ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                        Jātakaṭṭhakathā
                        dukanipāto
                     1 daḷhavaggavaṇṇanā
                      -----------
                    1 rājovādajātakaṃ.
     Daḷhaṃ daḷhassa khipatīti idaṃ satthā jetavane viharanto rājovādaṃ
ārabbha kathesi.
     So tesakuṇajātake āvibhavissati. Ekasmiṃ pana divase
kosalarājā ekaṃ agatigataṃ dubbinicchayaṃ aṭṭaṃ vinicchinitvā bhuttapātarāso
allahattho va alaṅkatarathaṃ abhiruyha satthu santikaṃ gantvā
phullapadumasassirikesu pādesu nipatitvā satthāraṃ vanditvā ekamantaṃ
nisīdi. Atha naṃ satthā etadavoca handa kuto nu tvaṃ mahārāja
āgacchasi divādivasassāti. Bhante ajja ekaṃ agatigataṃ dubbinicchayaṃ
aṭṭaṃ vinicchinanto okāsaṃ alabhitvā idāni taṃ vicāretvā bhuñjitvā
allahattho va tumhākaṃ upaṭṭhānaṃ āgatomhīti. Satthā mahārāja
dhammena samena aṭṭavinicchayaṃ nāma kusalaṃ saggamaggo eva,
anacchariyaṃ kho panetaṃ yaṃ tumhe mādisassa sabbaññussa santikā
ovādaṃ labhamānā dhammena aṭṭaṃ vinicchineyyātha, etadeva acchariyaṃ
Yaṃ pubbe rājāno asabbaññūnampi paṇḍitānaṃ ovādaṃ sutvā dhammena
samena aṭṭaṃ vinicchinanto cattāri agatigamanāni vivajjetvā dasarājadhamme
akopetvā dhammena rajjaṃ kāretvā saggapadaṃ pūriyamānā
agamaṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā laddhagabbhaparihāro
sotthinā mātu kucchimhā nikkhami. Nāmagahaṇadivase panassa
brahmadattakumārotveva nāmaṃ kariṃsu. So anupubbena vayappatto
soḷasavassikakāle takkasilaṃ gantvā sabbasippesu nipphattiṃ patvā
pituaccayena rajje patiṭṭhāya dhammena samena rajjaṃ kāresi,
chandādivasena agatiṃ agantvā vinicchayaṃ anusāsi. Tasmiṃ evaṃ dhammena
rajjaṃ kārente amaccāpi dhammeneva vohāraṃ vinicchiniṃsu. Vohāresu
dhammena vinicchiyamānesu kūṭaṭṭakā nāma na ahesuṃ. Tesaṃ abhāvā
aṭṭatthāya rājaṅgaṇe uparavo pacchijji. Amaccā divasampi
vinicchayaṭṭhāne nisīditvā kañci vinicchayatthāya āgacchantaṃ adisvā uṭṭhāya
pakkamanti. Vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ pāpuṇi. Bodhisatto
cintesi mayi dhammena rajjaṃ kārente vinicchayatthāya āgacchantā
nāma natthi, uparavo pacchijji, vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ
pattaṃ, idāni mayā attano aguṇaṃ pariyesituṃ vaṭṭati, ayaṃ nāma
me aguṇoti ñatvā taṃ pahāya guṇesu yeva vattissāmīti.
Tato paṭṭhāya atthi nu kho me koci aguṇavādīti pariggaṇhanto
Antovalañjanakānaṃ antare kañci aguṇavādiṃ adisvā attano
guṇakathameva sutvā ete mayhaṃ bhayenāpi aguṇaṃ avatvā guṇameva
vadeyyunti bahivalañjanake pariggaṇhanto tatthāpi adisvā
antonagaraṃ pariggaṇhi. Bahinagare catūsu dvāresu dvāragāmake
pariggaṇhi. Tatthāpi kañci aguṇavādiṃ adisvā attano guṇakathameva
sutvā janapadaṃ pariggaṇhissāmīti amacce rajjaṃ paṭicchāpetvā
rathaṃ abhiruyha sārathimeva gahetvā aññātakavesena nagarā
nikkhamitvā janapadaṃ pariggaṇhamāno yāva paccantabhūmiṃ gantvā kañci
aguṇavādiṃ adisvā attano guṇakathameva sutvā paccantasīmato
mahāmaggena nagarābhimukhoyeva nivatti.
     Tasmiṃ pana kāle balliko 1- nāma kosalarājāpi dhammena rajjaṃ
kārento aguṇagavesako hutvā antovalañjanakādīsu aguṇavādiṃ
adisvā attano guṇakathameva sutvā janapadaṃ pariggaṇhanto taṃ padesaṃ
agamāsi. Te ubhopi ekasmiṃ ninne sakaṭamagge abhimukhā ahesuṃ.
Rathassa okkamanaṭṭhānaṃ natthi. Atha ballikarañño sārathi bārāṇasirañño
sārathiṃ tava rathaṃ okkamāpehīti āha. Sopi ambho sārathi
tava rathaṃ okkamāpehi, imasmiṃ rathe bārāṇasirajjasāmiko
brahmadattamahārājā nisinnoti āha. Itaropi naṃ ambho sārathi imasmiṃ
rathe kosalarajjasāmiko ballikamahārājā nisinno, tava rathaṃ
okkamāpetvā amhākaṃ rañño rathassa okāsaṃ dehīti āha.
