ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page372.

9. Ubhatobhaṭṭhajātakaṃ akkhī bhinnā paṭo naṭṭhoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tadā kira dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso seyyathāpi nāma chavālātaṃ ubhato padittaṃ majjhe gūdhamakkhitaṃ nevāraññe kaṭṭhatthaṃ pharati na gāme kaṭṭhatthaṃ pharati evameva devadatto evarūpe niyyānikasāsane pabbajitvā ubhato paribhaṭṭho ubhato paribāhiro jāto gihibhogā ca parihīno sāmaññatthañca na paripūretīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave devadatto idāneva ubhato paribhaṭṭho atītepi ubhato paribhaṭṭho ahosiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rukkhadevatā hutvā nibbatti. Tadā ekasmiṃ gāmake bālisikā vasanti. Atheko bālisiko balisaṃ ādāya daharena puttena saddhiṃ yasmiṃ sobbhe pakatiyāpi bālisikā macche gaṇhanti tattheva gantvā balisaṃ khipi. Baliso udakapaṭicchanne ekasmiṃ khāṇuke laggi. Bālisiko ākaḍḍhituṃ asakkonto cintesi ayaṃ baliso mahāmacche laggo bhavissati puttakaṃ mātu santikaṃ pesetvā paṭivissakehi saddhiṃ kalahaṃ kārāpemi evaṃ ito na koci koṭṭhāsaṃ

--------------------------------------------------------------------------------------------- page373.

Paccāsiṃsatīti. So puttaṃ āha gaccha tāta amhehi mahāmacchassa laddhabhāvaṃ mātu ācikkhāhi paṭivissakehi saddhiṃ kalahaṃ karohīti vadehīti. So puttaṃ pesetvā balisaṃ ākaḍḍhituṃ asakkonto rajjucchedanabhayena uttarisāṭakaṃ thale ṭhapetvā udakaṃ otaritvā macchalobhena macchaṃ upadhārento khāṇukehi paharitvā dvepi akkhīni bhindi. Thale ṭhapitaṃ sāṭakaṃpissa coro hari. So vedanāpatto hutvā hatthena akkhīni uppīḷayamāno gahetvā udakā uttaritvā kampamāno sāṭakaṃ pariyesati. Sāpissa bhariyā kalahaṃ katvā kassaci apaccāsiṃsanabhāvaṃ karissāmīti ekasmiṃyeva kaṇṇe tālapaṇṇaṃ pilandhitvā ekaṃ akkhiṃ ukkhalimasiyā añjitvā kukkuraṃ aṅkenādāya paṭivissakagharaṃ agamāsi. Atha naṃ ekā sahāyikā evamāha ekasmiṃyeva te kaṇṇe tālapaṇṇaṃ pilandhitaṃ ekaakkhi añjitaṃ piyaputtaṃ viya kukkuraṃ aṅkenādāya gharato gharaṃ gacchasi kiṃ ummattikāsi jātāti. Nāhaṃ ummattikā tvaṃ pana maṃ akāraṇena akkosasi paribhāsasi idāni taṃ gāmabhojakassa santikaṃ gantvā aṭṭhakahāpaṇena daṇḍāpessāmīti. Evaṃ kalahaṃ katvā ubhopi gāmabhojakassa santikaṃ agamaṃsu. Tāsaṃ kalahe visodhiyamāne tassāyeva matthake daṇḍo pati. Atha naṃ bandhitvā daṇḍaṃ dehīti pothetuṃ ārabhiṃsu. Rukkhadevatā gāme tassā imaṃ pavuttiṃ araññe cassā patino taṃ byasanaṃ disvā khandhantare ṭhitā bho purisa tuyhaṃ udakepi kammanto paduṭṭho thalepi ubhato bhaṭṭhosi jātoti vatvā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page374.

Akkhī bhinnā paṭo naṭṭho sakhīgehe ca bhaṇḍanaṃ ubhato paduṭṭhā kammantā udakamhi thalamhi cāti. Tattha sakhīgehe ca bhaṇḍananti sakhī nāma sahāyikā. Tassā gehe tava bhariyāya bhaṇḍanaṃ kataṃ bhaṇḍanaṃ katvā bandhitvā pothetvā daṇḍaṃ dāpiyati. Ubhato paduṭṭhāti evaṃ tava dvīsupi ṭhānesu kammantā paduṭṭhā bhinnāyeva. Kataresu dvīsu. Udakamhi thalamhi cāti akkhibhedena paṭanāsena udake kammantā paduṭṭhā sakhīgehe bhaṇḍanena thale kammantā paduṭṭhāti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā bālisiko devadatto ahosi rukkhadevatā pana ahamevāti. Ubhatobhaṭṭhajātakaṃ navamaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 372-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7401&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7401&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=919              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=909              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=909              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]