ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      10 Sañjīvajātakaṃ
     asantaṃ yo paggaṇhātīti idaṃ satthā veḷuvane viharanto
ajātasattussa rañño asantaṃ sampaggahaṃ ārabbha kathesi.
     So hi buddhānaṃ paṭikaṇṭakabhūte dussīle pāpadhamme devadatte
pasīditvā taṃ asantaṃ asappurisaṃ paggayha tassa sakkāraṃ karissāmīti
bahuṃ dhanaṃ pariccajitvā gayāsīse vihāraṃ kāretvā tassa vacanaṃ
gahetvā pitaraṃ dhammarājānaṃ sotāpannaṃ ariyasāvakaṃ ghātetvā attano
sotāpattimaggassa upanissayaṃ chinditvā mahāvināsaṃ patto. So

--------------------------------------------------------------------------------------------- page411.

Hi devadatto paṭhaviṃ paviṭṭhoti sutvā kacci nu kho mampi paṭhavī gileyyāti bhītatasito rajjasukhaṃ na labhati sayane assādaṃ na vindati tibbakāraṇābhitunno peto viya kampamāno vicarati. So paṭhaviṃ gilamānaṃ viya avīcijālaṃ nikkhamantaṃ viya attānaṃ ādittāya lohapaṭhaviyā uttānaṃ nipajjāpetvā ayasūlehi koṭṭiyamānaṃ viya ca samanupassi. Tenassa pahaṭakukkuṭasseva muhuttampi kampamānassa avaṭṭhānaṃ nāma nāhosi. Sammāsambuddhaṃ passitukāmo khamāpetukāmo pañhaṃ pucchitukāmo ahosi attano pana aparādhamahantatāya upasaṅkamitaṃ na sakkoti. Athassa rājagahanagare kattikarattivāre sampatte devanagare viya alaṅkate mahātale amaccagaṇaparivutassa kāñcanāsane nisinnassa jīvakaṃ komārabhaccaṃ avidūre nisinnaṃ disvā etadahosi jīvakaṃ gahetvā sammāsambuddhassa santikaṃ gamissāmi na kho pana sakkā mayā ujukameva gantuṃ ahaṃ samma jīvaka sayaṃ gantuṃ na sakkomi ehi maṃ satthu santikaṃ nehīti anekapariyāyenassa rattisampadaṃ vaṇṇetvā kiṃ nu kho ajja mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirūpāseyyāma yanno payirūpāsataṃ cittaṃ pasīdeyyāti vakkhāmi taṃ sutvā amaccā attano satthārānaṃ vaṇṇaṃ kathessanti jīvakopi sammāsambuddhassa vaṇṇaṃ kathessati atha naṃ gahetvā satthu santikaṃ gacchissāmīti. So pañcahi padehi rattiṃ vaṇṇesi

--------------------------------------------------------------------------------------------- page412.

Lakkhaññā vata bho dosinā ratti abhirūpā vata bho dosinā ratti dassanīyā vata bho dosinā ratti pāsādikā vata bho dosinā ratti ramaṇīyā vata bho dosinā ratti kaṃ nu kho ajja mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirūpāseyyāma yanno payirūpāsataṃ cittaṃ pasīdeyyāti. Atheko amacco puraṇakassapassa vaṇṇaṃ kathesi eko makkhaligosālassa eko ajitakesakambalassa eko pakudhakaccāyanassa eko sañjayaveḷaṭṭhaputtassa eko nāṭaputtaniggaṇṭhassāti. Rājā tesaṃ kathaṃ sutvā tuṇhī ahosi. So hi jīvakasseva mahāmaccassa kathaṃ paccāsiṃsati. Jīvakopi raññā maṃ ārabbha kathiteyeva jānissāmīti avidūre tuṇhī nisīdi. Atha naṃ rājā āha tvaṃ pana samma jīvaka kiṃ tuṇhīti. Tasmiṃ khaṇe jīvako uṭṭhāyāsanā yena bhagavā tenañjalimpaṇāmetvā eso deva bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati saddhiṃ aḍḍhaterasehi bhikkhusatehi tañca pana bhagavantaṃ evaṃ kalyāṇo kittisaddo abbhuggatoti navasatāni pāṭihāriyāni jātito paṭṭhāya pubbanimittādibhedaṃ bhagavato ānubhāvaṃ pakāsetvā taṃ bhagavantaṃ devo payirūpāsatu dhammaṃ suṇātu pañhaṃ pucchatūti āha. Rājā sampuṇṇamanoratho hutvā tenahi samma jīvaka hatthiyānāni kappāpehīti yānāni kappāpetvā mahantena rājānubhāvena

--------------------------------------------------------------------------------------------- page413.

