ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      6. Kākajātakaṃ
     api nū hanukā santāti idaṃ satthā jetavane viharanto sambahule
mahallake bhikkhū ārabbha kathesi.
     Te kira gihikāle sāvatthiyaṃ kuṭumbikā aḍḍhā mahaddhanā
aññamaññasahāyakā ekato hutvā puññāni karontā satthu
dhammadesanaṃ sutvā mayaṃ mahallakā kinno gharāvāsena satthu
santike ramaṇīye buddhasāsane pabbajitvā dukkhassantaṃ karissāmāti
sabbaṃ sāpateyyaṃ puttanattādīnaṃ datvā assumukhaṃ ñātisaṅghaṃ pahāya
satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu pabbajitvā ca pana
pabbajjānurūpaṃ samaṇadhammaṃ na kariṃsu mahallakabhāvena dhammampi na pariyāpuṇiṃsu
gihikāle viya pabbajitakālepi vihārapariyante paṇṇasālaṃ kāretvā
ekatova vasiṃsu piṇḍāya carantāpi aññattha agantvā yebhuyyena
attano puttadārasseva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa
Purāṇadutiyikā sabbesaṃpi mahallakattherānaṃ upakārikā ahosi.
Tasmā sesāpi attanā laddhamāhāraṃ gahetvā tassāyeva gehe
nisīditvā bhuñjanti. Sāpi tesaṃ yathāsannihitaṃ sūpabyañjanaṃ deti.
Sā aññatarena ābādhena phuṭṭhā kālamakāsi. Atha te
mahallakattherā vihāraṃ gantvā aññamaññaṃ gīvāsu gahetvā
madhurahattharasā upāsikā kālakatāti vihārapaccante rodantā vicariṃsu.
Tesampana saddaṃ sutvā ito cito ca bhikkhū sannipatitvā āvuso
kasmā rodathāti pucchiṃsu. Te amhākaṃ sahāyassa purāṇadutiyikā
madhurahattharasā kālakatā amhākaṃ ativiya upakārakā idāni kuto
tathārūpaṃ labhissāma iminā kāraṇena rodimhāti āhaṃsu. Tesaṃ
taṃ vippakāraṃ disvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
iminā nāma kāraṇena mahallakattherā aññamaññaṃ gīvāsu gahetvā
vihārapaccante rodantā vicarantīti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva te tassā kālakiriyāya
rodantā vicaranti pubbepete imaṃ kākayoniyaṃ nibbattitvā samudde
mataṃ nissāya samuddā udakaṃ ussiñcitvā etaṃ nīharissāmāti
vāyamantā paṇḍite nissāya jīvitaṃ labhiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
samuddadevatā hutvā nibbatti. Atheko kāko attano bhariyaṃ
kākiṃ ādāya gocaraṃ pariyesamāno samuddatīraṃ agamāsi. Tasmiṃ
Kāle manussā samuddatīre khīrapāyāsamacchamaṃsasurādīhi nāgabalikammaṃ
katvā pakkamiṃsu. Atheko kāko balikammaṭṭhānaṃ gantvā khīrādīni
disvā saddhiṃ kākiyā khīrapāyāsamacchamaṃsādīni paribhuñjitvā bahuṃ
suraṃ pivi. Te ubho surāmadamattā samuddakīḷaṃ kīḷissāmāti
velante nisīditvā nhāyituṃ ārabhiṃsu. Athekā ummi āgantvā
kākiṃ gahetvā samudde pavesesi. Tameko maccho saṃharitvā
ajjhohari. Kāko bhariyā me matāti rodi paridevi. Athassa
paridevanasaddaṃ sutvā bahū kākā sannipatitvā kiṃkāraṇā rodasīti
pucchiṃsu. Sahāyikā vo velante nhāyamānā ummiyā haṭāti.
Te sabbepi ekaravaṃ ravantā rodiṃsu. Atha nesaṃ etadahosi imaṃ
samuddūdakaṃ nāma amhākaṃ kiṃ pahosi udakaṃ ussiñcitvā samuddaṃ
tucchaṃ katvā sahāyikaṃ nīharissāmāti. Te mukhaṃ pūretvāva udakaṃ
bahi chaḍḍenti loṇūdakena ca gale sussamāne uṭṭhāyuṭṭhāya thalaṃ
gantvā vissamanti. Te hanūsu kilamantesu mukhesu sukkhantesu
akkhīsu rattesu kilamantā hutvā aññamaññaṃ āmantetvā ambho
mayaṃ samuddā udakaṃ gahetvā bahi pātema gahitagahitaṭṭhānaṃ puna
udakena pūreti samuddaṃ tucchaṃ kātuṃ na sakkhissāmāti vatvā imaṃ
gāthamāhaṃsu
         api nū hanukā santā   mukhañca parisussati
         oramāma na pārema   pūrateva mahodadhīti.
     Tattha api nū hanukā santāti api amhākaṃ hanukā kilantā.
Oramāma na pāremāti mayaṃ attano balena mahāsamuddā udakaṃ
ākaḍḍhamānā osārema tucchaṃ pana naṃ kātuṃ na sakkoma ayañhi
pūrateva mahodadhīti.
     Evañca pana vatvā sabbepi te kākā tassā kākiyā
evarūpannāma tuṇḍaṃ ahosi evarūpāni vaṭṭakkhīni evarūpaṃ
chavisaṇṭhānaṃ evarūpo madhurasaddo sā no imaṃ corasamuddaṃ nissāya
naṭṭhāti bahuṃ vippalapiṃsu. Te evaṃ vippalapamāne samuddadevatā
bheravarūpaṃ dassetvā palāpesi. Evaṃ tesaṃ sotthi ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kākī ayaṃ purāṇadutiyikā ahosi kāko mahallakatthero sesakākā
sesamahallakattherā samuddadevatā pana ahamevāti.
                     Kākajātakaṃ chaṭṭhaṃ.
                        ------



             The Pali Atthakatha in Roman Book 36 page 393-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7820              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7820              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=965              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=955              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=955              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]