ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      10. Kākajātakaṃ
     niccaṃ ubbiggahadayāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ
ārabbha kathesi. Paccuppannavatthuṃ dvādasanipāte bhaddasālajātake
āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kākayoniyaṃ nibbatti. Athekadivasaṃ rañño purohito bahinagare
nadiyaṃ nhāyitvā gandhehi vilimpetvā mālaṃ pilandhitvā varavatthanivattho
nagaraṃ pavisati. Nagaradvāratoraṇagge dve kākā nisinnā honti.

--------------------------------------------------------------------------------------------- page375.

Tesu eko ekaṃ āha samma ahaṃ imassa brāhmaṇassa matthake sarīravalañjaṃ pātessāmīti. Itaro mā te evaṃ ruci ayaṃ brāhmaṇo issaro issarajanena saddhiṃ veraṃ nāma pāpakaṃ ayañhi kuddho sabbepi kāke vināseyyāti. Na sakkā taṃ mayā na pātetunti. Tenahi paññāyissasīti vatvā itaro kāko palāyi. So toraṇassa heṭṭhābhāgaṃ sampatte brāhmaṇe olambakaṃ dhārento viya tassa matthake vaccaṃ pātesi. Brāhmaṇo kujjhitvā kākesu veraṃ bandhi. Tasmiṃ kāle ekā bhatiyā vīhikoṭṭikadāsī vīhī gehadvāre ātape paṭṭharitvā rakkhantī nisinnāva niddaṃ okkami . Tassā pamādaṃ ñatvā eko dīghalomako eḷako āgantvā vīhī khādi. Sā pabujjhitvā taṃ disvā palāpesi. Eḷako dutiyampi tatiyampi tassā tatheva niddāyanakāle āgantvā vīhī khādi. Sāpi naṃ tikkhattuṃ palāpetvā cintesi punappunaṃ khādanto upaḍḍhavīhiṃ khādissati bahu me chedo bhavissati idānissa puna anāgamanakāraṇaṃ karissāmīti. Sā alātaṃ gahetvā niddāyamānā viya nisīditvā vīhī khādanatthāya eḷake sampatte uṭṭhāya alātena eḷakaṃ pahari. Lomāni aggiṃ gaṇhiṃsu. So sarīre jhāyante aggiṃ nibbāpessāmīti vegena gantvā hatthisālāya samīpe ekissā tiṇakuṭiyā sarīraṃ ghaṃsi. Sā pajjali. Tato uṭṭhitajālā hatthisālaṃ gaṇhi. Hatthisālāsu jhāyantīsu hatthipiṭṭhāni jhāyiṃsu. Bahū hatthī vaṇitasarīrā

--------------------------------------------------------------------------------------------- page376.

Ahesuṃ. Vejjā hatthī aroge kātuṃ asakkontā rañño ārocesuṃ. Rājā purohitaṃ āha ācariya hatthivejjā hatthī tikicchituṃ na sakkonti api kiñci bhesajjaṃ jānāsīti. Jānāmi mahārājāti. Kiṃ laddhuṃ vaṭṭatīti. Kākavasā mahārājāti. Tenahi kāke māretvā vasaṃ āharathāti āha. Tato paṭṭhāya kāke māretvā vasaṃ alabhitvā tattha tattheva rāsiṃ karonta. Kākānaṃ mahābhayaṃ uppannaṃ. Tadā bodhisatto asītisahassakākaparivāro mahāsusāne vasati. Eko kāko āgantvā kākānaṃ uppannaṃ bhayaṃ bodhisattassa ārocesi. So cintesi ṭhapetvā maṃ añño mayhaṃ ñātakānaṃ uppannaṃ bhayaṃ harituṃ samattho natthi harissāmi nanti dasa pāramiyo āvajjetvā mettāpāramiṃ purecārikaṃ katvā ekavegeneva pakkhanditvā vivaṭamahāvātapāne pavisitvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ eko manusso gahetukāmo ahosi. Rājā saraṇaṃ paviṭṭho mā gaṇhīti vāresi. Mahāsatto thokaṃ vissamitvā mettāpāramiṃ āvajjetvā heṭṭhāsanā nikkhamitvā rājānaṃ āha mahārāja raññā nāma chandādivasena agantvā rajjaṃ kāretuṃ vaṭṭati yaṃ yaṃ kammaṃ kattabbaṃ hoti sabbaṃ nisamma upadhāretvā kātuṃ vaṭṭati yañca kariyamānaṃ nippajjati tadeva kātuṃ vaṭṭati na itaraṃ sace hi rājāno kariyamānaṃ na nippajjati taṃ karonti mahājanassa maraṇabhayapariyosānaṃ mahābhayaṃ uppajjati purohito veravasiko hutvā

--------------------------------------------------------------------------------------------- page377.

Musāvādaṃ abhāsi kākānaṃ vasā nāma natthīti. Taṃ sutvā rājā pasannacitto bodhisattaṃ kāñcanabhaddapīṭhe nisīdāpetvā tattha nisinnassa pakkhantarāni satapākasahassapākatelehi makkhāpetvā kāñcanataṭṭake rājārahaṃ sucibhojanaṃ bhojāpetvā pānīyaṃ pāyetvā suhitaṃ vigatadarakaṃ mahāsattaṃ etadavoca paṇḍita tvaṃ kākānaṃ vasā nāma natthīti vadesi kena kāraṇena nesaṃ vasā natthīti. Bodhisatto iminā ca iminā ca kāraṇenāti sakalanivesanaṃ ekasaddaṃ katvā dhammaṃ desento imaṃ gāthamāha niccaṃ ubbiggahadayā sabbalokavihesakā tasmā nesaṃ vasā natthi kākānamhāka ñātinanti. Tatrāyaṃ saṅkhepattho mahārāja kākā nāma niccaṃ ubbiggamānasā bhayappattāva viharanti. Sabbalokavihesakāti khattiyādayo manussepi itthīpurisepi kumārakumārikādayopi viheṭhentā kilamantā vicaranti tasmā imehi dvīhi kāraṇehi nesaṃ amhākaṃ ñātīnaṃ kākānaṃ vasā nāma natthi atītepi abhūtapubbā anāgatepi na bhavissantīti. Evaṃ mahāsatto imaṃ kāraṇaṃ uttānaṃ katvā mahārāja raññā nāma anisamma anupadhāretvā kammaṃ na kattabbanti rājānaṃ pabodhesi. Rājā tussitvā bodhisattaṃ rajjena pūjesi. Bodhisatto tassa rajjaṃ raññoyeva paṭidatvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā

--------------------------------------------------------------------------------------------- page378.

Sabbasattānaṃ abhayaṃ yāci. Rājā dhammadesanaṃ sutvā sabbasattānaṃ abhayaṃ datvā kākānaṃ nibaddhadānaṃ paṭṭhapetvā divase divase taṇḍulambanassa bhattaṃ pacitvā nānaggarasehi omadditvā kākānaṃ dānaṃ dīyati. Mahāsattassa pana rājarodhanameva dīyittha. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā bārāṇasīrājā ānando ahosi kākarājā pana ahamevāti. Kākajātakaṃ dasamaṃ. Asampadānavaggo cuddasamo. ----------


             The Pali Atthakatha in Roman Book 36 page 374-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7454&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7454&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=140              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=924              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=914              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]