ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page379.

15. Kakaṇṭakavaggavaṇṇanā ------- 1. Godhajātakaṃ na pāpajanasaṃsevīti idaṃ satthā veḷuvane viharanto ekaṃ vipakkhaseviṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ mahiḷāmukhajātake kathitasadisameva. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto godhayoniyaṃ paṭisandhiṃ gaṇhi. So vayappatto nadītīre mahābile anekagodhasataparivāro vāsaṃ kappesi. Tassa putto godhapilliko nāma ekena kakaṇṭakena saddhiṃ mittasanthavaṃ katvā tena saddhiṃ sammodamāno viharanto kakaṇṭakaṃ parissajissāmīti avattharati. Tassa tena saddhiṃ vissāsaṃ godharājassa ārocesuṃ. Godharājā puttaṃ pakkosāpetvā tāta tvaṃ aṭṭhāne vissāsaṃ karosi kakaṇṭakā nāma nīcajātikā tena saddhiṃ vissāso na kattabbo sace tvaṃ tena saddhiṃ vissāsaṃ karissasi taṃ kakaṇṭakaṃ nissāya sabbampetaṃ godhakulaṃ vināsaṃ pāpuṇissati ito paṭṭhāya etena saddhiṃ vissāsaṃ mā akāsīti āha. So karotiyeva. Bodhisatto punappunaṃ kathentopi tassa tena saddhiṃ vissāsaṃ vāretuṃ asakkonto avassaṃ amhākaṃ etaṃ kakaṇṭakaṃ nissāya bhayaṃ uppajjissati tasmiṃ

--------------------------------------------------------------------------------------------- page380.

Uppanne palāyanamaggaṃ sampādetuṃ vaṭṭatīti ekena passena vātabilaṃ kārāpesi. Puttopissa anukkamena mahāsarīro ahosi. Kakaṇṭako pana purimappamāṇoyeva. Itaro kakaṇṭakaṃ parissajissāmīti antarantarā avattharatiyeva. Kakaṇṭakassa pabbatakūṭena avattharaṇakālo viya ahosi. So kilamanto cintesi sace ayaṃ aññāni katipayāni divasāni maṃ evaṃ parissajissati jīvitaṃ me natthi ekena luddakena saddhiṃ ekato hutvā imaṃ godhakulaṃ vināsessāmīti. Athekadivasaṃ nidāghasamaye meghe vuṭṭhe vammikato makkhikā uṭṭhahiṃsu. Tato tato godhā nikkhamitvā makkhikāyo khādanti. Eko godhaluddako godhabilaṃ bhindanatthāya kuddālaṃ gahetvā sunakhehi saddhiṃ araññaṃ pāvisi. Kakaṇṭako taṃ disvā ajja attano manorathaṃ pūressāmīti taṃ upasaṅkamitvā avidūre nipajjitvā bho purisa kasmā araññe vicarasīti pucchi. Godhānaṃ atthāyāti. Ahaṃ anekasatānaṃ godhānaṃ āsayaṃ jānāmi aggiñca palāsañca ādāya ehīti taṃ tattha netvā imasmiṃ ṭhāne palāsaṃ pakkhipitvā aggiṃ datvā dhūmaṃ katvā samantā sunakhe ṭhapetvā sayaṃ mahāmuggaraṃ gahetvā nikkhantā godhā paharitvā māretvā rāsiṃ karosīti. Evañca pana vatvā ajja paccāmittassa piṭṭhiṃ passissāmīti ekasmiṃ ṭhāne sīsaṃ ukkhipitvā nipajji. Luddakopi palāsadhūmamakāsi. Dhūmo bilaṃ pāvisi. Godhā dhūmandhā maraṇabhayatajjitā nikkhamitvā palāyituṃ āraddhā. Luddako nikkhantanikkhantaṃ paharitvā māreti.

--------------------------------------------------------------------------------------------- page381.

Tassa hatthato muttā sunakhā gaṇhiṃsu. Godhānaṃ mahāvināso uppajji. Bodhisatto kakaṇṭakaṃ nissāya bhayaṃ uppannanti ñatvā pāpapurisasaṃsaggo nāma na kātabbo pāpe nissāya hitasukhaṃ nāma natthi ekassa pāpakakaṇṭakassa vasena ettakānaṃ godhānaṃ vināso jātoti vātabilena palāyanto imaṃ gāthamāha na pāpajanasaṃsevī accantasukhamedhati godhākulaṃ kakaṇṭāva kaliṃ pāpeti attānanti. Tatrāyaṃ saṅkhepattho pāpajanasaṃsevī puggalo accantaṃ sukhaṃ nirantarasukhaṃ nāma na edhati na vindati na paṭilabhati. Yathā kiṃ. Godhākulaṃ kakaṇṭāva yathā kakaṇṭakā godhākulaṃ sukhaṃ na labhati evaṃ pāpajanasaṃsevī sukhaṃ na labhati ekanteneva kaliṃ pāpeti attānaṃ kali vuccati vināso ekanteneva pāpasevī attānañca aññe ca attanā saddhiṃ vasante vināsaṃ pāpetīti. Pāliyampana kaliṃ pāpeyyāti likhanti. Taṃ byañjanaṃ aṭṭhakathāyaṃ natthi. Atthopissa na yujjati. Tasmā yathāvuttameva gahetabbaṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kakaṇṭako devadatto ahosi bodhisattassa putto anovādakagodhapilliko vipakkhasevī bhikkhu godharājā pana ahamevāti. Godhajātakaṃ paṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 379-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7533&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7533&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=926              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=926              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]