ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page53.

2 Santhavavaggavaṇṇanā ---------- 1 indasamānagottajātakaṃ. Na santhavaṃ kāpurisena kayirāti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Tassa vatthu navakanipāte gijjhajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ pubbepi tvaṃ bhikkhu dubbacatāya paṇḍitānaṃ vacanaṃ akatvā mattahatthapādasañcuṇṇitoti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vuḍḍhippatto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā pañcannaṃ isisatānaṃ gaṇasatthā hutvā himavantappadese vāsaṃ kappesi. Tadā tesu tāpasesu indasamānagotto nāma tāpaso ahosi dubbaco anovādako. So ekaṃ hatthipotakaṃ posesi. Bodhisatto sutvā taṃ pakkositvā saccaṃ kira tvaṃ hatthipotakaṃ posesīti. Saccaṃ ācariya ahaṃ matamātikaṃ ekahatthipotakaṃ posemīti. Hatthino nāma vuḍḍhippattā posakaṃ yeva mārenti, mā taṃ posehīti. Tena vinā vattituṃ na sakkomi ācariyāti. Tena hi paññāyissasīti. So tena posiyamāno aparabhāge mahāsarīro ahosi. Athekasmiṃ kāle te isayo vanamūlaphalāphalatthāya dūraṃ gantvā tattheva

--------------------------------------------------------------------------------------------- page54.

Katipāhaṃ vasiṃsu. Hatthīpi aggadakkhiṇavāte pabhinnamado hutvā tassa paṇṇasālaṃ viddhaṃsitvā pāniyaghaṭaṃ bhinditvā pāsāṇaphalakaṃ khapitvā ālambanaphalakaṃ luñcitvā taṃ tāpasaṃ māretvā gamissāmīti ekaṃ gahaṇaṭṭhānaṃ pavisitvā āgamanamaggaṃ olokento aṭṭhāsi. Indasamānagotto tassa gocaraṃ gahetvā sabbesaṃ pūratova āgacchanto taṃ disvā pakatisaññāyevassa santikaṃ agamāsi. Atha naṃ so hatthī gahaṇaṭṭhānā nikkhamitvā soṇḍāya parāmasitvā bhūmiyaṃ pātetvā sīsaṃ pādena akkamitvā jīvitakkhayaṃ pāpetvā madditvā koñcanādaṃ katvā araññaṃ pāvisi. Sesā tāpasā taṃ pavuttiṃ bodhisattassa ārocesuṃ. Bodhisatto kāpurisena saddhiṃ saṃsaggo na kātabboti vatvā imaṃ gāthamāha na santhavaṃ kāpurisena kayirā ariyonariyena pajānamatthaṃ cirānuvuṭṭhopi karoti pāpaṃ gajo yathā indasamānagottaṃ, yadeva jaññā sadiso mamanti sīlena paññāya sutena cāpi teneva mettiṃ kayirātha saddhiṃ, sukho have sappurisena saṅgamoti. Tattha na santhavaṃ kāpurisena kayirāti kucchitena kodhanapurisena saddhiṃ taṇhāsanthavaṃ vā mittasanthavaṃ vā na kayirātha. Ariyonariyena

--------------------------------------------------------------------------------------------- page55.

Pajānamatthanti ariyoti cattāro ariyā ācāraariyo liṅgaariyo dassanaariyo paṭivedhaariyoti. Tesu ācāraariyo idha adhippeto. So pajānamatthaṃ atthaṃ jānanto atthānatthakusalo ācāre ṭhito ariyapuggalo anariyena nillajjena dussīlena saddhiṃ taṇhāsanthavaṃ vā mittasanthavaṃ vā na kareyyāti attho. Kiṃkāraṇā. Cīrānuvuṭṭhopi karoti pāpanti yasmā anariyo ciraṃ ekato anuvuṭṭhopi taṃ ekato nivāsaṃ agaṇetvā karoti pāpaṃ pāpakaṃ kammaṃ karoti yeva. Yathā kiṃ. Gajo yathā indasamānagottanti yathā so gajo indasamānagottaṃ mārento pāpaṃ akāsīti attho. Yadeva paññā sadiso mamanti ādīsu yadeva puggalaṃ ayaṃ mama sīlādīhi sadisoti jāneyya teneva saddhiṃ mettiṃ kayirātha, sappurisena saddhiṃ samāgamo sukho va hotīti. Evaṃ bodhisatto anovādakena nāma na bhavitabbaṃ, susikkhitena bhavituṃ vaṭṭatīti isigaṇaṃ ovaditvā indasamānagottassa sarīrakiccaṃ kāretvā brahmavihāre bhāvetvā brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā indasamānagotto ayaṃ dubbaco bhikkhu ahosi, gaṇasatthā pana ahamevāti. Indasamānagottajātakaṃ paṭhamaṃ. ---------------


             The Pali Atthakatha in Roman Book 37 page 53-55. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1049&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1049&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1107              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1107              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]