ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9 Ekapaṇṇajātakaṃ
     ekapaṇṇo ayaṃ rukkhoti idaṃ satthā vesāliṃ upanissāya
mahāvane kūṭāgārasālāyaṃ viharanto vesālikaṃ duṭṭhalicchavikumāraṃ
ārabbha kathesi.
     Tasmiṃ hi kāle vesālīnagaraṃ gāvutantare tīhi pākārehi
parikkhittaṃ tīsu ṭhānesu gopuraṭṭālakayuttaṃ paramasobhaggappattaṃ.
Tattha niccakālaṃ rajjaṃ kāretvā vasantānaññeva rājūnaṃ
sattasahassāni sattasatāni satta ca rājāno honti tattakāyeva
uparājāno tattakā senāpatino tattakā bhaṇḍāgārikā.
Tesaṃ rājakumārānaṃ antare eko duṭṭhalicchavi rājakumāro nāma
ahosi kodhano caṇḍo pharuso daṇḍena ghaṭitāsīviso viya niccaṃ
pajjalito. Kodhavasena tassa purato dve tīṇi vacanāni kathetuṃ
Samattho nāma natthi. Taṃ neva mātāpitaro na ñātayo na
mittasuhajjā sikkhāpetuṃ sakkhiṃsu.
     Athassa mātāpitūnaṃ etadahosi ayaṃ kumāro atipharuso sāhasiko
ṭhapetvā sammāsambuddhaṃ añño imaṃ vinetuṃ samattho nāma natthi
buddhaveneyyena bhavitabbanti. Te taṃ ādāya satthu santikaṃ
gantvā vanditvā āhaṃsu bhante ayaṃ kumāro caṇḍo pharuso
kodhena jalati imassa ovādaṃ dethāti. Satthā kumāraṃ ovadi
kumāra imesu nāma sattesu tayā caṇḍena pharusena sāhasikena
viheṭhakajātikena na bhavitabbaṃ pharusavāco nāma vijātamātuyāpi pitunopi
puttadārassapi bhātikabhaginīnampi mittabandhavānampi appiyo hoti
amanāpo ḍaṃsituṃ āgacchanto sappo viya aṭaviyaṃ uṭṭhitacoro viya
khādituṃ āgacchanto yakkho viya ca ubbejanīyo hutvā dutiyakacittavāre
nirayādīsu nibbattati diṭṭheyeva dhamme kodhano puggalo
maṇḍitappasādhitopi dubbaṇṇova hoti puṇṇacandasassirikampissa mukhaṃ
jālābhihatappadumaṃ viya malaggahitaṃ kāñcanādāsamaṇḍalaṃ viya virūpaṃ
hoti duddasikaṃ kodhaṃ nissāya hi sattā satthaṃ ādāya attanāva
attānaṃ paharanti visaṃ khādanti rajjuyā ubbandhanti papātaṃ patanti
evaṃ kodhavasena kālaṃ katvā nirayādīsu uppajjanti viheṭhakajātiyāpi
diṭṭheyeva dhamme garahaṃ patvā kāyassa bhedā nirayādīsu uppajjanti
puna manussattaṃ labhitvāpi jātakālato paṭṭhāya rogabahulāva honti
cakkhurogo sotarogoti ādīsu ca rogesu ekato uṭṭhāya etasmiṃ
Patanti rogena aparimuttā hutvā niccaṃ dukkhitāva honti tasmā
sabbasattesu mettacittena muducittena bhavitabbaṃ evarūpo hi
puggalo nirayādibhayena parimuccatīti. So kumāro satthu ovādaṃ
sutvā ekovādeneva nihatamāno danto nibbisevano mettacitto
mudukova ahosi aññaṃ akkosantaṃpi paharantaṃpi nivattitvā na
olokesi uddhaṭadāṭho viya sappo aḷacchinno viya kakkaṭako
chinnavisāṇo viya ca usabho ahosi.
