ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     3. Punnapatijatakam
     tatheva punnapatiyoti idam sattha jetavane viharanto visavarunim
arabbha kathesi.
     Ekam samayam savatthiyam suradhutta sannipatitva mantayimsu suramulam
no khinam kaham nu kho labhissamati. Atheko kakkhaladhutto aha
ma cintayittha attheko upayoti . Kataro upayo namati.
Anathapindiko angulimuddika pilandhitva matthasatakanivattho
rajupatthanam gacchati mayam suracatiyam visannikaranabhesajjam pakkhipitva
apanam sajjetva nisiditva anathapindikassa agamanakale ito
ehi mahasetthiti pakkositva tam suram payetva visannibhutassa
angulimuddika ca satake ca gahetva suramulam karissamati. Te
sadhuti sampaticchitva tatha katva setthissa agamanakale patimaggam
gantva sami ito tava agacchatha ayam amhakam santike
atimanapa sura thokam pivitva gacchathati vadimsu. Sotapanno
ariyasavako kim suram pivissati anatthiko samanopi ime dhutte
parigganhissamiti tesam apanabhumim gantva tesam kiriyam oloketva
ayam sura imehi imina nama karanena yojitati natva itodani
patthaya ime ito palapessamiti cintetva aha are dutthadhutta
tumhe suracatiyam bhesajjam pakkhipitva agatagate payetva
visannikatva vilumpissamati apanamandalam sajjetva nisinna kevalam
imam suram vannetha ekopi ko ukkhipitva pivitum na ussahati
sace ayam ayojita assa tumheva piveyyathati. Te dhutte
tajjetva tato palapetva attano geham gantva dhuttehi katakaranam
tathagatassa arocessamiti jetavanam gantva satthu arocesi.
Sattha na idaneva tava gahapati te dhutta tam vancetukama jata
pubbepi panditepi vancetukama ahesunti vatva tena yacito
atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
baranasisetthi ahosi. Tadapete dhutta evameva sammantetva
suram yojetva baranasisetthissa agamanakale patimaggam gantva
evameva kathayimsu. Setthi anatthikopi hutva te parigganhitukamo
gantva tesam kiriyam oloketva idam nama ete katukama
palapessami ne itoti cintetva evamaha bho dhutta suram pivitva
rajakulam gantum nama na yuttam rajanam disva puna agacchanto
janissami tumhe idheva nisidathati. Rajupatthanam gantva
paccaganchi. Dhutta ito etha samiti. So tattha gantva bhesajjena
samyojita catiyo oloketva evamaha bho dhutta tumhakam kiriya
mayham na ruccati tumhakam suracatiyo yathapuritava thita tumhe
kevalam suram vannetha na pana pivatha sacayam manapa assa tumhepi
piveyyatha imaya pana  visasamyojitaya bhavitabbanti tesam manoratham
bhindanto imam gathamaha
         tatheva punnapatiyo      annayam vattate katha
         akarakena janami     nevayam bhaddaka surati.
     Tattha tathevati yatha maya gamanakale dittha idanipi ima
suracatiyo tatheva punna. Annayam vattate kathati  ya
ayam tumhakam suravannanakatha vattati sa annava abhuta tuccha
yadi hi esa sura manapa assa tumhe piveyyatha upaddhacatiyo
avasisseyyum tumhakam pana ekenapi sura na pita. Akarakena
Janamiti tasma imina karanena janami. Nevayam bhaddaka surati
neva ayam bhaddaka sura visasamyojitaya bhavitabbanti.
     Dhutte niggahetva  yatha puna evarupam na karonti tatha te
tajjetva vissajjesi. So yavajivam danadini punnani karitva
yathakammangato.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
dhutta etarahi dhutta baranasisetthi pana ahamevati.
                   Punnapatijatakam tatiyam.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 50-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=994&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=994&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=353              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=347              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=347              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]