Jīvakambavanaṃ gantvā tattha maṇḍalamāle bhikkhusaṅghaparivutaṃ tathāgataṃ disvā santavīcimajjhe mahānāvaṃ viya niccalaṃ bhikkhusaṅghaṃ ito cito ca anuviloketvā evarūpā nāma me parisā na diṭṭhapubbāti iriyāpatheyeva pasīditvā saṅghassa añjaliṃ paggaṇhitvā thutiṃ vatvā bhagavantaṃ vanditvā ekamantaṃ nisinno sāmaññaphalapañhaṃ pucchi. Athassa bhagavā dvīhi bhāṇavārehi paṭimaṇḍitaṃ sāmaññaphalasuttantaṃ kathesi. So suttapariyosāne attamano bhagavantaṃ khamāpetvā uṭṭhāyāsanā padakkhiṇaṃ katvā pakkāmi. Satthā acirapakkantassa rañño bhikkhū āmantetvā khatāyaṃ bhikkhave rājā upahatāyaṃ bhikkhave rājā sacāyaṃ bhikkhave rājā issariyassa kāraṇā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessati imasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ uppajjissati devadattampana nissāya asantaṃ sampaggahaṃ katvā sotāpattiphalā parihīnoti āha. Punadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso ajātasattu kira asantaṃ sampaggahaṃ katvā dussīlaṃ pāpadhammaṃ devadattaṃ nissāya pitughātakammassa katattā sotāpattiphalā parihīno devadattena nāsito rājāti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave ajātasattu idāneva asantaṃ sampaggahaṃ katvā mahāvināsaṃ patto pubbepesa asantaṃ sampaggaheneva attānaṃ nāsesīti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page414.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhave brāhmaṇakule nibbattitvā vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcamāṇavakasatānaṃ sippaṃ vācesi. Tesu māṇavesu eko sañjīvo nāma māṇavo atthi. Bodhisatto tassa matakuṭṭhāpanamantaṃ adāsi. So uṭṭhāpanamantameva gahetvā paṭibāhanamantaṃ agahetvā ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gantvā ekaṃ matabyagghaṃ disvā māṇave āha bho imaṃ matabyagghaṃ uṭṭhāpessāmīti. Māṇavā na sakkhissasīti āhaṃsu. Passantānañyeva vo uṭṭhāpessāmīti. Sace sakkosi uṭṭhāpehīti evañca pana vatvā te māṇavā rukkhaṃ abhiruhiṃsu. Sañjīvo mantaṃ parivattetvā matabyagghaṃ sakkharāya paharati. Byaggho uṭṭhāya vegena gantvā sañjīvaṃ galanāliyaṃ ḍaṃsitvā jīvitakkhayaṃ pāpetvā tattheva pati. Ubho ekaṭṭhāneyeva matā nipajjiṃsu. Māṇavā dārūni ādāya gantvā taṃ pavuttiṃ ācariyassa ārocesuṃ. Ācariyo māṇave āmantetvā tātā asantaṃ sampaggahakā nāma ayuttaṭṭhāne sakkārasammānaṃ karontā evarūpaṃ dukkhaṃ paṭilabhantiyevāti vatvā imaṃ gāthamāha asantaṃ yo paggaṇhāti asantaṃ cūpasevati tameva ghāsaṃ kurute byaggho sañjīviko yathāti. Tattha asantanti tīhi duccaritehi samannāgataṃ dussīlaṃ

--------------------------------------------------------------------------------------------- page415.

Pāpadhammaṃ. Yo paggaṇhātīti yaṃ khattiyādīsu yokoci evarūpaṃ dussīlaṃ pabbajitaṃ vā cīvarādisampadānena gahaṭṭhaṃ vā uparajjasenāpatiṭṭhānādi- sampadānena paggaṇhāti sakkārasammānaṃ karotīti attho. Asantaṃ cūpasevatīti yo ca evarūpaṃ asantaṃ dussīlaṃ upasevati bhajati payirūpāsati. Tameva ghāsaṃ kuruteti tameva asantaṃ sampaggaṇhakaṃ so dussīlo pāpapuggalo ghasati khādati vināsaṃ pāpeti. Kathaṃ. Byaggho sañjīviko yathāti yathā sañjīvena māṇavena mantaṃ parivattetvā matabyaggho sañjīviko jīvitasampadānena sampaggahito attano jīvitadāyakaṃ sañjīvameva jīvitā voropetvā tattheva pātesi evaṃ aññopi yo asantaṃ sampaggahaṃ karoti so dussīlo taṃ attano sampaggahakameva vināseti evaṃ asantaṃ sampaggahakā vināsaṃ pāpuṇantīti. Bodhisatto imāya gāthāya māṇavānaṃ dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā matabyagghuṭṭhāpako māṇavo ajātasattu ahosi disāpāmokkho ācariyo pana ahamevāti. Sañjīvajātakaṃ dasamaṃ. Kakaṇṭakavaggo paṇṇarasamo. Ekanipātavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 36 page 410-415. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=8176&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=8176&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=976              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]