ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page41.

6. Āsiṃsavaggavaṇṇanā ------------ 1. Mahāsīlavajātakaṃ āsiṃsetheva purisoti idaṃ satthā jetavane viharanto ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ossaṭṭhaviriyoti pucchitvā āma bhanteti vutte kasmā tvaṃ bhikkhu evarūpe niyyānikasāsane pabbajitvā viriyaṃ ossajji pubbe paṇḍitā rajjā parihāyitvāpi attano viriye ṭhatvāva naṭṭhampi yasaṃ puna uppādayiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rañño aggamahesiyā kucchimhi nibbatto. Tassa nāmagahaṇadivase sīlavakumāroti nāmaṃ akaṃsu. So soḷasavassuddesiko sabbasippesu nipphattiṃ patvā aparabhāge pitu accayena rajje patiṭṭhito mahāsīlavarājā nāma ahosi dhammiko dhammarājā. So nagarassa catūsu dvāresu catasso majjhe ekaṃ nivesanadvāre ekanti cha dānasālāyo kāretvā kapaṇaddhikānaṃ dānaṃ deti sīlaṃ rakkhati uposathakammaṃ karoti khantimettānuddayasampanno aṅke nisinnaṃ puttaṃ paritosayamāno

--------------------------------------------------------------------------------------------- page42.

Viya sabbasatte paritosayamāno dhammena rajjaṃ kāresi. Tasseko amacco antepure padussitvā aparabhāge pākaṭo jāto. Amaccā rañño ārocesuṃ. Rājā pariggaṇhanto attanā paccakkhato ñatvā taṃ amaccaṃ pakkosāpetvā andhabāla ayuttante kataṃ na tvaṃ mama vijite vasituṃ arahasi attano dhanañca puttadārañca gahetvā aññattha yāhīti raṭṭhā pabbājesi. So kāsīraṭṭhaṃ atikkamma kosalajanapadaṃ gantvā kosalarājānaṃ upaṭṭhahanto anukkamena rañño abbhantare vissāsiko jāto. So ekadivasaṃ kosalarājānaṃ āha deva bārāṇasīrajjaṃ nāma nimmakkhikamadhupaṭalasadisaṃ rājā atimuduko appeneva balavāhanena sakkā bārāṇasīrajjaṃ gaṇhitunti. Rājā tassa vacanaṃ sutvā bārāṇasīrajjaṃ nāma mahā ayañca appeneva balavāhanena sakkā bārāṇasīrajjaṃ gaṇhitunti āha kiṃ nu kho payuttakacoro siyāti cintetvā payuttakosi maññeti āha. Nāhaṃ deva payuttako saccameva vadāmi sace me na saddahatha manusse pesetvā paccantagāmaṃ hanāpetha te manusse gahetvā attano santakaṃ corānaṃ dhanaṃ datvā vissajjessatīti. Rājā ayaṃ ativiya sūro hutvā kathesi vīmaṃsissāmi tāva nanti attano purise pesetvā bārāṇasīrañño paccantagāmaṃ hanāpesi. Te core gahetvā bārāṇasīrañño dassesuṃ. Rājā te disvā tātā kasmā gāmaṃ hanathāti pucchi. Jīvituṃ asakkontā devāti. Atha kasmā mama santikaṃ

--------------------------------------------------------------------------------------------- page43.

Na āgamittha itodāni paṭṭhāya evarūpaṃ mā karitthāti tesaṃ dhanaṃ datvā vissajjesi. Te gantvā kosalarañño taṃ pavuttiṃ ārocesuṃ. So ettakenāpi gantuṃ avisahanto puna majjhe janapadaṃ hanāpesi. Tepi core rājā tatheva dhanaṃ datvā vissajjesi. So ettakenapi agantvā puna pesetvā antaravīthiṃ vilumpāpesi. Rājāpi tesaṃ corānaṃ dhanaṃ datvā vissajjesiyeva. Tadā kosalarājā ativiya dhammiko rājāti ñatvā bārāṇasīrajjaṃ gahessāmīti balavāhanaṃ ādāya niyyāsi. Tadā pana bārāṇasīrañño mattavāraṇepi abhimukhaṃ āgacchante anivattanadhammā asuniyāpi sīse patantiyā asantāsanasabhāvā sīlavamahārājassa ruciyā sati sakalajambūdīpe rajjaṃ gahetuṃ samatthā sahassamattā abhejjavarasūrā mahāyodhā honti. Te kosalarājā gacchatīti sutvā rājānaṃ upasaṅkamitvā deva kosalarājā kira bārāṇasīrajjaṃ gaṇhissāmīti āgacchati gacchāma mayaṃ amhākaṃ rajjasīmaṃ anokkantameva naṃ pothetvā gaṇhāmāti vadiṃsu. Rājā tātā maṃ nissāya aññesaṃ kilamanakiccaṃ natthi rajjatthiko rajjaṃ gaṇhatu mā gamitthāti nivāresi. Kosalarājā rajjasīmaṃ atikkamitvā janapadamajjhaṃ pāvisi. Amaccā punapi rājānaṃ upasaṅkamitvā tatheva vadiṃsu. Rājā purimanayeneva nivāresi. Kosalarājā bahinagareyeva ṭhatvā rajjaṃ vā detu yuddhaṃ vāti sīlavamahārājassa sāsanaṃ pesesi. Rājā taṃ sutvā natthi tayā saddhiṃ yuddhaṃ