     Tassa taṃ pavuttiṃ ñatvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso duṭṭhalicchavikumāraṃ suciraṃpi ovaditvā neva mātāpitaro
na ñātimittādayo dametuṃ sakkhiṃsu sammāsambuddho pana taṃ
ekovādeneva dametvā nibbisevanaṃ katvā mattavaravāraṇaṃ viya
samuggahitāṇañchakāraṇaṃ akāsi yāva subhāsitañcidaṃ hatthidamakena bhikkhave
hatthidammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā
uttaraṃ vā dakkhiṇaṃ vā assadamakena .pe. Goṇadamekena .pe.
Dakkhiṇaṃ vā tathāgatena bhikkhave arahatā sammāsambuddhena purisadammo
sārito aṭṭha disā vidhāvati  rūpī rūpāni passati ayameva
tādiso .pe. So vuccati yoggācariyānaṃ anuttaro
purisadammasārathīti na hi āvuso sammāsambuddhena sadiso purisadammasārathi
nāma atthīti. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
idānevesa mayā ekovādena damito pubbepāhaṃ imaṃ ekovādeneva
Damesinti vatvā atītaṃ āhari.
      Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ tayo vede
sabbasippāni ca uggahetvā kiñci kālaṃ gharāvāsaṃ vasitvā
mātāpitūnaṃ accayena isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo
ca nibbattetvā himavante vāsaṃ kappesi. Tattha ciraṃ vasitvā
loṇambilasevanatthāya janapadaṃ gantvā bārāṇasiṃ patvā rājuyyāne
vasitvā punadivase sunivattho supāruto tāpasākappasampanno bhikkhāya
nagaraṃ pavisitvā rājaṅgaṇaṃ pāpuṇi.
     Rājā sīhapañjarena olokento taṃ disvā iriyāpathe  pasīditvā
ayaṃ tāpaso santinduriyo santamānaso yugamattadasso padavāre padavāre
sahassathavikaṃ ṭhapento viya sīhavijambhitena āgacchati sace santadhammo
nāmeko atthi imassa tena abbhantare bhavitabbanti cintetvā
ekaṃ amaccaṃ olokesi. So kiṃ karomi devāti āha. Etaṃ
tāpasaṃ ānehīti. So sādhu devāti bodhisattaṃ upasaṅkamitvā
vanditvā hatthato bhikkhābhājanaṃ gahetvā kiṃ mahāpuññāti vutte
bhante rājā taṃ pakkosatīti āha. Bodhisatto na mayaṃ
rājakulupakā himavantakā nāmamhāti āha. Amacco gantvā tamatthaṃ
rañño ārocesi. Rājā añño amhākaṃ kulupako natthi
ānehi nanti āha. Amacco gantvā bodhisattaṃ vanditvā
yācitvā rājanivesanaṃ pavesesi. Rājā bodhisattaṃ vanditvā
Samussitasetacchatte kāñcanapallaṅke nisīdāpetvā attano paṭiyattaṃ
nānaggarasabhojanaṃ bhojetvā kahaṃ bhante vasathāti pucchi. Himavantakā
mayaṃ mahārājāti. Idāni kahaṃ gacchathāti. Vassārattānurūpaṃ
senāsanaṃ upadhārema mahārājāti. Tenahi bhante amhākaññeva
uyyāne vasathāti paṭiññaṃ gahetvā sayampi bhuñjitvā bodhisattaṃ
ādāya uyyānaṃ gantvā paṇṇasālaṃ māpetvā rattiṭṭhānadivāṭṭhānāni
kāretvā pabbajitaparikkhāre datvā uyyānapālaṃ
paṭicchāpetvā nagaraṃ pāvisi.
