ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page1.

Jātakaṭṭhakathā dukanipāto 1 daḷhavaggavaṇṇanā ----------- 1 rājovādajātakaṃ. Daḷhaṃ daḷhassa khipatīti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. So tesakuṇajātake āvibhavissati. Ekasmiṃ pana divase kosalarājā ekaṃ agatigataṃ dubbinicchayaṃ aṭṭaṃ vinicchinitvā bhuttapātarāso allahattho va alaṅkatarathaṃ abhiruyha satthu santikaṃ gantvā phullapadumasassirikesu pādesu nipatitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Atha naṃ satthā etadavoca handa kuto nu tvaṃ mahārāja āgacchasi divādivasassāti. Bhante ajja ekaṃ agatigataṃ dubbinicchayaṃ aṭṭaṃ vinicchinanto okāsaṃ alabhitvā idāni taṃ vicāretvā bhuñjitvā allahattho va tumhākaṃ upaṭṭhānaṃ āgatomhīti. Satthā mahārāja dhammena samena aṭṭavinicchayaṃ nāma kusalaṃ saggamaggo eva, anacchariyaṃ kho panetaṃ yaṃ tumhe mādisassa sabbaññussa santikā ovādaṃ labhamānā dhammena aṭṭaṃ vinicchineyyātha, etadeva acchariyaṃ

--------------------------------------------------------------------------------------------- page2.

Yaṃ pubbe rājāno asabbaññūnampi paṇḍitānaṃ ovādaṃ sutvā dhammena samena aṭṭaṃ vinicchinanto cattāri agatigamanāni vivajjetvā dasarājadhamme akopetvā dhammena rajjaṃ kāretvā saggapadaṃ pūriyamānā agamaṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā laddhagabbhaparihāro sotthinā mātu kucchimhā nikkhami. Nāmagahaṇadivase panassa brahmadattakumārotveva nāmaṃ kariṃsu. So anupubbena vayappatto soḷasavassikakāle takkasilaṃ gantvā sabbasippesu nipphattiṃ patvā pituaccayena rajje patiṭṭhāya dhammena samena rajjaṃ kāresi, chandādivasena agatiṃ agantvā vinicchayaṃ anusāsi. Tasmiṃ evaṃ dhammena rajjaṃ kārente amaccāpi dhammeneva vohāraṃ vinicchiniṃsu. Vohāresu dhammena vinicchiyamānesu kūṭaṭṭakā nāma na ahesuṃ. Tesaṃ abhāvā aṭṭatthāya rājaṅgaṇe uparavo pacchijji. Amaccā divasampi vinicchayaṭṭhāne nisīditvā kañci vinicchayatthāya āgacchantaṃ adisvā uṭṭhāya pakkamanti. Vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ pāpuṇi. Bodhisatto cintesi mayi dhammena rajjaṃ kārente vinicchayatthāya āgacchantā nāma natthi, uparavo pacchijji, vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ pattaṃ, idāni mayā attano aguṇaṃ pariyesituṃ vaṭṭati, ayaṃ nāma me aguṇoti ñatvā taṃ pahāya guṇesu yeva vattissāmīti. Tato paṭṭhāya atthi nu kho me koci aguṇavādīti pariggaṇhanto

--------------------------------------------------------------------------------------------- page3.

Antovalañjanakānaṃ antare kañci aguṇavādiṃ adisvā attano guṇakathameva sutvā ete mayhaṃ bhayenāpi aguṇaṃ avatvā guṇameva vadeyyunti bahivalañjanake pariggaṇhanto tatthāpi adisvā antonagaraṃ pariggaṇhi. Bahinagare catūsu dvāresu dvāragāmake pariggaṇhi. Tatthāpi kañci aguṇavādiṃ adisvā attano guṇakathameva sutvā janapadaṃ pariggaṇhissāmīti amacce rajjaṃ paṭicchāpetvā rathaṃ abhiruyha sārathimeva gahetvā aññātakavesena nagarā nikkhamitvā janapadaṃ pariggaṇhamāno yāva paccantabhūmiṃ gantvā kañci aguṇavādiṃ adisvā attano guṇakathameva sutvā paccantasīmato mahāmaggena nagarābhimukhoyeva nivatti. Tasmiṃ pana kāle balliko 1- nāma kosalarājāpi dhammena rajjaṃ kārento aguṇagavesako hutvā antovalañjanakādīsu aguṇavādiṃ adisvā attano guṇakathameva sutvā janapadaṃ pariggaṇhanto taṃ padesaṃ agamāsi. Te ubhopi ekasmiṃ ninne sakaṭamagge abhimukhā ahesuṃ. Rathassa okkamanaṭṭhānaṃ natthi. Atha ballikarañño sārathi bārāṇasirañño sārathiṃ tava rathaṃ okkamāpehīti āha. Sopi ambho sārathi tava rathaṃ okkamāpehi, imasmiṃ rathe bārāṇasirajjasāmiko brahmadattamahārājā nisinnoti āha. Itaropi naṃ ambho sārathi imasmiṃ rathe kosalarajjasāmiko ballikamahārājā nisinno, tava rathaṃ okkamāpetvā amhākaṃ rañño rathassa okāsaṃ dehīti āha. @Footnote: 1 mallikotipi .pe.

