ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      10 Sañjīvajātakaṃ
     asantaṃ yo paggaṇhātīti idaṃ satthā veḷuvane viharanto
ajātasattussa rañño asantaṃ sampaggahaṃ ārabbha kathesi.
     So hi buddhānaṃ paṭikaṇṭakabhūte dussīle pāpadhamme devadatte
pasīditvā taṃ asantaṃ asappurisaṃ paggayha tassa sakkāraṃ karissāmīti
bahuṃ dhanaṃ pariccajitvā gayāsīse vihāraṃ kāretvā tassa vacanaṃ
gahetvā pitaraṃ dhammarājānaṃ sotāpannaṃ ariyasāvakaṃ ghātetvā attano
sotāpattimaggassa upanissayaṃ chinditvā mahāvināsaṃ patto. So
Hi devadatto paṭhaviṃ paviṭṭhoti sutvā kacci nu kho mampi paṭhavī
gileyyāti bhītatasito rajjasukhaṃ na labhati sayane assādaṃ na vindati
tibbakāraṇābhitunno peto viya kampamāno vicarati. So paṭhaviṃ
gilamānaṃ viya avīcijālaṃ nikkhamantaṃ viya attānaṃ ādittāya lohapaṭhaviyā
uttānaṃ nipajjāpetvā ayasūlehi koṭṭiyamānaṃ viya ca samanupassi.
Tenassa pahaṭakukkuṭasseva muhuttampi kampamānassa avaṭṭhānaṃ nāma
nāhosi. Sammāsambuddhaṃ passitukāmo khamāpetukāmo pañhaṃ
pucchitukāmo ahosi attano pana aparādhamahantatāya upasaṅkamitaṃ
na sakkoti.
     Athassa rājagahanagare kattikarattivāre sampatte devanagare viya
alaṅkate mahātale amaccagaṇaparivutassa kāñcanāsane nisinnassa
jīvakaṃ komārabhaccaṃ avidūre nisinnaṃ disvā etadahosi jīvakaṃ gahetvā
sammāsambuddhassa santikaṃ gamissāmi na kho pana sakkā mayā
ujukameva gantuṃ ahaṃ samma jīvaka sayaṃ gantuṃ na sakkomi ehi
maṃ satthu santikaṃ nehīti anekapariyāyenassa rattisampadaṃ vaṇṇetvā
kiṃ nu kho ajja mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirūpāseyyāma
yanno payirūpāsataṃ cittaṃ pasīdeyyāti vakkhāmi taṃ sutvā amaccā
attano satthārānaṃ vaṇṇaṃ kathessanti jīvakopi sammāsambuddhassa
vaṇṇaṃ kathessati atha naṃ gahetvā satthu santikaṃ gacchissāmīti.
So pañcahi padehi rattiṃ vaṇṇesi
              Lakkhaññā vata bho dosinā ratti
              abhirūpā vata bho dosinā ratti
              dassanīyā vata bho dosinā ratti
              pāsādikā vata bho dosinā ratti
              ramaṇīyā vata bho dosinā ratti
kaṃ nu kho ajja mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirūpāseyyāma
yanno payirūpāsataṃ cittaṃ pasīdeyyāti. Atheko amacco
puraṇakassapassa vaṇṇaṃ kathesi eko makkhaligosālassa eko
ajitakesakambalassa eko pakudhakaccāyanassa eko sañjayaveḷaṭṭhaputtassa
eko nāṭaputtaniggaṇṭhassāti. Rājā tesaṃ kathaṃ sutvā tuṇhī
ahosi. So hi jīvakasseva mahāmaccassa kathaṃ paccāsiṃsati. Jīvakopi
raññā maṃ ārabbha kathiteyeva jānissāmīti avidūre tuṇhī nisīdi.
Atha naṃ rājā āha tvaṃ pana samma jīvaka kiṃ tuṇhīti. Tasmiṃ
khaṇe jīvako uṭṭhāyāsanā yena bhagavā tenañjalimpaṇāmetvā
eso deva bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane
viharati saddhiṃ aḍḍhaterasehi bhikkhusatehi tañca pana bhagavantaṃ evaṃ
kalyāṇo kittisaddo abbhuggatoti navasatāni pāṭihāriyāni jātito
paṭṭhāya pubbanimittādibhedaṃ bhagavato ānubhāvaṃ pakāsetvā taṃ
bhagavantaṃ devo payirūpāsatu dhammaṃ suṇātu pañhaṃ pucchatūti āha.
Rājā sampuṇṇamanoratho hutvā tenahi samma jīvaka hatthiyānāni
kappāpehīti yānāni kappāpetvā mahantena rājānubhāvena
Jīvakambavanaṃ gantvā tattha maṇḍalamāle bhikkhusaṅghaparivutaṃ tathāgataṃ
disvā santavīcimajjhe mahānāvaṃ viya niccalaṃ bhikkhusaṅghaṃ ito cito
ca anuviloketvā evarūpā nāma me parisā na diṭṭhapubbāti
iriyāpatheyeva pasīditvā saṅghassa añjaliṃ paggaṇhitvā thutiṃ vatvā
bhagavantaṃ vanditvā ekamantaṃ nisinno sāmaññaphalapañhaṃ pucchi.