--------------------------------------------------------------------------------------------- page44.

Rajjaṃ gaṇhatūti paṭisāsanaṃ pesesi. Punapi amaccā rājānaṃ upasaṅkamitvā deva na mayaṃ kosalarañño nagaraṃ pavisituṃ dema bahinagareyeva pothetvā gaṇhāmāti āhaṃsu. Rājā purimanayeneva nivāretvā nagaradvārāni avāpurāpetvā saddhiṃ amaccasahassena mahātale pallaṅkamajjhe nisīdi. Kosalarājā mahantena balavāhanena bārāṇasiṃ pāvisi. So ekaṃpi paṭisattuṃ apassanto rañño nivesanadvāraṃ gantvā amaccagaṇaparivuto apārutadvāre nivesane alaṅkatapaṭiyattaṃ mahātalaṃ āruyha nisinnaṃ niraparādhaṃ sīlavamahārājānaṃ saddhiṃ amaccasahassena gaṇhāpetvā gacchatha imaṃ rājānaṃ saddhiṃ amaccehi pacchābāhuṃ gāḷhabandhanaṃ bandhitvā āmakasusānaṃ netvā galappamāṇe āvāṭe khaṇitvā yathā ekopi hatthaṃ ukkhipituṃ na sakkoti evaṃ paṃsuṃ pakkhipitvā nikkhaṇatha rattiṃ sigālā āgantvā etesaṃ kattabbayuttakaṃ karissantīti āha. Manussā corarañño āṇaṃ sutvā rājānaṃ saddhiṃ amaccehi pacchābāhuṃ gāḷhabandhanaṃ bandhitvā nikkhamiṃsu. Tasmiṃpi kāle sīlavamahārājā corarañño āghātamattampi nākāsi. Tesupi amaccesu evaṃ bandhitvā nīyamānesu ekopi rañño vacanaṃ bhindituṃ samattho nāma nāhosi. Evaṃ suvinītā kirassa parisā. Atha te rājapurisā sāmaccaṃ sīlavamahārājānaṃ āmakasusānaṃ netvā galappamāṇe āvāṭe khaṇitvā sīlavamahārājānaṃ majjhe ubhosu passesu sesaamacce sabbepi āvāṭesu

--------------------------------------------------------------------------------------------- page45.

Otāretvā paṃsuṃ ākiritvā ghanaṃ ākoṭetvā āgamiṃsu. Sīlavamahārājā amacce āmantetvā corarañño upari kopaṃ akatvā mettameva bhāvetha tātāti ovadi. Atha aḍḍharattikasamaye manussamaṃsaṃ khādissāmāti sigālā āgamiṃsu. Te disvā rājā ca amaccā ca ekappahāreneva saddamakaṃsu. Siṅgālā bhītā palāyiṃsu. Te nivattitvā olokentā pacchato kassaci anāgamanabhāvaṃ ñatvā puna paccāgamiṃsu. Itarepi tatheva saddamakaṃsu. Evaṃ yāvatatiyaṃ palāyitvā puna olokentā tesu ekassāpi anāgamanabhāvaṃ ñatvā vajjhappattā ete bhavissantīti sūrā hutvā nivattitvā puna tesu saddaṃ karontesupi na palāyiṃsu. Jeṭṭhakasigālo rājānaṃ upagacchi. Sesā sesānaṃ santikaṃ agamaṃsu. Upāyakusalo rājā tassa attano santikaṃ āgatabhāvaṃ ñatvā ḍaṃsituṃ okāsaṃ dento viya gīvaṃ ukkhipitvā taṃ gīvāyaṃ ḍaṃsamānaṃ hanukaṭṭhikena ākaḍḍhitvā yantena pakkhipitvā viya gāḷhaṃ gaṇhi. Nāgabalena raññā hanukaṭṭhikena ākaḍḍhitvā gīvāyaṃ daḷhagahitasiṅgālo attānaṃ mocetuṃ asakkonto maraṇabhayatajjito mahāviravaṃ viravi. Avasesā sigālā tassa taṃ saddaṃ sutvā etena purisenesa gahito bhavissatīti amacce upasaṅkamituṃ asakkontā maraṇabhayatajjitā sabbe palāyiṃsu. Rañño hanukaṭṭhikena yantena pakkhipitvā viya daḷhaṃ katvā gahitasigāle aparāparaṃ sañcarante paṃsu sithilā ahosi. Sopi siṅgālo maraṇabhayabhīto catūhi pādehi rañño uparibhāge paṃsuṃ apabyūhati.

