunimsu.
Tato patthaya musika nibbhaya hutva bodhisattassa devasikam dve
tayo kahapane deti. Evam anukkamena sabbampi dhanam bodhisattasseva
adasi. Te ubhopi yavajivam mettim abhinditva yathakammam gata.
     Sattha imam dhammadesanam aharitva abhisambuddho hutva imam
gathamaha
           yattheko labhate babhu dutiyo tattha jayati
           tatiyo ca catuttho ca idante babbuka bilanti.
     Tattha yatthati yasmim thane. Babbuti vilaro. Dutiyo
tattha jayatiti yatha eko musikam va mamsam va labhati dutiyopi
tattha vilaro jayati uppajjati tatha tatamyo ca catuttho ca
evam te tada cattaro vilara ahesum hutva ca pana divase
mamsam khadanta te babbuka idam phalikamayam bilam urena paharitva
sabbepi jivitakkhayam pattati.
     Evam sattha imam dhammadesanam aharitva jatakam samodhanesi
tada cattaro vilara te cattaro bhikkhu ahesum musika kanamata
pasanakottakamanikaro pana ahamevati.
                    Babbujatakam sattamam.
                       --------



             The Pali Atthakatha in Roman Book 36 page 364-368. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7238&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7238&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=907              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=899              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=899              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]