Athassa bhagavā dvīhi bhāṇavārehi paṭimaṇḍitaṃ sāmaññaphalasuttantaṃ
kathesi. So suttapariyosāne attamano bhagavantaṃ khamāpetvā
uṭṭhāyāsanā padakkhiṇaṃ katvā pakkāmi.
     Satthā acirapakkantassa rañño bhikkhū āmantetvā khatāyaṃ
bhikkhave rājā upahatāyaṃ bhikkhave rājā sacāyaṃ bhikkhave rājā
issariyassa kāraṇā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na
voropessati imasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ uppajjissati
devadattampana nissāya asantaṃ sampaggahaṃ katvā sotāpattiphalā
parihīnoti āha. Punadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso ajātasattu kira asantaṃ sampaggahaṃ katvā dussīlaṃ
pāpadhammaṃ devadattaṃ nissāya pitughātakammassa katattā sotāpattiphalā
parihīno devadattena nāsito rājāti. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave ajātasattu idāneva asantaṃ sampaggahaṃ
katvā mahāvināsaṃ patto pubbepesa asantaṃ sampaggaheneva attānaṃ
nāsesīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mahāvibhave brāhmaṇakule nibbattitvā vayappatto takkasilaṃ gantvā
sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo
hutvā pañcamāṇavakasatānaṃ sippaṃ vācesi. Tesu māṇavesu eko
sañjīvo nāma māṇavo atthi. Bodhisatto tassa matakuṭṭhāpanamantaṃ
adāsi. So uṭṭhāpanamantameva gahetvā paṭibāhanamantaṃ agahetvā
ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gantvā ekaṃ
matabyagghaṃ disvā māṇave āha bho imaṃ matabyagghaṃ
uṭṭhāpessāmīti. Māṇavā na sakkhissasīti āhaṃsu. Passantānañyeva
vo uṭṭhāpessāmīti. Sace sakkosi uṭṭhāpehīti evañca pana
vatvā te māṇavā rukkhaṃ abhiruhiṃsu. Sañjīvo mantaṃ parivattetvā
matabyagghaṃ sakkharāya paharati. Byaggho uṭṭhāya vegena gantvā
sañjīvaṃ galanāliyaṃ ḍaṃsitvā jīvitakkhayaṃ pāpetvā tattheva pati.
Ubho ekaṭṭhāneyeva matā nipajjiṃsu. Māṇavā dārūni ādāya
gantvā taṃ pavuttiṃ ācariyassa ārocesuṃ. Ācariyo māṇave
āmantetvā tātā asantaṃ sampaggahakā nāma ayuttaṭṭhāne
sakkārasammānaṃ karontā evarūpaṃ dukkhaṃ paṭilabhantiyevāti vatvā
imaṃ gāthamāha
         asantaṃ yo paggaṇhāti     asantaṃ cūpasevati
         tameva ghāsaṃ kurute       byaggho sañjīviko yathāti.
     Tattha asantanti tīhi duccaritehi samannāgataṃ dussīlaṃ
Pāpadhammaṃ. Yo paggaṇhātīti yaṃ khattiyādīsu yokoci evarūpaṃ dussīlaṃ
pabbajitaṃ vā cīvarādisampadānena gahaṭṭhaṃ vā uparajjasenāpatiṭṭhānādi-
sampadānena paggaṇhāti sakkārasammānaṃ karotīti attho. Asantaṃ
cūpasevatīti yo ca evarūpaṃ asantaṃ dussīlaṃ upasevati bhajati payirūpāsati.
Tameva ghāsaṃ kuruteti tameva asantaṃ sampaggaṇhakaṃ so dussīlo
pāpapuggalo ghasati khādati vināsaṃ pāpeti. Kathaṃ. Byaggho sañjīviko
yathāti yathā sañjīvena māṇavena mantaṃ parivattetvā matabyaggho
sañjīviko jīvitasampadānena sampaggahito attano jīvitadāyakaṃ
sañjīvameva jīvitā voropetvā tattheva pātesi evaṃ aññopi
yo asantaṃ sampaggahaṃ karoti so dussīlo taṃ attano sampaggahakameva
vināseti evaṃ asantaṃ sampaggahakā vināsaṃ pāpuṇantīti.
     Bodhisatto imāya gāthāya māṇavānaṃ dhammaṃ desetvā dānādīni
puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
matabyagghuṭṭhāpako māṇavo ajātasattu ahosi disāpāmokkho
ācariyo pana ahamevāti.
                    Sañjīvajātakaṃ dasamaṃ.
                  Kakaṇṭakavaggo paṇṇarasamo.
                 Ekanipātavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 36 page 410-415. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=8176              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=8176              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=976              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]