ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                      8. Godhajatakam
     kinte jatahi dummedhati idam sattha jetavane viharanto ekam
kuhakabhikkhum arabbha kathesi. Paccuppannavatthum hettha kathitasadisameva.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
godhayoniyam patisandhim ganhi. Tada eko pancabhinno uggatapo
tapaso ekam paccantagamam nissaya arannayatane pannasalayam
vasati. Gamavasino tapasam sakkaccam upatthahanti. Bodhisatto
tassa cankamanakotiyam ekasmim vammike vasati vasanto ca pana divase
divase tayo vare tapasam upasankamitva dhammupasanhitam atthupasanhitam
vacanam sutva tapasam vanditva vasanatthanameva gacchati. Aparabhage
tapaso gamavasino apucchitva pakkami. Pakkamante ca pana
tasmim silavattasampanne tapase anno kutatapaso agantva
tasmim assamapade vasam kappesi. Bodhisatto ayampi silavati
sallakkhetva purimanayeneva tassa santikam agamasi. Athekadivasam
nidaghasamaye akalameghe vutthe vammikehi makkhika nikkhamimsu. Tasam
khadanattham godha ahindimsu. Gamavasino nikkhamitva
makkhikakhadake bahu godhe gahetva siniddhasambharasamyuttam ambilambilagodhamamsam
sampadetva tapasassa adamsu. Tapaso godhamamsam khaditva
rasatanhaya baddho idam mamsam atimadhuram kissa mamsam nametanti pucchitva
godhamamsanti sutva mama santike mahagodho agacchati tam maretva
Mamsam khadissamiti cintetva pacanabhajananca sappilonadini ca
aharapetva ekamante thapetva muggaram adaya kasayena
paticchadetva pannasaladvare bodhisattassa agamanam olokayamano
upasantupasanto viya hutva nisidi.
     Bodhisatto sayanhasamaye tapasassa santikam gamissamiti
nikkhamitva upasankamantova tassa indriyavikaram disva cintesi
nayam tapaso annesu divasesu nisinnakarena nisinno ajjevesa
mam olokentopi dutthindriyo hutva oloketi parigganhissami
nanti. So tapasassa hetthavate thatva bodhamamsagandham ghayitva
imina kutatapasena ajja godhamamsam khaditam bhavissati tenesa
rasatanhaya baddho ajja mam attano santikam upasankamantam muggarena
paharitva mamsam pacitva khaditukamo bhavissatiti tassa santikam
anupagantvava patikkamitva vicarati. Tapaso bodhisattassa
anagamanabhavam natva imina ayam mam maretukamoti natam bhavissati
tena karanena nagacchati anagacchantassapissa kuto muttiti
muggaram niharitva khipi. So tassa agganangutthameva asadesi.
Bodhisatto vegena vammikam pavisitva annena chiddena sisam
ukkhipitva ambho kutajatila aham tava santikam upasankamanto
silavati sannaya upasankamim idani pana te maya kutabhavo
nato tadisassa mahacorassa kim imina pabbajjalingenati vatva
tam garahanto imam gathamaha
         Kinte jatahi dummedha   kinte ajinasatiya
         abbhantarante gahanam     bahiramparimajjasiti.
     Tattha kinte jatahi dummedhati ambho dummedha nippanna
eta pabbajitena dharetabba jata pabbajjagunarahitassa kinte
tahi jatahiti attho. Kinte ajinasatiyati anucchavikassa samvarassa
abhavakalato patthaya kinte ajinasatiya. Abbhantarante gahananti
tava abbhantaram hadayam ragadosamohagahanena gahanam paticchannam.
Bahiramparimajjasiti so tvam abbhantare gahane nhanadihi ceva
lingagahanena ca bahiram parimajjasi tam parimajjanto kanjikapuritalabu
viya visapuritacati viya asivisapuritavammiko viya gudhapuritacittaghato
viya ca bahimatthova ahosi kim taya corena idha vasantena sigham
ito palayahi no ce palayasi gamavasinam te acikkhitva
niggaham karapessamiti.
     Evam bodhisatto kutatapasam tajjetva vammikameva pavisi.
Kutatapasopi tato pakkami.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
kutatapaso ayam kuhako ahosi purimo silavantatapaso sariputto
godhapandito pana ahamevati.
                    Godhajatakam atthamam.
                        ------



             The Pali Atthakatha in Roman Book 36 page 369-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7340&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7340&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=138              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=913              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=904              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=904              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]