ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page369.

8. Godhajātakaṃ kinte jaṭāhi dummedhāti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā kathitasadisameva. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto godhayoniyaṃ paṭisandhiṃ gaṇhi. Tadā eko pañcābhiñño uggatapo tāpaso ekaṃ paccantagāmaṃ nissāya araññāyatane paṇṇasālāyaṃ vasati. Gāmavāsino tāpasaṃ sakkaccaṃ upaṭṭhahanti. Bodhisatto tassa caṅkamanakoṭiyaṃ ekasmiṃ vammike vasati vasanto ca pana divase divase tayo vāre tāpasaṃ upasaṅkamitvā dhammūpasañhitaṃ atthūpasañhitaṃ vacanaṃ sutvā tāpasaṃ vanditvā vasanaṭṭhānameva gacchati. Aparabhāge tāpaso gāmavāsino āpucchitvā pakkāmi. Pakkamante ca pana tasmiṃ sīlavattasampanne tāpase añño kūṭatāpaso āgantvā tasmiṃ assamapade vāsaṃ kappesi. Bodhisatto ayampi sīlavāti sallakkhetvā purimanayeneva tassa santikaṃ agamāsi. Athekadivasaṃ nidāghasamaye akālameghe vuṭṭhe vammikehi makkhikā nikkhamiṃsu. Tāsaṃ khādanatthaṃ godhā āhiṇḍiṃsu. Gāmavāsino nikkhamitvā makkhikakhādake bahū godhe gahetvā siniddhasambhārasaṃyuttaṃ ambilambilagodhamaṃsaṃ sampādetvā tāpasassa adaṃsu. Tāpaso godhamaṃsaṃ khāditvā rasataṇhāya baddho idaṃ maṃsaṃ atimadhuraṃ kissa maṃsaṃ nāmetanti pucchitvā godhamaṃsanti sutvā mama santike mahāgodho āgacchati taṃ māretvā

--------------------------------------------------------------------------------------------- page370.

Maṃsaṃ khādissāmīti cintetvā pacanabhājanañca sappiloṇādīni ca āharāpetvā ekamante ṭhapetvā muggaraṃ ādāya kāsāyena paṭicchādetvā paṇṇasālādvāre bodhisattassa āgamanaṃ olokayamāno upasantupasanto viya hutvā nisīdi. Bodhisatto sāyaṇhasamaye tāpasassa santikaṃ gamissāmīti nikkhamitvā upasaṅkamantova tassa indriyavikāraṃ disvā cintesi nāyaṃ tāpaso aññesu divasesu nisinnākārena nisinno ajjevesa maṃ olokentopi duṭṭhindriyo hutvā oloketi pariggaṇhissāmi nanti. So tāpasassa heṭṭhāvāte ṭhatvā bodhamaṃsagandhaṃ ghāyitvā iminā kūṭatāpasena ajja godhamaṃsaṃ khāditaṃ bhavissati tenesa rasataṇhāya baddho ajja maṃ attano santikaṃ upasaṅkamantaṃ muggarena paharitvā maṃsaṃ pacitvā khāditukāmo bhavissatīti tassa santikaṃ anupagantvāva paṭikkamitvā vicarati. Tāpaso bodhisattassa anāgamanabhāvaṃ ñatvā iminā ayaṃ maṃ māretukāmoti ñātaṃ bhavissati tena kāraṇena nāgacchati anāgacchantassāpissa kuto muttīti muggaraṃ nīharitvā khipi. So tassa agganaṅguṭṭhameva āsādesi. Bodhisatto vegena vammikaṃ pavisitvā aññena chiddena sīsaṃ ukkhipitvā ambho kūṭajaṭila ahaṃ tava santikaṃ upasaṅkamanto sīlavāti saññāya upasaṅkamiṃ idāni pana te mayā kūṭabhāvo ñāto tādisassa mahācorassa kiṃ iminā pabbajjāliṅgenāti vatvā taṃ garahanto imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page371.

Kinte jaṭāhi dummedha kinte ajinasāṭiyā abbhantarante gahanaṃ bāhiramparimajjasīti. Tattha kinte jaṭāhi dummedhāti ambho dummedha nippañña etā pabbajitena dhāretabbā jaṭā pabbajjāguṇarahitassa kinte tāhi jaṭāhīti attho. Kinte ajinasāṭiyāti anucchavikassa saṃvarassa abhāvakālato paṭṭhāya kinte ajinasāṭiyā. Abbhantarante gahananti tava abbhantaraṃ hadayaṃ rāgadosamohagahanena gahanaṃ paṭicchannaṃ. Bāhiramparimajjasīti so tvaṃ abbhantare gahane nhānādīhi ceva liṅgagahaṇena ca bāhiraṃ parimajjasi taṃ parimajjanto kañjikapūritalābu viya visapūritacāṭi viya āsīvisapūritavammiko viya gūdhapūritacittaghaṭo viya ca bahimaṭṭhova ahosi kiṃ tayā corena idha vasantena sīghaṃ ito palāyāhi no ce palāyasi gāmavāsīnaṃ te ācikkhitvā niggahaṃ kārāpessāmīti. Evaṃ bodhisatto kūṭatāpasaṃ tajjetvā vammikameva pāvisi. Kūṭatāpasopi tato pakkāmi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kūṭatāpaso ayaṃ kuhako ahosi purimo sīlavantatāpaso sārīputto godhapaṇḍito pana ahamevāti. Godhajātakaṃ aṭṭhamaṃ. ------


             The Pali Atthakatha in Roman Book 36 page 369-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7340&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7340&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=138              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=913              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=904              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=904              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]