     Tato paṭṭhāya bodhisatto uyyāne vasati. Rājāpissa
divase divase dvittikkhattuṃ upaṭṭhānaṃ gacchati. Tassa pana rañño
duṭṭhakumāro nāma putto ahosi caṇḍo pharuso. Neva naṃ rājā
dametuṃ sakkhi na sesañātakā. Amaccāpi brāhmaṇagahapatikāpi
ekato hutvā sāmi mā evaṃ kari evaṃ kātuṃ na labbhāti
kujjhitvā kathentāpi kathaṃ gāhāpetuṃ na sakkhiṃsu. Rājā cintesi
ṭhapetvā mama ayyaṃ sīlavantaṃ tāpasaṃ añño imaṃ kumāraṃ dametuṃ
samattho nāma natthi soyeva naṃ damessatīti. So kumāraṃ ādāya
bodhisattassa santikaṃ gantvā bhante ayaṃ kumāro caṇḍo pharuso
mayaṃ etaṃ dametuṃ na sakkoma tumhe naṃ ekena upāyena sikkhāpethāti
kumāraṃ bodhisattassa niyyādetvā pakkāmi. Bodhisatto kumāraṃ
gahetvā uyyāne vicaranto ekato ekena ekato ekenāti
dvīhiyeva pattehi ekaṃ nimbapotakaṃ disvā kumāraṃ āha kumāra
Etassa nimbarukkhapotakassa paṇṇaṃ khāditvā rasaṃ jānāhīti. So
etassa ekaṃ paṇṇaṃ khāditvā rasaṃ ñatvā chichīti saha kheḷena
bhūmiyaṃ nuṭṭhubhi kiṃ etaṃ kumārāti vutte bhante idānevesa rukkho
halāhalavisūpamo vaḍḍhanto pana bahū manusse māressatīti taṃ
nimbapotakaṃ uppāṭetvā hatthehi parimadditvā imaṃ gāthamāha
         ekapaṇṇo ayaṃ rukkho   na bhūmiyā caturaṅgulo
         phalena visakappena      mahāyaṃ kiṃ bhavissatīti.
     Tattha ekapaṇṇoti ubhosu passesu ekekaṃ paṇṇaṃ. Na
bhūmiyā caturaṅguloti bhūmito caturaṅgulamattampi na vaḍḍhito.
Phalenāti phalarasena. Visakappenāti halāhalavisasadisena. Evaṃ
khuddakopi samāno evarūpena tittakapaṇṇena samannāgatoti attho.
Mahāyaṃ kiṃ bhavissatīti yadā ca panāyaṃ vuḍḍhippatto mahā bhavissati
tadā kiṃ bhavissati addhā manussamāraṇako bhavissatīti etaṃ
uppāṭetvā madditvā chaḍḍesinti āha.
     Atha naṃ bodhisatto etadavoca kumāra tvaṃ imaṃ nimbapotakaṃ
idāneva evaṃtittako mahallakakāle kiṃ bhavissati kuto imaṃ nissāya
vuḍḍhīti uppāṭetvā madditvā chaḍḍesi yathā tvaṃ etasmiṃ
paṭipajji evameva tava raṭṭhavāsinopi ayaṃ kumāro daharakāleyeva
evaṃ caṇḍo pharuso mahallakakāle rajjaṃ patvā kiṃ nāma karissati
kuto amhākaṃ etaṃ nissāya vuḍḍhīti tava kulasantakaṃ rajjaṃ adatvā
Nimbapotakaṃ viya taṃ uppāṭetvā raṭṭhā pabbājaniyakammaṃ karissanti
tasmā nimbarukkhappaṭibhāgataṃ pajahitvā ito paṭṭhāya
khantimettānuddayasampanno hohīti. So tato paṭṭhāya nihatamāno
nibbisevano khantimettānuddayasampanno hutvā bodhisattassa ovāde
ṭhatvā pitu accayena rajjaṃ patvā dānādīni puññāni katvā
yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa
duṭṭhalicchavikumāro mayā damito pubbepāhaṃ etaṃ damesiṃyevāti
vatvā jātakaṃ samodhānesi tadā duṭṭhakumāro ayaṃ licchavikumāro
ahosi rājā ānando ovādadāyakatāpaso pana ahamevāti.
                    Ekapaṇṇajātakaṃ navamaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 404-410. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=8048              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=8048              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=149              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=981              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=971              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=971              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]