@Footnote: 1 mallikotipi .pe.
Bārāṇasirañño sārathi ayampi kira rājā yeva, kinnu kho kātabbanti
cintento attheko upāyoti vayaṃ pucchitvā daharassa rathaṃ okkamāpetvā
mahallakassa okāsaṃ dāpessāmīti sanniṭṭhānaṃ katvā sārathiṃ
kosalarañño vayaṃ pucchitvā pariggaṇhanto ubhinnamaṃpi samānavayabhāvaṃ
ñatvā rajjaparimāṇaṃ balaṃ dhanaṃ yasaṃ jātigottaṃ kulappadesanti sabbaṃ
pucchitvā ubhopi tiyojanasatikassa rajjassa sāmiko
samānabaladhanayasajātigottakulappadesāti ñatvā sīlavantassa okāsaṃ dassāmīti
cintetvā bho sārathi tumhākaṃ rañño sīlācāro kīdisoti pucchi.
So ayañca ayañca amhākaṃ rañño sīlācāroti attano rañño
aguṇameva guṇato pakāsento paṭhamaṃ gāthamāha
         daḷhaṃ daḷhassa khipati      balliko mudunā muduṃ,
         sādhumpi sādhunā jeti    asādhumpi asādhunā,
         etādiso ayaṃ rājā,   maggā uyyāhi sārathīti.
     Tattha daḷhaṃ daḷhassa khipatīti yo daḷho hoti balavā daḷhena
pahārena vacanena vā jinitabbo tassa daḷhameva pahāraṃ vā vacanaṃ vā
khipati evaṃ daḷho va hutvā taṃ jinātīti dasseti. Ballikoti tassa
rañño nāmaṃ. Mudunā mudunti mudupuggalaṃ sayampi mudu hutvā
mudunā va upāyena jināti. Sādhumpi sādhunā jeti asādhumpi
asādhunāti ye sādhū sappurisā te sayampi sādhu hutvā sādhunā va upāyena,
ye pana asādhū te sayampi asādhu hutvā asādhunā va upāyena khinātīti
dasseti. Etādiso ayaṃ rājāti ayaṃ amhākaṃ kosalarājā
Sīlācārena evarūpo nāma. Maggā uyyāhi sārathīti attano rathaṃ maggā
okkamāpetvā uyyāhi uppathena yāhi amhākaṃ rañño maggaṃ
dehīti vadati.
     Atha naṃ bārāṇasirañño sārathi ambho kiṃ pana tayā
attano rañño guṇā kathitāti vatvā āmāti vutte yadi ete
guṇā aguṇā kīdisāti vatvā ete tāva aguṇā hontu, tumhākaṃ
pana rañño kīdisā guṇāti vutte tena hi tvaṃ suṇāhīti dutiyagāthamāha
         akkodhena jine kodhaṃ,   asādhuṃ sādhunā jine,
         jine kadariyaṃ dānena     saccenālikavādinaṃ,
         etādiso ayaṃ rājā,   maggā uyyāhi sārathīti.
     Tattha etādisoti etehi akkodhena jine kodhantiādinā nayena
vuttehi guṇehi samannāgato, ayañhi kuddhaṃ puggalaṃ sayaṃ akkodho
hutvā akkodhena jināti, asādhuṃ pana sayaṃ sādhu hutvā sādhunā, kadariyaṃ
thaddhamacchariyaṃ sayaṃ dāyako hutvā dānena, alikavādinaṃ musāvādiṃ
sayaṃ saccavādī hutvā saccena jināti. Maggā uyyāhīti samma
sārathi maggato apagaccha, evaṃvidhasīlācāraguṇayuttassa amhākaṃ rañño
maggaṃ dehi, amhākaṃ rājā maggassa anucchavikoti.
     Evaṃ vutte ballikarājā ca sārathi ca ubhopi rathā otaritvā
asse mocetvā rathaṃ apanetvā bārāṇasirañño maggaṃ adaṃsu.
Bārāṇasirājā ballikarañño raññā nāma idañca idañca kātuṃ
Vaṭṭatīti ovādaṃ datvā bārāṇasiṃ gantavā dānādīni paññāni
katvā jīvitapariyosāne saggapadaṃ pūresi. Ballikarājāpi tassa ovādaṃ
gahetvā janapadaṃ pariggahetvā attano aguṇavādiṃ adisvā sakanagaraṃ
gantvā dānādīni puññāni katvā jīvitapariyosāne saggapadameva
pūresi.
     Satthā kosalarājassa ovādanatthāya imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi.
     Tadā ballikarañño sārathi moggallāno ahosi, ballikarājā
ānando, bārāṇasirañño sārathi sāriputto ahosi, rājā pana
ahamevāti.
                   Rājovādajātakaṃ paṭhamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 1-6. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1012              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1001              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1001              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]