ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      5. Rādhajātakaṃ
     na tvaṃ rādha vijānāsīti idaṃ satthā jetavane viharanto
purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Paccuppannavatthuṃ indriyajātake
āvibhavissati.
     Satthā pana taṃ bhikkhuṃ āmantetvā bhikkhu mātugāmo nāma
arakkhiyo ārakkhaṃ ṭhapetvā rakkhantopi naṃ rakkhituṃ na sakkoti
tvampi bhikkhu pubbe etaṃ ārakkhaṃ ṭhapetvā rakkhantopi rakkhituṃ
nāsakkhi idāni kathaṃ rakkhasīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sukayoniyaṃ nibbatti. Kāsīraṭṭhe eko brāhmaṇo bodhisattañca
kaniṭṭhabhātikañcassa puttaṭṭhāne ṭhapetvā posesi. Tesu bodhisattassa
poṭṭhapādoti nāmaṃ ahosi itarassa rādhoti. Tassa pana
brāhmaṇassa bhariyā anācārā hoti dussīlā. So vohāratthāya
gacchanto ubhopi bhātaro āha tātā sace vo mātā brāhmaṇī
anācāraṃ carati vāreyyātha nanti. Bodhisatto āha sādhu tāta
vāretuṃ sakkonto vāressāmi asakkonto tuṇhī bhavissāmīti.
Evaṃ brāhmaṇo brāhmaṇiṃ sukānaṃ niyyādetvā vohāratthāya
gato. Tassa gatadivasato paṭṭhāya brāhmaṇī aticarituṃ āraddhā.
Pavisantānañca nikkhamantānañca pamāṇaṃ natthi. Tassā kiriyaṃ
disvā rādho bodhisattaṃ āha bhātika amhākaṃ pitā sace vo
Mātā anācāraṃ carati vāreyyāthāti vatvā gato idānipesā
anācāraṃ carati vārema nanti. Bodhisatto tāta tvaṃ attano
abyattatāya bālabhāveneva vadesi mātugāmaṃ nāma ukkhipitvā
carantāpi rakkhituṃ na sakkonti yaṃ kammaṃ kātuṃ na sakkonti na
taṃ kātuṃ vaṭṭatīti vatvā imaṃ gāthamāha.
         Na tvaṃ rādha vijānāsi      aḍḍharatte anāgate
         abyāyataṃ vilapasi          viratte kosiyāyaneti.
     Tattha na tvaṃ rādha vijānāsi aḍḍharatte anāgateti tāta
rādha tvaṃ na jānāsi aḍḍharatte anāgate paṭhamayāmeyeva ettakā
janā anāgatā idāni ko jānāti kittakāpi āgamissantīti.
Abyāyataṃ vilapasīti tvaṃ abyattavilāpaṃ vilapasi. Viratte kosiyāyaneti
mātā no kosiyāyanī brāhmaṇī virattā amhākaṃ pitari nippemā
jātāva sacassā tasmiṃ sineho vā pemaṃ vā bhaveyya na evarūpaṃ
anācāraṃ  kareyyāti imamatthaṃ etehi byañjanehi pakāsesi.
     Evaṃ pakāsetvā ca pana brāhmaṇiyā saddhiṃ rādhassa vattuṃ
na adāsi. Sā yāva brāhmaṇassa anāgamanā yathāruciyā
vicari. Brāhmaṇo āgantvā poṭṭhapādaṃ pucchitvā tāta kīdisī
vo mātāti. Bodhisatto brāhmaṇassa sabbaṃ yathābhūtaṃ kathetvā
kiṃ te tāta evarūpāya dussīlāyāti vatvā tāta amhehi mātuyā
dosassa kathitakālato paṭṭhāya na sakkā idha vasitunti brāhmaṇassa
pāde vanditvā uppatitvā araññaṃ agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā
brāhmaṇo ca brāhmaṇī  ca eteyeva dvejanā ahesuṃ rādho
pana ānando poṭṭhapādo pana ahamevāti.
                    Rādhajātakaṃ pañcamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 391-393. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7773              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7773              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=145              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=959              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=950              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=950              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]