--------------------------------------------------------------------------------------------- page4.

Bārāṇasirañño sārathi ayampi kira rājā yeva, kinnu kho kātabbanti cintento attheko upāyoti vayaṃ pucchitvā daharassa rathaṃ okkamāpetvā mahallakassa okāsaṃ dāpessāmīti sanniṭṭhānaṃ katvā sārathiṃ kosalarañño vayaṃ pucchitvā pariggaṇhanto ubhinnamaṃpi samānavayabhāvaṃ ñatvā rajjaparimāṇaṃ balaṃ dhanaṃ yasaṃ jātigottaṃ kulappadesanti sabbaṃ pucchitvā ubhopi tiyojanasatikassa rajjassa sāmiko samānabaladhanayasajātigottakulappadesāti ñatvā sīlavantassa okāsaṃ dassāmīti cintetvā bho sārathi tumhākaṃ rañño sīlācāro kīdisoti pucchi. So ayañca ayañca amhākaṃ rañño sīlācāroti attano rañño aguṇameva guṇato pakāsento paṭhamaṃ gāthamāha daḷhaṃ daḷhassa khipati balliko mudunā muduṃ, sādhumpi sādhunā jeti asādhumpi asādhunā, etādiso ayaṃ rājā, maggā uyyāhi sārathīti. Tattha daḷhaṃ daḷhassa khipatīti yo daḷho hoti balavā daḷhena pahārena vacanena vā jinitabbo tassa daḷhameva pahāraṃ vā vacanaṃ vā khipati evaṃ daḷho va hutvā taṃ jinātīti dasseti. Ballikoti tassa rañño nāmaṃ. Mudunā mudunti mudupuggalaṃ sayampi mudu hutvā mudunā va upāyena jināti. Sādhumpi sādhunā jeti asādhumpi asādhunāti ye sādhū sappurisā te sayampi sādhu hutvā sādhunā va upāyena, ye pana asādhū te sayampi asādhu hutvā asādhunā va upāyena khinātīti dasseti. Etādiso ayaṃ rājāti ayaṃ amhākaṃ kosalarājā

--------------------------------------------------------------------------------------------- page5.

Sīlācārena evarūpo nāma. Maggā uyyāhi sārathīti attano rathaṃ maggā okkamāpetvā uyyāhi uppathena yāhi amhākaṃ rañño maggaṃ dehīti vadati. Atha naṃ bārāṇasirañño sārathi ambho kiṃ pana tayā attano rañño guṇā kathitāti vatvā āmāti vutte yadi ete guṇā aguṇā kīdisāti vatvā ete tāva aguṇā hontu, tumhākaṃ pana rañño kīdisā guṇāti vutte tena hi tvaṃ suṇāhīti dutiyagāthamāha akkodhena jine kodhaṃ, asādhuṃ sādhunā jine, jine kadariyaṃ dānena saccenālikavādinaṃ, etādiso ayaṃ rājā, maggā uyyāhi sārathīti. Tattha etādisoti etehi akkodhena jine kodhantiādinā nayena vuttehi guṇehi samannāgato, ayañhi kuddhaṃ puggalaṃ sayaṃ akkodho hutvā akkodhena jināti, asādhuṃ pana sayaṃ sādhu hutvā sādhunā, kadariyaṃ thaddhamacchariyaṃ sayaṃ dāyako hutvā dānena, alikavādinaṃ musāvādiṃ sayaṃ saccavādī hutvā saccena jināti. Maggā uyyāhīti samma sārathi maggato apagaccha, evaṃvidhasīlācāraguṇayuttassa amhākaṃ rañño maggaṃ dehi, amhākaṃ rājā maggassa anucchavikoti. Evaṃ vutte ballikarājā ca sārathi ca ubhopi rathā otaritvā asse mocetvā rathaṃ apanetvā bārāṇasirañño maggaṃ adaṃsu. Bārāṇasirājā ballikarañño raññā nāma idañca idañca kātuṃ

--------------------------------------------------------------------------------------------- page6.

Vaṭṭatīti ovādaṃ datvā bārāṇasiṃ gantavā dānādīni paññāni katvā jīvitapariyosāne saggapadaṃ pūresi. Ballikarājāpi tassa ovādaṃ gahetvā janapadaṃ pariggahetvā attano aguṇavādiṃ adisvā sakanagaraṃ gantvā dānādīni puññāni katvā jīvitapariyosāne saggapadameva pūresi. Satthā kosalarājassa ovādanatthāya imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā ballikarañño sārathi moggallāno ahosi, ballikarājā ānando, bārāṇasirañño sārathi sāriputto ahosi, rājā pana ahamevāti. Rājovādajātakaṃ paṭhamaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 1-6. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1012              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1001              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1001              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]