--------------------------------------------------------------------------------------------- page46.

Rājā paṃsūnaṃ sithilabhāvaṃ ñatvā sigālaṃ vissajjetvā nāgabalo thāmasampanno aparāparaṃ sañcālento ubho hatthe ukkhipitvā āvāṭamukhavaṭṭiyaṃ olubbha vātacchinnavalāhako viya nikkhamitvā ṭhito amacce assāsetvā paṃsuṃ viyūhitvā te sabbe uddharitvā amaccaparivuto āmakasusāne aṭṭhāsi. Tasmiṃ samaye manussā ekaṃ matamanussaṃ āmakasusāne chaḍḍentā dvinnaṃ yakkhānaṃ sīmantarikāya chaḍḍesuṃ. Te yakkhā taṃ manussaṃ bhājetuṃ asakkontā vivādamakaṃsu mayaṃ imaṃ bhājetuṃ na sakkoma ayaṃ sīlavamahārājā dhammiko esa no bhājetvā dassati etassa santikaṃ gacchāmāti taṃ matamanussaṃ pāde gahetvā kaḍḍhantā rañño santikaṃ gantvā deva amhākaṃ imaṃ bhājetvā dehīti āhaṃsu. Bho yakkhā ahaṃ imaṃ tumhākaṃ bhājetvā dadeyyaṃ aparisuddhasarīro panamhi nhāyissāmi tāvāti. Yakkhā corarañño ṭhapitaṃ vāsitaudakaṃ attano ānubhāvena āharitvā rañño nhāpanatthāya adaṃsu. Nhātvā ṭhitassa cassa saṃharitvā ṭhapite corarañño sāṭake āharitvā adaṃsu. Te nivāsetvā ṭhitassa catujjātiyagandhasamuggaṃ āharitvā adaṃsu. Gandhe vilimpitvā ṭhitassa suvaṇṇasamugge maṇitālavaṇṭesu ṭhapitāni nānāpupphāni āharitvā adaṃsu. Pupphāni pilandhitvā ṭhitakāle aññaṃ kiṃ karomāti pucchiṃsu. Rājā attano chātakākāraṃ dassesi. Te yakkhā gantvā corarañño sampāditaṃ nānaggarasabhojanaṃ āharitvā adaṃsu. Rājā nhānānulitto

--------------------------------------------------------------------------------------------- page47.

Sumaṇḍitappasādhito nānaggarasabhojanaṃ bhuñji. Yakkhā corarañño ṭhapitaṃ vāsitapānīyaṃ suvaṇṇabhiṅgāreneva suvaṇṇasarakenapi saddhiṃ āharitvā adaṃsu. Athassa pānīyaṃ pivitvā mukhaṃ vikkhāletvā hatthe dhovitvā ṭhitakāle corarañño sampāditaṃ pañcasugandhikaparivāraṃ tambūlaṃ āharitvā adaṃsu. Taṃ khāditvā ṭhitakāle aññaṃ kiṃ karomāti pucchiṃsu. Gantvā corarañño ussīsake nikkhittaṃ maṅgalakhaggaṃ āharathāti. Te tampi gantvā āhariṃsu. Rājā khaggaṃ gahetvā taṃ matamanussaṃ ujukaṃ ṭhapetvā matthakamajjhe asinā paharitvā dve koṭṭhāse katvā dvinnaṃ yakkhānaṃ samavibhattameva vibhajitvā adāsi datvā ca pana khaggaṃ dhovitvā sannayhitvā aṭṭhāsi. Atha te yakkhā manussamaṃsaṃ khāditvā suhitā hutvā tuṭṭhacittā aññaṃ te mahārāja kiṃ karomāti pucchiṃsu. Tenahi tumhe attano ānubhāvena maṃ corarañño sirigabbhe otāretha ime ca amacce attano gehe patiṭṭhāpethāti. Te sādhu devāti sampaṭicchitvā tathā akaṃsu. Tasmiṃ samaye corarājā alaṅkatasirigabbhe sirisayanapiṭṭhe nipanno niddāyati. Rājā tassa pamattassa niddāyantassa khaggatalena udaraṃ pahari. So bhīto pabujjhitvā dīpālokena sīlavamahārājānaṃ sañjānitvā sayanato uṭṭhāya satiṃ upaṭṭhapetvā ṭhito rājānaṃ āha mahārāja evarūpāya rattiyā gahitārakkhe pihitadvāre bhavane ārakkhamanussehi nirokāse ṭhāne khagagaṃ sannayhitvā

