ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    2 Santhavavaggavaṇṇanā
                      ----------
                  1 indasamānagottajātakaṃ.
     Na santhavaṃ kāpurisena kayirāti idaṃ satthā jetavane viharanto
ekaṃ dubbacabhikkhuṃ ārabbha kathesi.
     Tassa vatthu navakanipāte gijjhajātake āvibhavissati.
     Satthā pana taṃ bhikkhuṃ pubbepi tvaṃ bhikkhu dubbacatāya paṇḍitānaṃ
vacanaṃ akatvā mattahatthapādasañcuṇṇitoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vuḍḍhippatto gharāvāsaṃ pahāya isipabbajjaṃ
pabbajitvā pañcannaṃ isisatānaṃ gaṇasatthā hutvā himavantappadese
vāsaṃ kappesi. Tadā tesu tāpasesu indasamānagotto nāma
tāpaso ahosi dubbaco anovādako. So ekaṃ hatthipotakaṃ posesi.
Bodhisatto sutvā taṃ pakkositvā saccaṃ kira tvaṃ hatthipotakaṃ
posesīti. Saccaṃ ācariya ahaṃ matamātikaṃ ekahatthipotakaṃ posemīti.
Hatthino nāma vuḍḍhippattā posakaṃ yeva mārenti, mā taṃ posehīti.
Tena vinā vattituṃ na sakkomi ācariyāti. Tena hi paññāyissasīti.
So tena posiyamāno aparabhāge mahāsarīro ahosi.
Athekasmiṃ kāle te isayo vanamūlaphalāphalatthāya dūraṃ gantvā tattheva
Katipāhaṃ vasiṃsu. Hatthīpi aggadakkhiṇavāte pabhinnamado hutvā
tassa paṇṇasālaṃ viddhaṃsitvā pāniyaghaṭaṃ bhinditvā pāsāṇaphalakaṃ
khapitvā ālambanaphalakaṃ luñcitvā taṃ tāpasaṃ māretvā gamissāmīti
ekaṃ gahaṇaṭṭhānaṃ pavisitvā āgamanamaggaṃ olokento aṭṭhāsi.
Indasamānagotto tassa gocaraṃ gahetvā sabbesaṃ pūratova āgacchanto
taṃ disvā pakatisaññāyevassa santikaṃ agamāsi. Atha naṃ so
hatthī gahaṇaṭṭhānā nikkhamitvā soṇḍāya parāmasitvā bhūmiyaṃ
pātetvā sīsaṃ pādena akkamitvā jīvitakkhayaṃ pāpetvā madditvā
koñcanādaṃ katvā araññaṃ pāvisi. Sesā tāpasā taṃ pavuttiṃ
bodhisattassa ārocesuṃ. Bodhisatto kāpurisena saddhiṃ saṃsaggo na
kātabboti vatvā imaṃ gāthamāha
               na santhavaṃ kāpurisena kayirā
               ariyonariyena pajānamatthaṃ
               cirānuvuṭṭhopi karoti pāpaṃ
               gajo yathā indasamānagottaṃ,
               yadeva jaññā sadiso mamanti
               sīlena paññāya sutena cāpi
               teneva mettiṃ kayirātha saddhiṃ,
               sukho have sappurisena saṅgamoti.
     Tattha na santhavaṃ kāpurisena kayirāti kucchitena kodhanapurisena
saddhiṃ taṇhāsanthavaṃ vā mittasanthavaṃ vā na kayirātha. Ariyonariyena
Pajānamatthanti ariyoti cattāro ariyā ācāraariyo liṅgaariyo
dassanaariyo paṭivedhaariyoti. Tesu ācāraariyo idha adhippeto.
So pajānamatthaṃ atthaṃ jānanto atthānatthakusalo ācāre ṭhito
ariyapuggalo anariyena nillajjena dussīlena saddhiṃ taṇhāsanthavaṃ
vā mittasanthavaṃ vā na kareyyāti attho. Kiṃkāraṇā.
Cīrānuvuṭṭhopi karoti pāpanti yasmā anariyo ciraṃ ekato anuvuṭṭhopi
taṃ ekato nivāsaṃ agaṇetvā karoti pāpaṃ pāpakaṃ kammaṃ karoti
yeva. Yathā kiṃ. Gajo yathā indasamānagottanti yathā so
gajo indasamānagottaṃ mārento pāpaṃ akāsīti attho. Yadeva
paññā sadiso mamanti ādīsu yadeva puggalaṃ ayaṃ mama sīlādīhi
sadisoti jāneyya teneva saddhiṃ mettiṃ kayirātha, sappurisena saddhiṃ
samāgamo sukho va hotīti.
     Evaṃ bodhisatto anovādakena nāma na bhavitabbaṃ, susikkhitena
bhavituṃ vaṭṭatīti isigaṇaṃ ovaditvā indasamānagottassa sarīrakiccaṃ
kāretvā brahmavihāre bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā indasamānagotto ayaṃ dubbaco bhikkhu ahosi, gaṇasatthā
pana ahamevāti.
                 Indasamānagottajātakaṃ paṭhamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 37 page 53-55. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1049              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1049              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1107              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1107              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]