ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      6. Kākajātakaṃ
     api nū hanukā santāti idaṃ satthā jetavane viharanto sambahule
mahallake bhikkhū ārabbha kathesi.
     Te kira gihikāle sāvatthiyaṃ kuṭumbikā aḍḍhā mahaddhanā
aññamaññasahāyakā ekato hutvā puññāni karontā satthu
dhammadesanaṃ sutvā mayaṃ mahallakā kinno gharāvāsena satthu
santike ramaṇīye buddhasāsane pabbajitvā dukkhassantaṃ karissāmāti
sabbaṃ sāpateyyaṃ puttanattādīnaṃ datvā assumukhaṃ ñātisaṅghaṃ pahāya
satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu pabbajitvā ca pana
pabbajjānurūpaṃ samaṇadhammaṃ na kariṃsu mahallakabhāvena dhammampi na pariyāpuṇiṃsu
gihikāle viya pabbajitakālepi vihārapariyante paṇṇasālaṃ kāretvā
ekatova vasiṃsu piṇḍāya carantāpi aññattha agantvā yebhuyyena
attano puttadārasseva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa

--------------------------------------------------------------------------------------------- page394.

Purāṇadutiyikā sabbesaṃpi mahallakattherānaṃ upakārikā ahosi. Tasmā sesāpi attanā laddhamāhāraṃ gahetvā tassāyeva gehe nisīditvā bhuñjanti. Sāpi tesaṃ yathāsannihitaṃ sūpabyañjanaṃ deti. Sā aññatarena ābādhena phuṭṭhā kālamakāsi. Atha te mahallakattherā vihāraṃ gantvā aññamaññaṃ gīvāsu gahetvā madhurahattharasā upāsikā kālakatāti vihārapaccante rodantā vicariṃsu. Tesampana saddaṃ sutvā ito cito ca bhikkhū sannipatitvā āvuso kasmā rodathāti pucchiṃsu. Te amhākaṃ sahāyassa purāṇadutiyikā madhurahattharasā kālakatā amhākaṃ ativiya upakārakā idāni kuto tathārūpaṃ labhissāma iminā kāraṇena rodimhāti āhaṃsu. Tesaṃ taṃ vippakāraṃ disvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso iminā nāma kāraṇena mahallakattherā aññamaññaṃ gīvāsu gahetvā vihārapaccante rodantā vicarantīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva te tassā kālakiriyāya rodantā vicaranti pubbepete imaṃ kākayoniyaṃ nibbattitvā samudde mataṃ nissāya samuddā udakaṃ ussiñcitvā etaṃ nīharissāmāti vāyamantā paṇḍite nissāya jīvitaṃ labhiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto samuddadevatā hutvā nibbatti. Atheko kāko attano bhariyaṃ kākiṃ ādāya gocaraṃ pariyesamāno samuddatīraṃ agamāsi. Tasmiṃ

--------------------------------------------------------------------------------------------- page395.

Kāle manussā samuddatīre khīrapāyāsamacchamaṃsasurādīhi nāgabalikammaṃ katvā pakkamiṃsu. Atheko kāko balikammaṭṭhānaṃ gantvā khīrādīni disvā saddhiṃ kākiyā khīrapāyāsamacchamaṃsādīni paribhuñjitvā bahuṃ suraṃ pivi. Te ubho surāmadamattā samuddakīḷaṃ kīḷissāmāti velante nisīditvā nhāyituṃ ārabhiṃsu. Athekā ummi āgantvā kākiṃ gahetvā samudde pavesesi. Tameko maccho saṃharitvā ajjhohari. Kāko bhariyā me matāti rodi paridevi. Athassa paridevanasaddaṃ sutvā bahū kākā sannipatitvā kiṃkāraṇā rodasīti pucchiṃsu. Sahāyikā vo velante nhāyamānā ummiyā haṭāti. Te sabbepi ekaravaṃ ravantā rodiṃsu. Atha nesaṃ etadahosi imaṃ samuddūdakaṃ nāma amhākaṃ kiṃ pahosi udakaṃ ussiñcitvā samuddaṃ tucchaṃ katvā sahāyikaṃ nīharissāmāti. Te mukhaṃ pūretvāva udakaṃ bahi chaḍḍenti loṇūdakena ca gale sussamāne uṭṭhāyuṭṭhāya thalaṃ gantvā vissamanti. Te hanūsu kilamantesu mukhesu sukkhantesu akkhīsu rattesu kilamantā hutvā aññamaññaṃ āmantetvā ambho mayaṃ samuddā udakaṃ gahetvā bahi pātema gahitagahitaṭṭhānaṃ puna udakena pūreti samuddaṃ tucchaṃ kātuṃ na sakkhissāmāti vatvā imaṃ gāthamāhaṃsu api nū hanukā santā mukhañca parisussati oramāma na pārema pūrateva mahodadhīti. Tattha api nū hanukā santāti api amhākaṃ hanukā kilantā.

--------------------------------------------------------------------------------------------- page396.

Oramāma na pāremāti mayaṃ attano balena mahāsamuddā udakaṃ ākaḍḍhamānā osārema tucchaṃ pana naṃ kātuṃ na sakkoma ayañhi pūrateva mahodadhīti. Evañca pana vatvā sabbepi te kākā tassā kākiyā evarūpannāma tuṇḍaṃ ahosi evarūpāni vaṭṭakkhīni evarūpaṃ chavisaṇṭhānaṃ evarūpo madhurasaddo sā no imaṃ corasamuddaṃ nissāya naṭṭhāti bahuṃ vippalapiṃsu. Te evaṃ vippalapamāne samuddadevatā bheravarūpaṃ dassetvā palāpesi. Evaṃ tesaṃ sotthi ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kākī ayaṃ purāṇadutiyikā ahosi kāko mahallakatthero sesakākā sesamahallakattherā samuddadevatā pana ahamevāti. Kākajātakaṃ chaṭṭhaṃ. ------


             The Pali Atthakatha in Roman Book 36 page 393-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7820&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7820&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=965              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=955              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=955              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]