--------------------------------------------------------------------------------------------- page48.

Alaṅkatapaṭiyatto kathannāma tvaṃ imaṃ sayanapiṭṭhaṃ āgatoti. Rājā attano āgamanakāraṇaṃ sabbaṃ vitthārato kathesi. Taṃ sutvā corarājā saṃviggamānaso mahārāja ahaṃ manussabhūtopi samāno tumhākaṃ guṇe na jānāmi paresaṃ lohitamaṃsaṃ khādakehi pana kakkhaḷehi pharusehi yakkhehi tava guṇā ñātā na idānāhaṃ narinda evarūpe sīlasampanne tayi dubbhissāmīti khaggaṃ ādāya sapathaṃ katvā rājānaṃ khamāpetvā mahāsayane nipajjāpetvā attano khuddakamañcake nipajjitvā pabhātāya rattiyā uṭṭhite suriye bheriñcārāpetvā sabbaseniyo ca amaccabrāhmaṇagahapatike ca sannipātāpetvā tesaṃ purato ākāse puṇṇacandaṃ ukkhipanto viya sīlavarañño guṇe kathetvā parisamajjheyeva puna rājānaṃ khamāpetvā rajjaṃ paṭicchāpetvā ito paṭṭhāya tumhākaṃ uppanno corupaddavo mayhaṃ bhāro mayā gahitārakkhā tumhe rajjaṃ kārethāti vatvā pesuññakārakassa āṇaṃ katvā attano balavāhanaṃ ādāya sakaraṭṭhameva gato. Sīlavamahārājāpi kho alaṅkatapaṭiyatto setacchattassa heṭṭhā sarabhapādake kāñcanapallaṅke nisinno attano sampattiṃ oloketvā ayañca evarūpā sampatti amaccasahassassa ca jīvitapaṭilābho mayi viriyaṃ akaronte kiñci na abhavissa viriyabalena panāhaṃ naṭṭhañca imaṃ yasañca paṭilabhiṃ amaccasahassassa ca jīvitadānaṃ adāsiṃ āsacchedaṃ vata akatvā viriyameva kattabbaṃ kataviriyassa hi phalaṃ nāma evaṃ samijjhatīti cintetvā udānavasena imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page49.

Āsiṃsetheva puriso na nibbindeyya paṇḍito passāmi vohaṃ attānaṃ yathā icchiṃ tathā ahūti. Tattha āsiṃsethevāti evāhaṃ viriyaṃ ārabhanto imamhā dukkhā muccissāmīti attano viriyabalena āsaṃ karotheva. Na nibbindeyya paṇḍitoti upāyakusalo yuttappayuttaṭṭhāne viriyaṃ karonto ahaṃ imassa viriyassa phalaṃ na labhissāmīti na ukkaṇṭheyya āsācchedakammaṃ na kareyyāti attho. Passāmi vohaṃ attānanti ettha voti nipātamattaṃ ahaṃ ajja attānaṃ passāmi. Yathā icchiṃ tathā ahūti ahaṃ hi āvāṭe nikkhāto tamhā dukkhā muccitvā puna attano rajjasampattiṃ icchiṃ sohaṃ imaṃ sampattiṃ pattaṃ attānaṃ passāmi yathevāhaṃ pubbe icchiṃ tatheva me attā jātoti. Evaṃ bodhisatto aho vata bho sīlasampannānaṃ viriyaphalaṃ nāma samijjhatīti imāya gāthāya udānaṃ udānetvā yāvajīvaṃ puññāni karitvā yathākammaṅgato. Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte patiṭṭhāsi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā duṭṭhāmacco devadatto ahosi amaccasahassā buddhaparisā sīlavamahārājā pana ahamevāti. Mahāsīlavajātakaṃ paṭhamaṃ. -------------


             The Pali Atthakatha in Roman Book 36 page 41-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=796&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=796&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=336              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=336              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]